SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुकमणी वीर्यवन्तोऽवलिप्तास्ते (आ) १४.३३ वृकोदरेण क्ष द्रण (सौप्तिक) १.६१ वृक्षरावृतकायाय (द्रोग) २०२.३५ पूरा भूगो रैः (शल्य) ६५.८ वृत्ताः स्थूला खतस्तंभ (आश्व) ६.३५ वीर्यवानस्त्रसंपन्नः (द्रोण) ३.२२ वृकोदरेण राधेयो (द्रोण) १७.३१ वृजिनीवतश्च भविता(अनु) १४७.२६ वृतं सदस्यैर्वहुभि (सभा) ३४.२५ वत्तिग्लाने सीदति (अनु) ७३.४० वीर्यवांश्च महातेजा (शल्य) ७.२८ वृकोदरेण सदृशो (आ) १६२.१७ वृणीष्व च वरं भीरु (आ) ६३.७६ वृता ब्यूहेन महता (कर्ण) १२.१५ वृत्तिच्छेदं गृहच्छेदं (अनु) २३.६५ वृणीष्व च वरं विप्र (शांति) ३३६.१५ वृता दासीसहस्रण (आ) ८२.३ वृत्तिश्चेन्नास्ति शूद्र (शांति) २६३.२ वीर्याधिकमथालक्ष्य (शांति) २.६ वृक्षः पतन्ति चैत्याश्च (भीष्म) ३.४० वृणीष्वाष्टौ वरान् (अनु) १४.४२६ ते तु नैषधे भैम्या (वन) ५८.१ वृत्तिः सकाशाद्वर्णभ्य (शांति) २६३.१ वीर्येणाप्रतिमो लोके (आश्व) ५.६ वृक्षप्रपाताच्च भयं मूषिके (स्त्री) ५.२३ गोभि कीति लोके (वन) ३००.३१ वृतोऽनया पतिवीर (आ) ८१.३१ वृत्ते देवासुरे राजन् (वन) १६३.६ वीर्येणोपाजितं मांस (अनु) ११६.१६ वृक्षमूलनिकेतो वा त्यक्तसर्व(आ)११६.६ बणोमि त्वां महाबाहो(भीष्म) ४३.६८ बतो वानरकोटीभिः (वन) १४. वृत्तं नाराध्य तान्सर्वान् (आ) ११०.१६ वृक गृध्र शृगालानां (शल्प) २३.७६ वृक्षमूलपरो नित्यं (अनु) १४१.८४ वृतः क यागणः सर्वैः (वन) २२८.४ वत्त एप इदि प्रोटो शांति वृ तं विश्वजितोऽन्ते व (शल्य) ४१.४ वृकस्तु परमऋद्धो द्रोण (शल्य) २१.१४ वृक्षमूलेऽपि दयिता (शांति) १४४.१२ वृतः कोटिसहस्रेण (वन) २८३,२ वत्ततस्त्वविहीनानि(उद्योग) ३६.२९ वृत्त गरावसम्पाते (आश्व) ४६.२० वृकस्थल समासाद्य (उद्योग) ८४.२० वृक्षवास्यनिकेतश्च (सभा) १०.१८ वृतः प्रायान्महाबाहु (द्रोण) ६४.७५ वृत्तमेतद्यथाकालं गच्छ (आ)१७७.३१ वृत्तं शुद्ध स्थिता नित्यं (आश्व) ६२.६ वृकीवोरणमासाद्य (शांति) २७७.१९ वृक्षाश्च विविधान् (द्रोण) ६७.१३ वृतः सर्वस्तथा विप्रः (जाति) ३८.२४ वृत्त शौचं मनः शौचं (अनु) १०८.१२ वृत्तो ब्रह्मोत्तरो रङ्गः (शा) १९०.४० वृकीबोरणमासाद्य (जाति) २७७.१९ वृक्षाश्चावस्थितान् पश्य (विरा) ६.२४ वृतः शतेन शूराणां (द्रोण) १६०.२५ वृत्तं तु स्वमपेक्षस्व (शांति) ७५.२० वृत्ती भरतशार्दू लो (सभा)२६.३ वृकोदरकृते चाहमर्जुनश्च आश्रम) १२.९ वृक्षांस्तथौषधीश्चापि (वन) २०५.२६ वृतः शिखण्डी त्वरितो(द्रोण)१८३.५३ वृत्तं दैत्यायुतीर (शल्य) ४६.७४ वृत्तोफरत्यायतपीनबाहु(वन) १२०.१४ वृकोदरः फाल्गुनश्चव (आथम) १५.८ वृक्षाणां ककुदोऽसि (शांति)२८४.१२६ वृतश्च सर्वरनुजोद जै (वन) १७६.२१ वृकोदरमथायान्तं (द्रोण) १७२.३० वृक्षानुत्पाटयामास (वन) १७८.१५ वृतञ्चष महानागः (उद्योग) १०५.५ वृत्तं नैकात्मकं येन (शांति) ३०२.२० वृत्त्यचं धर्महेतोर्वा (अनु) १४४.१७ वृतं यत्र न संरक्षद्वित्त (उद्योग) ३६.३० वृत्त्यर्थ धर्महेतोर्वा (अनु) १४४.२० वृकोदरस्ततः कर्ण (द्रोण) १८८.१० वृक्षानुन्मथ्य वान्त्युग्रा (भीष्म) ३.३६ वृतः सहस्त्रर्दशभिः (द्रोण) १७०.६२ बत' यत्नेन संरक्ष्यं (वन) ३१३.१० वृत्त्यर्थ प्राद्रवन् राजन् (शल्य) ५१.३८ वृकोदरस्य ता वाचः (आश्रम) ३.११ वृक्षाश्चौषधयश्चैव (कर्ण) ८७.४० वृतः सुमहता राजन (सभा) २८.२० वृत्तं यस्य श्लाघनीयं (शांति) २४.३४ वृत्त्यर्थं फलमूलानि (शल्य) ४८.३५ वृकोदरस्वापि च वन्द्य (वन) १६५.५ वृक्षणतेन राजेन्द्र (विरा) २३.२८ वृतः सुरगणश्रेष्ठ मोक्ष (उद्योग) १३.१३ : वनं समन्ताद्बहुभिः (सौप्तिक) १.४ वृत्र इत्यभिविख्यातो (आ) ६७.४४ वृकोदरं समासाद्य संशयो(शल्य) ३३.१५ वृक्ष स्मिन्यानि पर्णानि(वन) ७२.६ वृतः सृञ्जयसैन्येन (कर्ण) ६०.५६ वत्तानि रथयानि (आ) २.२८१ वृत्रस्तु कुरुशार्दूल (शांति) २८१.२० वृकोदरार्जुनौ यत्र (द्रोण) ८५.३६ वृक्षः पुष्पफलोपेतः (भीष्म) ५.१५ वृतं घटोत्कचं कूरैः (द्रोण) १७५.८२ वृत्ताः प्रजा न ताः (वन) २३०.१८ वृत्रस्य रुधिराच्चैव(शांति) २८२.६० For Private Personal use only wwwEjanelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy