SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ प्रशन्नभाः पावकः ऊर्ध्व ( भीष्म) ३.६५ प्रसन्नभाः पावकश्च (शांति ) १०२.८ प्रसन्नमप्रसन्नं वा (शांति ) ८३.५ प्रसन्नवदनो नित्यं सर्व (आ) ११६.११ प्रसन्नसलिले काले यथा ( कर्ण ) ५६.७७ प्रसन्नसलिलेश्चापि हर्द (आ) २७.५ प्रसन्नस्य च मे तात (अनु) १५६.३६ प्रसन्नहृदयाश्चैव सवं (अनु) ३१.१४ प्रसन्नमनसः सर्वे पुण्या (आ) १४३. १६ प्रसन्नामोक्षयेदस्मांस्त (आ) २२.२ प्रसन्नैरिन्दियेद्यत् (शांति) २१६.१२ प्रसन्नो हि महादेवो (सौप्तिक ) १७.७ प्रसमीक्ष्य भवानतद्वक्तु (उद्योग) १२७.२ प्रसवचैव युवयोर्गौला (शल्य ) ३६.५२ प्रसवे चैव नारीणां (शांति ) १२८.१७ प्रससाद किल ब्रह्मा (शांति ) २५८.१३ सा ८.२८ प्रसह्मकारिणः केचित्का (अनु) ३३.११ प्रसह्य वित्तान्यादत्त (वन) २७.३० प्रसह्य हरणं चापि (आ) २१६.२२ Jain Education International श्रीमन्महाभारतम् । श्लोकानुक्रमणी प्रसाद कुरु धर्मज्ञ (आश्व) ७८.४० प्रसादार्थ मया तेऽव (आ) १२२.३० प्रसादनं पाण्डवस्य (विरा) ७१.२३ प्रसादितं ह्यस्य मया (उद्योग) ६२.४ प्रसादमेषां दास्यामि (उद्योग) ८.१५ प्रसादितो मया पूर्व तथा (आ) ५३.१७ प्रसादं कुरु वीराणां (उद्योग) ३६.२१ प्रसादे चैव सरवस्य (आश्व) ५१.३६ प्रसादं शङ्करात्प्राप्य (शांति ) १५३.११ प्रसादेये दशं वरदं (वन) ३००.२४ प्रसादयन्त्यां भार्यायां मयि (अनु) ४.४४ प्रसादे सर्वदुःखानां हानि ( भीष्म) २६.६५ प्रसादयामहे विद्वन्भ (अनु) ५१.३७ प्रसादो निष्फलो यस्य (उद्योग) ३४.२१ प्रसादयामास मनस्तेन (अनु) ७७.२८ प्रसाबो निष्फलो यस्य (उद्योग) ३८.३२ प्रसादवितुमासाद्य (उद्योग) १४४.१९ प्रसायतां देवयानी (बा) ८०.१० प्रसादयेच्चक्षुषा च (शांति ) १३४.१३ प्रसाद्य देवान् सविभून् (अनु) २६.९६ प्रसादये त्वमातुल (भीष्म) ३.६१ प्रसाद्य धर्मराजानं प्रहृष्टे (कर्ण) ७२.१ प्रसादये त्वां भगवन्पु (शांति) १२८.२० प्रसाद्य पाण्डवान् (वन) प्रसादयेन्मधुरया वाचा ( शांति ) १२३.२३ प्रसाद्य भगयन्तं ते (शांति) ५९.२३ प्रसादमस्य बालस्य (आश्व) ७८.३८ प्रसाद्यमानस्तु ततो (द्रोण) १५९.१६ प्रसादश्च कुतस्तेन (बन ) प्रसाद्य ब्राह्मणं ते तु (आश्व) ५८.५६ प्रसीदन्तु भवन्तो (शांति) २१६.७ प्रसाद्य भक्त्या राजानं (कर्ण) ७१.८ प्रसादाश्चैव तस्मात्त (वन) २९३.१७ प्रसाद्य राजानममित्र साह (कर्ण) ७०.४० प्रसादात् तव पूज्याश्च (वन) २२८.० प्रसाद्य शिरसा सर्वे रुद्र (अनु) ८४.६३ प्रसादात् प्रादुरभवत् (शांति) ३४१.१७ प्रसादात्सत्ससंघस्य (अनु) ११७. १७ प्रसाद्यार्थमवाप्सायो (आव) ६३.१५ प्रसादा भोगसंरुद्धे ( आश्रम) ३८.२१ प्रसार्थह पुरा शर्व (अनु) १८.४० प्रसाधनं च केशानामं (अनु) १०४.२३ प्रस्यन्दमानमादाय (द्रोण ) १९८.५१ प्रसारयित्वेहाङ्गानि (शांति ) २५८.६ २६.५६ सारितः प्रायात् (द्रोग) प्रसार्य च यथाऽङ्कानि (शांति) १९४.७ प्रसार्य बाहू च रथाद्ग (शल्य ) १७.५२ २१.२७ प्रसार्य बाहू पततः (वन) प्रसहि यताङ्गानि (शांति) २४७ ४ साह ययाऽङ्गानि (शांति ) ३२६.३९ प्रसिद्ध भाषितं दानेनैषां (अनु) ४४.४५ प्रसीद दुयोधन शाम्य (कर्ण) ८८.२१ प्रसीद नास्ति में (वन) १४७.१६ प्रसीद नृपतिश्रेष्ठ (आ) प्रसीदन्ति च संस्थाय (शांति) २४०. १९ २४८.६ १८२.१५ ३५.३० प्रसीद भगवन् सोमे (शल्य) ३५.७० प्रसीद मम भद्रं ते (शांति) २८४.१८५ प्रसीद मातर्मा गास्त्वं (आश्रम) १६.२८ प्रसीद मा त्यजात्मानं (वन) २५१.८ प्रसीद वरागोऽहं ते (आ) १७२.१५ For Private & Personal Use Only १२० प्रसुवुः शकृन्मूत्रं (द्रोण ) ८८.२४ प्रसुप्तानां वधं श्रुत्वा (सौप्तिक ) ११-१३ प्रसुप्तान्निशि विश्वस्तान् ( आ ) २.३०० प्रसुप्ताविव तो दृष्ट्वा (वन) ३१२.२४ प्रसुप्ताश्चैव विध्वस्ताः ( सौप्तिक ) ८. १२ प्रसुप्ते वाभवच्चापि भुवि ( आ ) ८.२२ प्रसुप्ते हि यथा सिंहे (सभा) ४०.७ प्रसुस्तुवुर्गंजा मूत्रं (द्रोण ) १७५.३८ प्रसूत्यन्ये प्रसूत्यन्ये (उद्योग) ११६.११ प्रसृतांस्तस्य गाण्डीवा (द्रोण) १४६.४२ प्रसूतैरिन्द्रियै दुःखी (शांति) २०४.९ प्रस्कन्दन्तो बलिन (कर्ण) २१.८१ प्रस्कन्ध सेनां महतीं (शल्य) १८.१२ प्रस्तुतं सुमहत्कार्यमन (शांति) १९९.१०६ प्रस्थं वासहस्रेषु (शांति) २८८.३० प्रस्थला मद्रगान्धरा (कर्ण) ४४.४७ प्रस्थाने वा प्रवेशे वा (अनु) १५०. २ प्रस्थाने वः प्रवेशे वा (सोप्ति) १.५४ प्रस्थाने व्यास एषां च (वन) १२-११२ प्रस्थाप्यतां पाण्डवं (वन) १८२.३४ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy