SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ प्रीतास्ते देवताः सर्वा(शांति)२७१. २६ प्रीताः स्म तव वाक्येन (आव) ९२.३० प्रीताः स्मोऽनुगृहीताश्च (वन) २६०.२७ प्रीतिप्रवृत्तौ विनिवा (शांति) १२०.५५ प्रीति प्राप्यातुलां पूर्वं (शांति ) २२४.४ प्रीतिमन्त उपातिष्ठ (सभा) १३.११ प्रीतिमन्तौ मुदा युक्ती (शांति) ३०.८ प्रीतिमात्रं पितुः पुत्र: (शांति)२६६.१८ प्रीतिमानभवद्राजा (आश्रम) २.१६ प्रीतिमानास्मि ते पार्थ (वर) ४०.६ प्रीतिमान्स कुरुश्र ेष्ठ : (आश्व) ६५. १४ प्रीतिमान् हि दृढं कृष्ण (भीष्म) ६८. १७ प्रीति करिष्यामि ( भीष्म) ५९.८७ प्रीति गच्छन्ति परमां (वन) ८३.६२ प्रीति चाव्या बान्धवानां (अनु) १५.८ प्रीति दास्यामि भीमस्य (कर्ण) ७४.५१ प्रीति धास्यति पार्थानां (स्त्री) २०.२३ प्रीतियुक्तं च हृद्य ं च (द्रोण) १११.१ प्रीतिश्च मनुजव्याघ्र ( आ ) १३६११ प्रीति योगयुक्ताभिरद्:ि (आ) १७२. १७ Jain Education International १९४.२७ ८२.४ प्रीति सस्वं रज: (शांति) प्रीते तु त्वयि धर्मज्ञ (शांति) २८२.२७ प्रीते त्वयि महभाग (वन) प्रीतो धर्मात्मज गजा (आश्व) ६३ १७ प्रीताऽभवद्द निरं (विरा) ७२.२० प्रीता मधुरया वाचा (उद्योग) १०६.२१ प्रीतोऽस्मि तव भद्र ते (वन) २०६.४७ प्रीतोऽस्मि तव राजेन्द्र (वन) २५४.१३ प्रीतोऽस्मि ते महाप्राज्ञ (आश्व) १६.४३ प्रीतोऽस्मि दर्शने विप्र (वन) २७२.६६ प्रीतोऽस्मि पुरुषव्याघ्न ( विरा) ४५.२ प्रीतोऽस्मि वत्स भद्र (वन) २९१.३६ प्रीतोऽस्मि वो निवर्तध्वं (वन) २७५.२२ प्रीतोस्मि सदृशं चैव (अनु) १९.५२ प्रीतोऽस्म्यनेन ते शेष (आ) ३६.१८ प्रीतोहमपि ते प्राज्ञ (वन) ४१.३४ प्रीतोऽहं पुत्र युध्यस्व ( भीष्म) ४३.३९ प्रीतो भवन्तौ यदि मे (शांति) ३१.१३ प्रीतो स्वोनृप सत्कारैः (शांति) ३१.११ प्रीत्यर्थं तव चैतन्मे स्वर्गं (अनु) ५५.२६ श्रीमन्महाभारतम् श्लोकानुक्रमणी ५.६ ७०.१८ १३४.११ १६.८ प्रीत्या च तेहं दास्यामि (वन) ३६.७१ प्रक्षतां प्रीतिजननं सिद्ध (शल्य ) २२.२८ प्रीत्या चाहं प्रयच्छामि (वन) २५४ १४ प्रक्षत सर्वसैन्यानां (द्रोण ) ११६.४५ प्रीत्या ददौ स कर्णाय (शांति) प्रक्षते स्म विराटस्तु (बिरा) २१.३३ प्रीत्या परमया युक्ता (आ) २२१.२२ प्रक्षन्तः सर्वतस्तौ हि (शल्य) १२.५ प्रीत्या परमया युक्ती (कर्ण) ७१.१६ प्रक्षन्त्या भक्षितो मेsय (आ) १८२.१९ प्रीत्या यशो भवेन्मुख्य (शांति) १४२.३८ प्रक्षमाण बहुविधान् (वन) २६४.२ प्रीत्या शोकः प्रभवति (शांति ) १६३.१३ प्रक्षमाणो बहून् भावान् (द्रोण) ८०.२६ प्रीयता हितदा ब्रह्मन् (अनु.) १०.५६ प्रक्षमाणो वनं तत्तु ( आ ) प्रीयते तव निन्द्रा (वन) २३५.१३ प्रक्षागारं सुविहितं ( आ ) प्रीयते पार्थ पार्थेन (वन) १६२.२४ प्रक्ष्य मामनवद्याङ्गी (विरा) प्रीयते हि हरन्यापः (शांति) ६७.१३ प्रक्षसे वर्मसंद्दग्नान् (द्रोण ) ११२.२८ प्रीयन्ते पितरश्चास्य (अनु) १३.१४९ प्रक्षस्व भीष्मं युधि ( भीष्म) ८५.२२ प्रीयन्ते पितरस्तस्य (भीष्म) १२५२ प्रतकार्याणि च तथा (आ) १४१.१६ प्रीयमाणा नरा यत्र (शांति)२८७. ५३ प्रतकार्ये निवृत्ते तु पितृ ( आ ) १२६.३३ प्रीयमाणो महातेजा (आश्रम) २९.१६ प्रतकृत्यं च यतते कृपी (स्त्री) २३.३७ प्रीयमास्य सुहृदो (उद्योग) ८६.२६ प्रतराजपुरे यद्वत् (कर्ण) ६४.५६ प्रेक्षणीयो चामवतां (द्रोण) १४५.७८ प्रतलोकगता होते (अनु) १३०.३९ प्रक्षतश्चैव मे देवस्त (वन) १६७.५७ प्रतलोकं गते मयें (अनु) १३०.१७ प्रणतस्त्वेव पार्थस्य (मौ) प्रतान्नं सूतिकान्नं (शांति) ३६.२६ प्रक्षतामेव वो भीम (आश्रम) १७.१० प्रतीभूतेऽत्ययश्चैव (शांति) २१८.३० ७.६३ For Private & Personal Use Only ५३६ प्रत्यचात्र मनुष्येन्द्र (शांति) १६०.११ प्रत्य चेह च संप्राप्ता (द्रोण) १९५.१८ प्रत्य मान्त्यकृतं कर्म (शांति ) २६०.१४ प्रश्यत्यभ्रसंगातान् (शांति) ३२८.३६ प्रर्यमाणा महाभागे (आव) २१.१६ प्रषयामास रामस्य रामं (वन) १९.४५ प्रवयामास संक्रुद्धः (शल्य) २८.४१ प्रषयामास संक्रुढो (भीष्म) ५४.७३ प्रषयामास सत्कृत्य (उद्योग) १९२.१५ प्रषयामान नरान् ( आश्रम ) ३९.१४ प्रषयामास नाराचान् (क.णं) ७७.५२ प्रषयामास राजेन्द्र (कर्ण) २६.२६४ प्रषयामास स रुषा सोवलं (कर्ण) ७७.५४ प्रषयामास समरे ( भीष्म) ८३.४७ प्रषयामास समरे ( भीष्म) प्रषयामास समरे ( भीष्म) प्रषयामास सहसा (द्रोण ) प्रषयामासुरुद्विग्ना (द्रोण) २६.४३ १०९.२४ प्रषयामासू राजानं (आ) १४१.१४ प्रषयिष्यामि भीष्म (उद्योग) १७७.३२ ४५.३३ ११०.४४ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy