SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ मामामहाभारतम् : श्लोकानुक्रमणी मोकानन्यान समर्थों (आषम) २६.४० लोकान्वसूनामाप्नोति (अनु) १०७.६८ लोकेऽस्मिन्यानि(बाश्व) ११.१० लोभमोहाभिभूतस्य (शांति) २७३.६ लोमशस्योपसंगा पादो(वन) ९३.२५ लोकानपश्यद्गच्छन्तं (शल्य) ५७.४२ लोकान वेक्ष्य जननीव (अन्) २६.६४ लोकेकवीरमजितमर्जुनं (द्रोण) १५६.८ लोभस्य शाननाशस्य (द्रोण) ४०.६ लोमहर्षणपत्र उपयवा: (आ) ४.१ मोकानस्मद्विधा ये च(अनु) १३१.१२ लोकांश्च लभते पुण्या(अन) १५०.२४ सोकोद्वार समासाद्य (वन) ८३.४५ लोभात्कोषः प्रभवति (शांति) १५८.४ लोष्टः स्तम्भरायुधर्वा(अन) १४५.३३ लोकानात्मप्रभाश्चैव (वन) ५७.३७ लोकान्समुत्पतन्तं तु (शल्य) ५०.३० मोकोरक्षति चात्मानं (शांति)१३८.१४७ लोमात्रचारं चरत (आ) १७०.१० लोष्ठकाञ्चनतुल्यार्थाः(शांति)१६८.२३ मोकानां गुरुरत्यर्थ (द्रोण) १०.७६ लोकांस्तारयितु शक्ता(बनु) १२५.६३ लोको ह्यड्यार्यगुणानेव (अनु) १२२.२ सोभादा ते न जानीपुर (विरा) ४७.६ लोष्ठमी तृणच्छेदी (बनु) १०४.१५ लोकानां मुनवव्याघ्र (वन) १८८.२६ लोके क्षीणे क्षयं यान्ति(वन)१४६.३७ लोड्यन्तमनीकानि द्विपं (द्रोण) ९३.३० लोभाद्वा बुद्धिमोहादा (अनु) ११५.३५ लोष्ठमर्दी तृणच्छेदी (शांति) १६३.१३ मोकानां स हि सर्वेषां शांति) १२१.५८ लोके च लभते पूज(शांति) १३४.१७ सोयामास दृष्यन्तः सदयाया) ६.२० लोभादि जायते तष्णा(आश्व)३१.१. लोऽकुम्पः शिलाश्चंत (स्वर्ग) ३.५ लोकानां स्वस्ति चैवं (आ) २४.१८ पागात १.० मोड्यमान महारण्य (बा) १६.२५ लोभानुगस्य दुर्बुद्धः (द्रोण) ८५.५४ लोहजवक्त्रो जवन: (शल्य) ४५.७५ लोकानावृत्य यशसा (महा) ३.२८ लोके धर्म पालय स्वं नित्य(मा)६३.६ लोपामुद्रा तथा भीरु (विरा) २१.१४ लोभान्वितो बलमवार। (आ) ७५.२३ लोहपिण्डं यथा वह्नि (आश्व) १८.१० मोकानिमांस्त्रीन्यशसा (अनु) २६१०० लोके बुद्धिप्रकाशेन (शांति) ३२६.५३ सोमजानि तथा राजन (शांति) ३००.१४ लोभेऽतिप्रस्तान (उद्योग) ६५.६२. लोहयुक्तं यथा हेम (शांति) २१२.६ लोकाध्यक्षः सुराध्यक्षो अनु) १४६.२८ लोके यः सर्वभूतेभ्यो (शांति) २६२.२६ लोभप्रजनसंभूता (आव) ४२७ लोमो धर्मस्य नाशाय (सभा) ७१.३४ लोहान्परमकाम्बोजा (सभा) २७.२५ मोकापालोंऽतहितास्मा (अनु) १७.३६ "१९ लोमप्रभवमशानं बुद्ध (शांति) १५६.१० लोभो मात्सर्यमीया (शाति) १६३.२ लोहाभिसारो नित:(उद्योग)१६०.६३ लोकाः संक्षु भिताः (वन) १४२.५२ लोकापवतमात्मान (वन) ११.१० लोभमोहपरीताश्च (वन) १५८.४५ लोम्ना प्रमाणेन समं (अनु) १०७.३२ सोहाभिसारो निवत:(उद्योग)१६१.११ लोकाः सान्तानिका (आश्रम) २६.३३ लोके वैधयमेतत् तु (वन) १६३.२५ लोभमोहसमाविष्टः (भीष्म) ८८.३४ सोमपादश्च राजर्षिः (अनु) १३७.२५ लोहितस्य तु गन्धेन (कर्ण) ४६.८८ सोकाः स्वस्था (वन) २०२२७ लोकेश्वरप्रभुत्वं हि (उद्योग)१२६.२५ लोभमोहाभिभूतास्ते (आ) १०४.३६ सोमपादश्च राजर्षि (वन) ११०.३० लोहितस्योवधेः कन्या (वन) २२६.२८ मोका हि सर्व तपसा(वन) १०१२१ लोकेषु पाण्डवाश्चैव (आश्व) ५४.२३ लोभः यदा तदा विद्या(भीष्म)३८.१२ लोमपादश्च राजर्षि (शान्ति)२३४.३४ लोहिताक्ष: पृथव्यसो (वन) १६.२६ मोकाविले २ लोकेषु सर्वभूतानि (शांति) ३३१.६० लोप्रयित्वाभिविश्वास्य(वन) ११०.५४ लोमशं समनुज्ञाप्य (वन) ६३.१७ लोहिताक्षं महाबाहु (प्रोण) ७२.२३ लोकान्तरगतान्वीरान (आ) २.३४८ लोकेऽस्मिन्दक्षिणानां च (अनु) ७६.२ लोभमास्थाय योऽस्माकं (अनु) ४२.२७ सोमशप्रभृतींस्तांस्तु (वन) १५७.८ लोहिताक्षं महाबाहुं (द्रोण) २३.७७ मोकान्नदीः समुद्राश्व(जाति)२३२.१५ लोकेऽस्मिन् द्विविधा (भीम) २७.३ सोममेको हि वृणु ते (शान्ति) १०७.११ लोमशः सिद्धमार्गेण (वन) १४५.६ लोहिताक्षं महाबाहु (वन) २७७.६ लोकान्वहुविधान्दि (अनु) ७३.४८ लोकेऽस्मिन्ननुभूया (आश्व) १६.३६ लोभमोहतणच्छन्नां (शांति) २५०.१३ लोमशस्तस्य तान्सर्वाना(वन) ११५.२ लोहिताक्षाय सूताय (आ) ५८.१२ Jain Education Internal For Private Personel Use Only www . library
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy