SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी ५४२ बहूनां कलहो नित्यं (शांति) १७८.१३ बहूनीन्द्रसहस्राणि (शांति) २२७.४१ । बहाथयो बहुमुखो (शांति) २८०.२६ बाणज्यातल शब्देन (कर्ण) २१.१३ बाधति स्म परं शक्य (वन) २०४८ बहूनां जन्मनामन्ते (भीष्म) ३१.१६ बहनीह सहस्राणि (उद्योग) १०३.बहीनां कीदृश दान (अन) ७२.१० बाणभतामपश्याम (गम्य) २२.६ बाधते मैथुन विष मम (अनु) २०.१५ बहूनां पुरुषाणां च (शांति) ३५०.३ बहूनीह सहस्राणि (उद्योग) १६५.१८ बहीभिबुंदिभिः (मनु) १४६.२५ बाणवद्विस्ता याति(शांति) ११६.१५ बाघोतामानुषः शत्रुयदि(आ) १३३.२१ बहुना यज्ञतपसामेका (शांति) २७२.१ बनेकरयेनाजी (ोण) १४१.१६ बवीः संसरमाणो वै (आश्व) ५४.१३ बाणवर्षेण महता (शल्य) ११.३० बाध्यमानेषु सैन्येषु (द्रोण) ९५.३३ बहूनि किल युद्धानि (आश्व) ८७.२ बहन्या तरूपाणि (उद्योग) ६८.२५ बह्वीस्तु संसरन् योनी (अनु) २७.६ बाणवेगमतीस्य तथा (भीष्म) ६१.२६ बान्धवाः कम वित्त (शात १५ बहुनि च नृशसानि (उद्योग) १२.७ बहुन्यव्यक्तवर्णानि (आश्व) २७.१२ बाढमित्येव ऋषयऽसौ(उद्योग) १०.३१ बाणवेग हि कस्तस्य (वन) २७८.७ बान्धवास्त्वोपजीवन्तु (सभा) ४५.६६ बहनि च सहस्राणि (मौ) ७.३६ बहण्याश्चर्यरूपाणि (विरा) ४७.३० बाढमित्येव कृत्वा (शांति) ३४६.२७ बाण वेधे पर यलम(शांति) १६८.३६ बाप्पमाहास्यहवा (स्वा . बहनि च सहस्राणि (भीष्म) ४.६ बबन्नापानसंयुक्तः (वन) २५५.१० बाढमित्येव त राजा (अनु) १०.४६ बाणशंखरवांश्चक्रः (द्रोण) १९२.७९ बाहंद्रथः पूज्यभान (सभा) ११.१५ बसूनि च सहस्राणि (वन) १६८.६२ बह्वन्नरसपानाढयाः (बाथम) १३.१३ बाढमित्येव तं विप्र (अनु) १०.२८ बाणशप्रणादाश्च (भीम) ११५.२६ बाहद्रयो जरासंघ(सभा) १५.१८ बहनि च सहस्राणि (पति) १३५.१० बहन्नाच्छादनयुक्ता (सभा) २२.४६ बाढमित्येव तं विप्रो (वन) २०७.१७ बाणशब्दराश्चोग्रान (द्रोण) १०३.४४ बार्हस्पत्यं वाक्य (मनु) ७६.२४ बहनि तब संन्यानि (द्रोण) १५२.३३ बह्वपश्य बलबात न (शात) १३४.५ बाढमित्येव तं व्याधः (वन) २१६.३२ वाणशब्देन महता (दोण का ३८.१२ बार्हस्पत्यः मुविहितो (शस्य) ४६.२७ पनि बहबद्धमकण्यं च (द्रोण) १४८.१४ बाढमित्येव तामुक्त्वा (वन) ६६.२२ बाणसंघाननेकान् (शल्य) २५.१६ बाहपत्ये च शास्त्र (शांति) ५६.३८ बहनि पतितानि (कर्ण) ४१.५३ बह्वयः काटयस्त्वृषाणा (अनु) ७५.३६ बाढमित्येव तो विप्रः (वन) २१४.१७ बाणस्य भौंमस्य च (उद्योग) ६२.११ बाल एवं महाबाहु (अनु) १४८.५७ लहूनि मे व्यतीतानि (भीष्म) २८.५ बह्वयः प्रतिविधातव्य(शांति) १४२.४ बाढमित्येवमुक्त्वा तु (भीष्म) ७७.५७ बाणान्धकारमभवत्तयो (कण) १३.१६ बालजेन निदानेन (अनु) १६४.४१ बहुनि वर्षपूगानि (शांति) २२३.२० बढ्यो दृष्ट्वा शरीराणि(स्त्री) १६.४६ बाढमित्येवमुक्त्वा (भीष्म) ८२.७ बाणान्विशिता (स्त्री) १६.३५ बालभावमतिक्रम्प (शल्य) २.७ बहूनि संपमित्रम्य (आ) १.१२ बह्वलीकमसत्यं (शांति) १५३.८५ बाढमित्येवमुक्त्वा (भीष्म) १०.५२ बाणाहतास्तूर्ण (भीष्म)५६.१२३ बालभावेन विनय (आश्व)६१.१३ बदूनि सुनशंसानि (द्रोण) १०२.१२ बहागरुत् कुसम्बन्धी (द्रोण) ७६.१७ बातमेवं करिष्यामि (शांति) ३५६.६ वाण तस्मिनिकतेत (द्रोण) ६.१ बालमजूमतं मृत्वा (द्रोण) २०२.८४ बहुनि सुविचित्राणि (द्रोण) १५.१ बबाशिन ततो भीम (भीष्म) ८८.२६ बाण: कार्तस्वरो (शांति) २२७.५२ बाणो नामाय देतेयो (शल्य) ४६.८२ बालमत्यन्तमुबिन (द्रोण) ३३.२४ बहूनि हि विचित्राणि (भीष्म) ६३.१ बहारचर्य महाराज (वन) ६. बाण जाल दिविच्छन्नं (कर्ण) ५५.५ बाणभिन्तन्त्राण (स्त्री) २३.३६ बालमत्यन्तमुधिनं (द्रोण) ४२.१ बहूनीन्न सहस्राणि (शांति) २२४.५५ बाश्चर्य बने तेषां (वन) १७८.४ बाणजालावृते ब्योम्नि (कर्ण) २४.२४ बाद्धगोधालित्राणान् (द्रोण)३६.२३ बालमप्राप्तवय (आ).१५७.३५ For Private Personel Only
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy