SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् !! बलोकानुष्यणी ह समासाद्य (भीम) १०५.२४ यथा संरग्निदोषेण (विरा) २४.५ यथा हंसा महाराज(भीष्म) ११०.४५ यथा हि ज्वलनो दीप्तो(कर्ण) ९४.४० यथा हि शिष्यः (आश्व) २२.२४ सहस्य नदात: (भीष्म) १.१६ यथा स्कंदस्य राजेन्दाहोण) १०५.१८ यथाऽहनि तथा रात्री(शांति) २५३. यया हि ते मया प्राणः (आ) १७२.२१ यथा हि शिर: कालो(भीष्म)११८.५ यया सिंहो वने राजन् (शल्य) २७.४१ यथा स्कन्देन महिषो (कर्ण) ५.५७ यथाऽह भगवान (आश्व) ६.१६ यथा हि विधि दीप्तांशु (भा) १७१.१७ यथा हि सर्वास्वा (उद्योग) ७२.३४ खस्य चान्नस्य (अनु) १००.६ यथास्तु ते महाभागे (सभा) ७१.३३ यथाऽह भरतश्रेष्ठ (उद्योग) १८५.६ यथा हि न मन्यते (उद्योग) ४८.१०० यथा हि सुमहानग्निः (वन) २६.१७ यथाऽऽसीच्च निवृत्त (द्रोण) २४.१९ यथास्थान प तो स्थित्वा (अनु) ५३.६ यथाहमनवद्याङ्गि (आ) १२२.२६ यथा हि पशुमध्य (भीष्म) ६:३५ यथा हि सुलभे क्षेत्र (अनु) १२१.१० यथासुखः स्यादिवालश्च (कर्ण)३६.३४ यथा स्थानानि (शल्य) ४८.१४ यथाऽहमन्यं भतम्यो (विरा) १५.१५ यथा हि पुरुषः बत्वा (शाति) १०६ यथा होनं नभोऽण (अनु) २६.३६ यथासुखं जनः सर्वो (शल्य) ३५.३० यथा स्थानान्यनित्यानि (अनु) ६.२३ यथा हरिहययुक्तं (कर्ण) ३६.२ या यथा ह्यकर्णधारा (द्रोण) ५.६ यथा सुखं यथाजोषं (शांति) ४४.५ यथास्मृति तु नामानि (आ) ५७.३ यथा हवीषि जहाना (अन) १.४० यथा हि पुरुषः शाला(शाति) १५.५७ यथा एकस्माद्भवति (शांति)१३६.११ यथा सुखेन गच्छेत (द्रोण) ११३.४ यथाऽस्य पुत्रो गुणवान्(आ) २०२.१० यथाऽहं देवो वरदः (आ) ३६.२० यथा हि पुरुषश्छिद्याद(शांति) ३२.१४ या ह्यग्निर्यथा (शांति) ३२३.२८ यथा सुखेन गच्छेता (द्रोण) १२४.१७ यथाऽस्य भार्या (वन) २६८.१० यथाऽहं त्वदृते वीर (वन) २६१.२५ यथा हि पुरुषः स्वप्ने (आय) १६.२१ यथा ह्यनुदके मत्स्या (शांति) ६८.११ यथा सुखो जन: सर्व (वन) २५६.२२ यथाऽस्य भार्या (वन) २६८.१५ यथाऽहं धृतराष्ट्रण (उद्योग) ४७.१७ यथा हि पूर्वऽहनि (भीष्म) ६०.११ यथा ह्यनुदये राजन् (शांति) ६८.१० यथा सुरपतिः शक्रस्ता(भीष्म)८३.२८ यथाऽस्य भार्या (वन) २६८.१६ यथाहं नाभिजानामि (आश्व) ६६२१ यथा हिमवतः प्राश्वं (शांति) २०३.६ यथा ह्यभ्युदितः सूर्यः (कर्ण) १०.३७ यथाऽसुरवलं घोरं (द्रोण) ३६.४१ यथा स्याद्भविता (आश्रम) २६ ४६ यथाहं पुत्रशोकेन देहं (वन) १३७.१५ यथा हि मुखवर्णोऽयम(द्रोण) १०१.३१ यथा ह्यमतमाथित्य (अनु) ७७.१२ यथा सुराणाममृतं (अनु) २६.४६ यथा स्यात्सुफ़्तो (शांति) ८२.५८ यथाह भीमसेनेन (शल्य) ६४.११ यथा हि मे गुरोर्वाक्यं (द्रोग) ११२.७ यथा ह्याहवनीयोऽग्नि (आ) ७४.६६ यथाऽसुराश्च निहता(कर्ण) ३५.७ यथा स्याद्वितित (आश्रम) ५.२७ यवाह विमृशाम्येकस्त (सभा) १६.५ यथा हिरण्यकता (शांति) २८०.११ यथा ह्य च्चावाक्यः(सौप्तिक) ५.८ यथा सूक्ष्माणि (शांति) २६१.१५ यथा स्वनुष्ठित ध्यानं (शांति) १६५.२ यवा हि कश्चित्सुकृत (शाति) २०२.६ यथा हि रश्मयोऽश्वस्य(शांति) ५६५ यथा ह्य पस्थितश्वर्याः (अनु) १६४.५ पथा सूतो लोहिताक्षो (आ) ५६.६ यथास्वं ग्राहकान्येषां (वन) २११.१३ यया हि कामो भवत (विरा) ८.१२ यथा हि लक्ष्यं निहतं (मा) १६३.१३ यथा ह्य करसा (गांति) २०६.५ मा सूयाय राजनाहोण) १५६.५८ पथा स्वलहकतं द्वार(शांति) ७.४यथा हि किरपा (वन) ४.१६ यथा हि विदुरः प्राजो यथा (वन) ८.६ यथा कोणाला यथा सृष्टोऽसि कौन्तेय(शांति) २७.३४ यथास्वं क्षत्रियाः (विरा) ३१.२० यथा हि गभित्री हित्वा(शांति)५६.४५ यथा हि वैद्यः कुशलो (सौप्तिक) ३.६ यथेच्छकं स्वयं (उद्योग) १६८.१८ यथा सैन्येन रजसा (शल्य) २२.५ यथास्वं वान्तमन्नाति (उद्योग)४२.३३ यथा हि गोवृषो वर्ष (द्रोण) १२८.१७ यथा हि शिशिरापाये(द्रोण) १६६.२३ यथेच्छन्ति तर्थवास्तु (सभा) ७५.१२ For Private Personal use only wwwebay.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy