________________
लोहिताक्षी महाकाया (शल्य) ४६.२४ लोहिताक्षो बभी तत्र (द्रोण) ११२.६३ लोहिताक्षी महाकाय (द्रोण) १७५.४ लोहिताक्षो महाक्षश्च (अनु) १७.६५ लोहिताक्षो महाबाहरू (आ) १५३.२ लोहिताक्षी महाबाहू (द्रोण) १०१.३२ लोहिताङ्ग इवादित्यो (द्रोण ) १९२.६६ लोहिताङ्गाविव क्रुद्धो शल्य) ५५.३६ लोहितां तुल्यवत्सां तु धेनु' (अनु) ७६.६ लोहिता सुमहति (वन) २२५.२० लोहितांम्वरसंवीतो (वन) २३१.९३ लोहितायति चादित्ये (भीष्म) ७४.३३ लोहितायनिरित्येवं (वन) २३०.४१ लोहिताई पताकं तं (द्रोण ) १६७.३९ लोहिताश्वमरिष्टं (विरा) ५५.४१ लोहितेन समायुक्तः (विरा) ५५.३३ लोहिर्नरञ्जनामैश्च (वन) १५८.७० लोहितश्च घनैर्युक्ता (वन) २२४.१३ लोहितोदां शतृणां (शान्ति) ५५.१६
व
वंश भोज्यमिदं राज्य (वन) ७८.६
Jain Education International
वंशमाप्नोति विपुलं (आ) वशस्ते पार्थिवश्रेष्ठ (अनु) वंशस्य सुमहाभाग (वन) वकः करूषाधिपति (सभा) १४.१२ वकदन्तः करूषश्च (सभा) १४.१३ वक्तव्यमिह पृष्टेन (अनु) १०.७४ वक्तव्यं अधिभूतं च (आश्व) ४२.२६ वक्तव्यं विदुषा चेति (शांति ) ५४.३८ वक्तव्याश्चापि राजान: ( आध्य) ७६.२३ वक्तव्ये तु यदा वक्ता (शांति) ३२०.९२ वक्ता प्रगल्भो मेधावी (सभा) ५.४ वक्ता श्रोता च वाक्यं (शांति) ३२०.९१ वक्तुमर्हति सत्यं स ( भीष्म) १०७.५४ वक्तुमर्हसि वक्तव्यः (द्रोण ) १९८. ३५ वक्तुमर्हसि विप्रर्षे ( आश्व ) ३५.१० वक्तुमहसि शुश्रूषोः (शांति) ३४१.२ वक्तुमर्हस्यशेषेण ( भीष्म ) ३४.१६ वक्तुमिच्छामि तु सखे (उद्योग) ११५६ वक्तु बहुविधं शक्य (वन) २०८.३९ बक्त्राणि ते त्वरमाणा (भीष्म) १५.२७
६२.३१ ५५. ३२ २०४.४१
श्रीमन्महाभारतम् श्लोकानुक्रमणी
वक्त्राद्भुजाभ्यामूरु (शांति) २९.६.५ वक्त्रान्निः सूत्य कृष्णस्य (अनु) १३९.१७ वक्त्रेणोत्पलनालेन (शांति ) १८४.१६ वक्त्रैकदेशेगंडेति (अनु) ३. १०२ वक्त्रैर्नानाविधैर्ये तु (शल्य) ४५.७६ क्रं च तस्या त (वन) ११२.७ वक्रानुवक्रं कृत्वा च ( भीष्म) ३.१८ बक्षोदेशे भृशं पार्थ (कर्ण) वृक्ष:: पश्य विशालं (कर्ण) ३४.१६२ ६४.१८ वक्ष्यन्ति मामधर्मज्ञ (शांति) १५१.१६ वक्ष्यामि चैव भूयस्त्वां (आ) ५९.२ वक्ष्यामि जाजले वृत्ति (शांति ) २६३.४ वक्ष्ये यदुकुलश्रेष्ठ शृणु (अनु) १७.६ वङ्गपुष्डकिरातेषु राजा (सभा) १४.२० वजन: कलिङ्गा मगधा (सभा) ५२१८ वङ्गाङ्गविषयाध्यक्ष (सभा) ४४.६ वचनात् कुरुसहानां (उद्योग) ५१४ वचनादथ कष्णस्तु प्रययौ (द्रोण) २७.ε वचनीयस्य यो मुक्ते (अनु) १३५.१६ वचनैर्मधुरैः रिनग्धेर (शांति) १४८.४
For Private & Personal Use Only
वचस्वी तेजसा युक्त: (वन) ४५.८ वचास्वनां ब्राह्मणानां (सभा) २०. २२ बचो भीमष्मस्य (वन) २३८.१६ वज्रग्रहणचिह्नेन करेण (वन) ४३.२५ वज्रच्छत्रांकुशमंत्स्यै (कर्ण) ४६.५१ वज्रदत्तस्ततः क्रुद्धो (आश्व) ७५.१३ वज्रयाणिब्रह्मणः स्यात् ( आ ) १७०.५२ वज्रपातनसंत्रस्त मैना (अ) २१.१५ वज्रप्रहारात् स्कन्दस्य (वन) २२७.१६ वज्रभूतेव स राजन्न (मी) ३.३६ वज्रमृत्युप्रतीकाशै ( भीष्म) ७६.२५ वज्र गृहीत्वा च (आश्व) ६. ३२ वज्रम्य च करिष्यामि (आ) ३३.२१ वज्रसंहावसंकाशस्त्र (द्रोण) ३२.४२ वज्रसंस्पर्श रूपाणाम (भीष्म) ४९.१८ वज्रना: सर्वे (वन) २७६.१३ वज्रसंहनना वीरा (सभा) १४.६ वज्रसारमयं नूनं हृदयं (कणं) १.८ वज्रसारमयं नूनं हृदयं (शल्य) २.४ वज्रसारमयः निष्टः (अनु) १४.२४१
६६६
८.३०
वज्रस्य भर्ता भुवनस्य (आ) ३.१४८ वज्रहस्तं यथा शक्रं (शल्य ) ३२.४३ वज्रहस्तश्च विष्कम्भी (अनु) १७.७३ बज्रादीनि च मुख्यानि (उद्योग) १६६.२२ वज्रादुग्रादृव्येतु भयं ( आश्व) १०. १७ वज्रा दृढतरं मन्ये (कर्ण) वज्रान्महाघनांश्चैव (शांति ) १७१.२० वज्राशनिसमस्पर्शः (कर्ण) ३४.१५० वज्राशनिसमस्पर्शं (द्रोण) ११५.२४ वज्राशनिसमा घोराः (द्रोण ) १०३.१० वज्रिणं मृगयामास (शान्ति) २८२.१५ वज्रवज्रतानीव (कर्ण) ६०.७८ वज्रेण निहतो वृत्र: (कर्ण) ६६.३ वज्रेण विष्णुयुक्तेन (शांति) २८२.११ वज्र'णास्त्रेण संयोज्य (द्रोण) १४६.१०२ बच्ची नासैव स ब्यूहो ( भीष्म) १९.३४ वर्ज्यान्याहु: पण्डित (उद्योग) ३३.६९ वञ्चनाय च लोकस्य (वन) २०६.११ वञ्चयानो पुनश्चैव (शल्य) ५७.२१ वढ़वाग्निः पिबत्यम्मो (वन) २१९.२०
www.jainelibrary.org