SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : सोकानुक्रममा ५३५ प्राहिणोत् कुम्भकर्णाप (वन)२८७.१३ प्राहुः साप्तपदं मंत्र (वन) २९७.२३ प्रियं ब्रूयादकृपणः शूरः (शांति) ७०.४ प्रियाण्याचरतः पहान् (समा) १४.२३ प्रियविवासो बहुशः (आश्व) १६.३४ प्राहिणोत्कृतसंरंभः (द्रोण) १३३.२६ प्राहेदं वचनं काले (भीष्म) ५१.४ प्रियं मे स्यात् कृतार्थश्च (आश्रम) ३५.५ प्रियापुत्रान्वयस्यांश्च(शांति) २५८.५ प्रियः समागमं तेषां (आश्रम) ३३.२७ प्राहिणोत्तस्य नागस्य (भीष्म)९५.४७ प्राहादिरेव बातापि (वन) ६६३० प्रियं सखायं चाक्रन्दे (भीष्म) ५६.३६ प्रियाप्रिये परित्यज्य (शांति) ५६.१०४ प्रियो भवति दानेन्न (उद्योग) ३६.३ प्राहिणोल्वरया युक्ता(द्रोण)११६.३६ प्रिवाऽहमभ्यनुज्ञातः (वन) २६८.३० प्रियं सखायं चात्रन्दे(भीष्म) १०६३० प्रियाप्रिये सुखदुःखे च(उद्योग)३२.२७ प्रियो मेऽयं यिोस्याह (अनु) १३८.६ प्राहिणोत्सहदेवाय (शल्य) २८.४० प्रियकश्चैव नन्दश्च (शल्य) ४५.६५ प्रियं संबन्धिनं राजन (भीष्म) ४६.४४ प्रिया बभूषुस्तासां च (आ) १२४.२५ प्रियो वा यदि वा (अनु) १०.५४ प्राणिोत्सूतपुत्राय (द्रोण) १३४.११ प्रियकृन्यतमाज्ञाय पूर्व (सभा) ४६.२ प्रियं सर्वे करिष्यामो राज्ञ: (वन)७.१७ प्रियां भायों द्वौपदी (उद्योग) २६.३७ प्रियोऽसि राजन (उद्योग) ६६.११ प्राहिणोत्सूतपुत्राय (द्रोण) १३४.२५ प्रियङ्ग्वाम्रवणोपेता(वन) ८६.२ प्रियं हितं च तद्वाक्य(आ) २०.५२ प्रियाभावाच्च पुरुषो (उद्योग) १३५.१८ प्रियो दि पाण्डवो नित्यं (भीष्म)१०२.२ प्राहिणोत्सूतपुत्राय(द्रोण) १३६.११२ प्रियदर्शी महाबाहो (वन) २४२.११ प्रियं हि हर्षजननं (शांति) २८६.१७ प्रियाभ्यामनुरूपाभ्यां (सभा) १७.१६ प्रियो बहुतमश्चासं नर्तको(विरा)७२.३ प्राहिणोदानयेहेति पुत्रो (सभा) ८१.७ प्रियदेवातिधेयाश्च (शांति) १८१.६ भियया कान्तया कान्तः(शल्य) १७.५५ प्रियाभ्युगते उ ते (उद्योग) १२७.७ प्रियो हि मे ब्राह्मणो (अनु) ६३.३१ प्राहिणोद्भरतश्रेष्ठ (भीष्म) ४७.५८ प्रियदेवातिथेयाश्च (शांति) ३२२.६ प्रियवचनवादी किं(वन) ३१३.११२ प्रियाय सह संवास (आ) ११८.३१ प्रीणितस्चापि भवति (शांति)२५३.१० प्राहिणोभीमसेनाय (वन) १६०.७३ प्रियमिन्द्रस्य सततं (द्रोण) ३०.१ प्रियवचनवादी प्रियो (वन)३१३.११३ प्रियार्थमपि चैतेषां (शांति) ३७.२४ प्रीत ततोऽस्य भगवान् (शांति)३३६.१२ प्राहिणोन्मत्युलोकाय (द्रोण) ६३.५४ प्रियमेतदुपत्रुत्य शत्रूणां (विरा)२५.२२ प्रियश्च प्रियकामश्च (उद्योग) ७२.७८ प्रियार्थ तव पुत्राणां (द्रोण) १६६.२६ प्रीतः परमहृष्टात्मा (शल्य) ५१.१६ प्राहिणोन्मृत्युलोकाय (द्रोण) १६१.४ प्रियमेव तु सर्वेषां (वन) ३५.१६ प्रियश्चषामात्मसमश्च (उद्योग)२२.३६ प्रियार्थ तव पत्राणा(द्रोण) १७०.६७ प्रीतस्तस्मै नरपति(आ) ५८.१४ प्राहिणोन्मृत्युलोकाय (द्रोण) १६१.६ प्रियमेव परीप्सन्ते (सभा) १३.५० प्रियः सर्वस्य लोकस्य(शांति) २३०.१ मियाः स्त्रीणां यथा (अनु) १९९२ प्रीतस्तेऽभिगमेनाहं जयं(भीष्म)४३.७५ प्राहिणोन्मत्युलोकाय (भीष्म) ५४.८२ प्रियं कर्तुमुपस्थातु (सभा) ३३.६ प्रियस्ते नकुलो राजन् (सभा) ६५.१३ प्रिये नातिभृशं (तन) २०७.४३ प्रीतात्मनोददुस्तस्मै (शल्य) ३६.४६ प्राहिती विदरेणास्मि (आ) १४७.२ प्रियं कार्य हि मे तस्य(उद्योग) १०६.१८ प्रियस्ते भीमसेनोऽय (वन) ३१३.१२४ प्रियेनातिभृशं हृष्येद (शांति) १३.११ प्रीतात्मा स तु तं(आश्व) १०.८२ प्राह क्षत्रं बलज्येष्ठं (बा) १२३.११ प्रियं कुर्वन् ब्राह्मण (उद्योग) २६.२६ प्रियांश्च रक्तांश्च (वन) २३४.६ प्रियेभ्यः प्रकृतं साधु (शल्य) ६४.२३ प्रीता परमदुःखार्ता नाग (बा) २८.१४ प्राहरादित्यवर्ण (शांति) ३४०.५७ प्रियं तस्याश्चिकीर्षन्दै (आ) २.३०५ प्रियाख्यानमिमित्त वै (आश्व) ८७.१६ प्रिये वाऽप्यप्रियेवापि (शांति)३२०.१३० प्रीताः प्रीणन्ति सततं (अनु) १८.३७ प्राहर्नारायणं देवं (शांति) ४७.२४ प्रियं तु मे स्यात् सुमहत(आश्व)२.११ प्रिया च दर्शनीया च (वन) २७.२ प्रियेषु रममाण स्वा न (वन) १५७.४२ प्रीताश्च देवता (शांति) १२१.३० प्राहु कसंयतं विप्रं (भाश्व) ५८.१२ प्रियं प्रियतरं ह्यस्मा (आ) ९९.२६ प्रियाणि लभते नित्यं (अनु) ५९.८ प्रिये हि तव वर्तते (द्रोण) ११२.८ प्रीतास्ते तस्य सत्कार (वन)१४५.३७ For Private Personal Use Only
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy