SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ वालं त्वां परिवार्यकं (स्त्री) २०.२० बालं मृतं गृहीत्वाऽथ (शांति) १५३.५ बालवत्सां च ये धेनु (अनु) १२५.६१ बालवृद्धसहस्राणि (शांति) १५३.७३ बालवृद्धेषु कौन्तेय (शांति) ६६.२० बालश्चन्द्रं मातुर (कर्ण) ३९.१६ बालश्व वालबुद्धिश्च (द्रोण) ५२.४ बालसूर्यप्रतीकाशे (अनु) १०६.६२ बालस्तातलं मुष्टि (सभा) १७.४३ बालस्याश्वाः प्रिया (वन) २९४ १३ बालस्येव प्रवृद्धस्य (अनु) ८५.४३ बाला क्षुधार्ता नारी (आश्व) ९०.७५ बालादित्यवपुः प्रख्यैः (अनु) ९३.७६ बालादित्याम्बुजेन (द्रोण) २७.२५ बालानपि च गर्भस्थान (शांति) ३३.४४ बालानं क्षुद् बलवती (आश्व) ९०.६१ बालानामथ वृद्धानां (अनु) २३.८२ बालानां क्षमाणानां (शांति ) २२८.६२ बालानुचरगोप्ता (शांति) २८४.११० बालवृद्धान्यं (शांति) २५८.४ Jain Education International बालान्स तानण्डगतान् (आ) २२६.१८ बालाभिरूपस्य तवा मय ( आ ) ५६.१७ बाला बन्धुमती (कर्ण) ४५.१२ बाला यूय न जानीध्वं (सभा) ३७.३ बाला विहीना पित्रा (उद्योग) ६५.३८ बालेति कृत्वाऽनुनयं (वन) ३०६२५ बालेनापि सता तेन (द्रोण) १८३.२६ बालेनापि सता मोहाद् (वन ) ३०७.४ बालेन्दुमुकुटं पाण्ड' (अनु) १४.२५३ बालैरपि भवन्तस्तं (उद्योग) १६६ २३ बालोऽपि यौवनं प्राप्तो(आ)१५५.३५ बालोऽपि विप्रो मान्य ( आ ५६. २ बालोऽप्यबालः (शांति ) बालोऽप्ययं स्थविर ( आ ) बालो युवा च वृद्धा (शांति ) १८१.१५ बालो युवा या वृद्धा (शांति) ३२२.१५ बाल हि द्वादशाद्वयं (आ) १०८.१४ बाल्यवृत्तानि सर्वाणि ( द्रोण ) १८६.२१ बास्यात्प्रभूति चारिघ्न (द्रोण ) १३२.२० बाल्यात् प्रसुप्तस्य (वन) २६८.६ ) १२०.३६ ५६.१ श्रीमन्महाभारतम् श्लोकानुक्रमणी वाल्यादिह त्वं त्यजसि (कर्ण) ३६.२ बाल्याद्वा संशयाद्वापि (शांति) ३२६.४५ बाल्ये यदि स्वाद (शांति) १६५.७६ बाoकलो नाम यस्तेषा ( आ ) ६७.६ बाष्पगदगदया वाचा (आ) ४७.३४ वाष्पगद्गदया वाचा (आ) ११०.४१ बाध्यपूर्ण मुखी दीना (शांति ) १३६.१५ बाष्पविलया वाचा (शल्य) ६५. ३४ बारको विशिखेश्छिन्नाः (द्रोण) ९३.३५ बाहुकण्टकयुद्धेन तस्य (शांति ) ५.४ बाहुकस्तमुवाचाथ देहि (वन) ७२.२७ बाहुको रथमादाय (वन) ७३.३१ बाहुदा च नदी यत्र नन्दा (वन) ८७.२७ बाहुदाय मपीपाल (वन) ६५.४ बाहुपाशादिकं कृत्वा (सभा) २३. १४ बाहुभिः कश्चित्र: (द्रोण ) १८७.१९ बाहुभिः कार्मकै: ( भीष्म) १०६.२४ बाहुभिः क्षत्रियाः (द्रोण ) १५७.२३ बाहुभिश्चन्दनादिग्धेः (कर्ण) १९.३९ बाहुभिश्चन्दनादिग्ध : (द्रोण ) ११३.१५ For Private & Personal Use Only बहुभिश्चन्दनादिग्ध (शल्य) ६.२१ बाहुभिश्वरच्छिनैः (द्रोण) १८७.४३ बाहुभिश्च खङ्गेश्च (स्त्री) १६.५६ बाहुभिश्चापरे छिन्नै: ( भीष्म) ४६.३८ बाहुभिः स्वायतेः (सौप्तिक) ६.५ बाहुभ्यं परिरभ्यनं (विरा) १७.१३ बाहुभ्यां क्षत्रियातं (शांति) २०७.३२ बाहुभ्यामनुदाती च (धन) २२०.८ वाहुभ्यामिव संतीणों (द्रोण) १०१.२८ बाहुभ्यामुद्धारेभूभि (कर्ण) ४६.७९ बाहुभ्यामुद्वहेदभूमि (उद्योग) ५९.२५ बाहुभ्यामुद्वद्देद्भूमिं (उद्योग) १२४.५७ बाहुभ्यां तु विशाखासु (अनु) ११०.६ बाहुभ्यां मे जिताभूमि: (उद्योग) ६६.२१ बाहुभ्यां योक्रयित्वा ( आ ) १५४.३२ बाहुभ्यां संपरिक्षिप्तं (स्त्री) बाहुभ्यां संपरिष्वज्य (आ) ७८.३० बाहुभ्यां संपरिष्वज्य (आश्रम) २४.१० बाहुवीर्याजि राज्यं (उद्योग) १३२.१० बाहुवीर्याजिता भूमिस्त (उद्योग) ५४.८ ५.ε ५४३ बाहुवीर्येण ते तुल्य (कर्ण) ३५.२३ बाहुवीर्येण पृथिवी (उद्योग) १६०.४५ बाहुवीर्ये समो नास्ति (कर्ण) ३१.६३ वाहुश्रुत्यं तपस्याग: (शांति) १६७.५ बहुसंरम्भमेवंक्षन (वन) १५७.५१ बाहुस्वस्तिकविन्यस्त (वन) १४६.७७ बाहू श्चिच्छे तरसा (शल्य) १७.६ बाहू च दीर्घान् प्रविकीर्य (विरा) ११.२ बाहू धनुः शिरश्वोव्य (द्रोण) ३७.२३ वाहू धरण्यां निविष्य (शल्य) ६४.६ बाहूनिवैतान्माछत्सी (सभा) ५४.६ बाहू पर्वतसंकाशा (वन) १२४.२३ बाहू प्रसार्याभिमुखो (शल्प) १७.५३ बाहू महान्ती कृत्वा च (वन) ११.७ बाहूरुचरणानन्यान् (स्त्री) १६.५३ बाहू विशाल कृत्वासी (सभा) ५०.१४ बाहू व्यत्यक्षिपत्कर्ण (कर्ण) ६२.२१ बाहो पुत्रेण राज्ञा च (शांति) ५७.८ बाह्यकुण्डो मणिर्नाग (उद्योग) १०३.१० बाह्यमाभ्यन्तरं चैव (द्रोण) १४.७१ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy