SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महामारतम् :: श्लोकानुक्मणी यथेच्छसि तथा क्षिप्रं (आ) १७५.२१ यथैध: स्वसमुत्येन (वन) २.३८ यथैव मम पुत्राणां (स्त्री) २४.२६ यथोक्तमषिणा चापि (अनु) ५६.२१ यथोद्दिष्टानि सैन्यानि (उद्योग)१६४.१२ यथेत्युक्तः केशवस्तु (कर्ण) ६६.८ यथैधासि समिद्धो (भीष्म) २६.३७ यथैव मम पुत्राणामिदं (आ) २०६.३ यथोक्तमेतद्वननं (शांति) १२१.१२ यथोद्दिष्टान्यनीकानि (भीष्म) २२.२ यथेदं व्रतमारब्धा (वन) ५७.२० ययैव कक्षमुत्सृष्टो (वन) ५२.३५ यर्थव मम रत्नानि (विरा) ३४.४ यथोक्तमेव कल्याणि (उद्योग)१८७.१५ यथोद्देश च गच्छान (विरा) ३०.२१ ययेद्ध प्रज्वलत्यग्नि (शांति) १७.५ यधव कृष्णोक्तवती (भा) १९८.३ पर्थव शरवर्षाणि (द्रोण) ६५.१६ यथोक्तवास्ता भगवान् (वन) १६७६ यथोदत्त' वारयते (द्रोण) ११४.५६ यथेन्द्रणी हरिहेय स्वाहा(आ) १६६.५ यव क्षेत्रनिर्याता (शांति) १७.६ यथैव शृङ्ग गोः काले (शांति) २७६.७ यथोक्तवादिन दूत (शांति) ५५.२७ यथोपजिविनां धेनुर्देवा (बन) २६.५२ यथेन्द्रस्य महाराज (भीष्म) ५४.११ यवतु पितुर्गहं तथैव (वन) ६६.१६ यर्थव सदृशो रूपे (अनु) ४८.४३ यथोक्तः स नदेवेन (भीष्म) ५०.४२ यथोपजोषमासीना: (सभा) ७६.. यथेन्द्रियार्थान्युगपत्स (शांति) २०३.२ यर्थव देशमशक यथा(शांति) १३.१६० यथैव सर्वास्वापत्सु (द्रोण) ८३.१६ यथोक्तं त्वरिताश्च (वन) १०७.४५ थोपजोर्ष राजेन्द्र (वन) ३०५.. यथेमा नि निमित्तानि (आ) ११५.३५ यवनको राजन दोण यथैव सुसमिद्धस्य (वन) २२६.२५ यथोक्ता दक्षिणाश्च (दोण) ६६.१८ यथोपदिष्टं मेधावी (अनु) १०.३२ यथेमे पर्वताः शश्वति (वन) १३५.४८ ययव निनदो घोरः (भीष्म) १२.१६ वर्षय हि स कर्णन (द्रोण) १३७.१३ यषोक्तः साधुभिः ख्यात (अन) १७.४ यथोपदिष्टमाचार्यः (द्रोण) ११२.४८ यथेयं गोहंता मृढ (शांति) २.२६ यर्थव पाण्डवा भमौ (आ) १२७.३१ यथैवात्मा तथापुत्रः (अनु) ४५.११ यथोग्ररश्मिः शुचिशुक्र (कर्ण) ७६.७८ यथोपदेशंपरिकीर्तितामनार यथेयं मे पुरा दृष्टा (वन) ६८.१० यथैव पाण्डवाः सर्वे (उद्योग) ५३.१ यथैवात्र तथाऽन्येषु (शांति) ३२०.१०१ यथोचितं महाराज (आश्रम) २६.१० यथोर्णनाभि परिवर्त (शांति) २१६.४७ यथेष्ट करु विप्रेन्द्र न(बा) १०४.३४ यर्थव पाण्डोः पुत्रास्तु (मा) २००.२३ यवान्ने तथा तेषां (अनु) १५६.४० यथोत्तरस्त्वरमाणः स (विरा) ६७.२१ यथोषरे बीजमक्त (अन) ०.४ यथेष्टं गच्छ दैत्येन्द्र(शांति) २२५.३४ यथैव पाण्डोस्ते वीराः (आ) २०६.२ यर्थवाहं तथैव त्वं (स्त्री) १५.४४ । यथोत्पन्नाः स्ववर्णास्था (अनु) ७७.२३ । यदक्षरं वेदविदो वदन्ति (भीष्म)३२.११ यह नियतः कालो (शांति)२१२.२० यथैव बुध्यते मत्स्य (शांति) ३१८.७५ यथैवाहं नाभिचरे (विरा) १६.६ यथोदपाने महति (उद्योग) ४६.२६ यदग्निमपि संस्पृश्य (वन) ७५.१५ यह यत्कृतं शुभं (शांति) ३२१६० यथैव भगवान ब्रह्मा शल्य) ३४.१११ यधवेश यथैव भगवान ब्रह्मा(शल्य) ३४.११६ यर्थवेश्वरसृष्टोऽस्मि(उद्योग) १०५.४० पयोदयगिरौ द्रव्यं (शांति) २६३.४ यदने चानुबन्धे च (भीष्म) ४२.३६ यथैकगे हे जातवेदा: (शांति) ७३.२१ यथैव भगवान्द्रो (आ) ४०.१४ यथैवोत्पद्यते किञ्चि(शांति)२१५.३२ यथोदयन वै नगने (द्रोण) ८६.२५ यदग्ने ते शिवं रूपं (मा) २३२.१० पर्यतचादृशं चैव गुणा (अनु) ११६.६ यथैव भवता चेदं (वन) १३५.३८ यथैवोत्पलमालानि (वन) ११.४६ यथोदाहृतमेतत्तं मयि (अनु) ६३.८७ यवघातयिथा विप्रं (आ) ०.४ यर्थताः कीर्तिता नार्यो (विरा) २१.१६ यथैव मत्तो मधव त्वं (कर्ण) ४१.३ यथैषा नानता वाणी मया (अनु)२.७५ यथोदाहृतमेतत्तं मयि (अनु) ९३.६१ यदधीते यद्ददाति (शांति) ७५.७ यर्थतानि विशिष्टानि (विरा) २.१८ यथैव मधु शकाय (सभा) ४६.२६ यथैषां मामकास्तात (उद्योग) ५१.४६ यथोदाहृतमेतत्ते मयि (अनु) ६३.६५ यदङ्कात्पतितो मातुः (आ) १२३.१६ यर्थ तानीतिहासानां तथा (आ) १.२६६ यर्थव मन्यते वीरो (आ) २०७.७ यथोक्तपूर्व पूर्व यो (शांति) १६७.३ यथोदाहृतमेतत्त मयि (अनु) ६३.६६ यदंग: प्रददो वित्त (शांति) २९३८ Jain Education Interna For Private Personal use only wwwalibrary
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy