SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् ।।लोकानुकानी १२७ प्रविष्टः स निशां तां (भीष्म) १८.२६ प्रवृत्तवाक्यो मन्त्री च(वन) २१२.६ प्रवृतौ वा निवृत्ती व (शांति)३४०.७७ प्रव्याहर यदृश्रेष्ठ (शांति) ५४.१३ प्रश्नानुच्चरितानद्य (वन) १८०.१७ प्रविष्टः स महात्मानं (आव) २८.२२ प्रवृत्तस्य हि धर्मस्य (शांति) ६५.३१ प्रवृत्तौ शरसंपातं (द्रोण) १५६.२१ प्रव-जन्तोऽनुधावन्ती (उद्योग) ८३.४ प्रशान्त कुटिः (उद्योग) १३८.१२ प्रविष्टस्तत कुलं यत्र (वन) २०६.८ प्रवृत्ता हृदयात् सर्वे (बन) २१३.१६ प्रबुद्ध किल वीर्येण (शांति) ३१.२८ प्रजाजनं च नगरादजि (आश्ब) १२.६ प्रशान्तनतसं ह्यन (भीम) ३०.२७ प्रविष्टस्ततावकान, (द्रोण) ११६.५४ प्रवृत्तिमधिगच्छन्तु (भीष्म) ७७.५६ प्रवृद्धध्वजमण्डूका (द्रोण) १५६.१७३ प्रवाजपेयं कालकेयान् (आश्व) ६.३० प्रशान्तं दिक्षु सर्वासु (अनु) १४.२४६ प्रविष्टा इव शोकेन (आश्रम) २२.३ प्रवति च निवृत्ति च (भीम) ४०.७ प्रवृद्धविटपैः सुखच्छार्यः (आ)७०.६ प्रव्राज्य पाण्डवान् वीरान (वन)२३७.२ प्रशान्तात्मा विगतमी(भीष्म) ३०.१४ प्रविष्टा विकृताकारा (वन) ६५.२६ प्रवृत्ति च निवृत्ति च (भीष्म)४२.३० प्रवृद्धशृङ्गद्रुमवीरूदोषधी (कर्ण) ८६.४ प्रशंसन्ति तदा देवाः (कर्ण) १५.३५ प्रशान्तादपि मे पापा(शांति)१३८.१७७ प्रविष्टा ह्यसितापाङ्गि(विरा) १४.२७ प्रवृत्ति च निवृत्ति च (शांति) २२२.१४ प्रवृद्धशृङ्गद्रुमवीरुदोषधी (कर्ण) ८६.५ प्रशंसन्तोऽर्जुन केचित्के(कर्ण) ६५.१४ प्रशान्तामखिला पाय(आश्व) १५.१६ प्रविष्टो धार्तराष्ट्राणा(भीष्य) ७७.२२ प्रवृत्तिरूपलग्धा ते (वन) २८०.५ प्रबुद्धः सहसा पक्षी महाकायो(आ)२३.८ प्रशंसस्यभिनन्दंपताम् (उद्योग) ५६.६ प्रशान्तेऽग्निमहाभाग (वन) २२१.७ प्रविष्टोपि हि कौन्तेय (सभा) २८.१२ प्रवत्तिलक्षणं धर्म (शांति) ३०१.८३ प्रवृद्धानां च वृक्षाणां (शांति) ६९.४२ प्रशंसावचनस्तासा (शांति) ३८.७ प्रशान्ते तु पुरे हृष्टे (वन) ७९.१ प्रविष्टो भारती भित्त्वा(दोण)१४२.४६ प्रवृत्तिलक्षणश्चय (शांति) ३४७.५३ प्रवीरं सर्वलोकस्य (भीष्म) ४८.७० प्रशंसा ाव मांसस्य (अनू) ११४.१७ प्रशान्य भरतश्रेष्ठ मा(उद्योग) ९५.५४ प्रविष्टो हास्तिन्पुर (शल्य) २६.८ प्रवृत्तिलक्षणयुक्तं (शांति) २४८.७७ प्रबीरान् सर्वलोकस्य (भीष्म) ११३.८ प्रशमे हितोयल (भीम) १२२.३८ प्रशासति पुन: क्षत्र (आ) ६४.१४ प्रविष्टे तव सैन्य (द्रोण) ११४.५७ प्रवृत्तिलक्षणो धर्मः (अन) ११५५१ प्रवीराः सर्वलोकस्य (उद्योग) ९४.२२ प्रशशंसुश्च सुनीता नल (वन) ५५.१६ प्रश्नमेतं मया पृष्टो (अनु) १०६.१० प्रवृणीष्वापरं सौम्य (वन) ३१४.२१ प्रवत्तिमक्षण धर्म (शांति) २१७.४ प्रवारश्वररावाश्चातयः (मा) ९.५ प्रशशाम ततो वायः (भीष्म १०२.२२ प्रश्नमेत समुद्दिष्टं (वन) २१३.३ प्रवृत्तचक्षुर्जातोऽस्मि (वन) २१५.२ प्रवृत्तिलक्षणो धर्मा (अन) १४१.७६ प्रवक्ष्यति महात्मान (आश्रम) २०.२० प्रशशाम रजो भौम (भीष्म) १७.२८ प्रश्न तु वाङ्मनसामा(आश्व) २१.१३ प्रवृत्तमुदकं वायु सर्व (आश्व)४६.१२ प्रवृत्तिलक्षणो धर्मों (शांति) २१२.१ प्रबेक्ष्यसीति तं शक्रः (वन) १५.११ प्रशशास महाराज (वन) १०७.६५ प्रथिता बिनयोपेता (शांति)२६६.३८ ५५.११ ।। प्रवृत्तमेतद्भगवन्महर्षे (शांति)२८०.५८ प्रवृत्तिलक्षणो योगो (आश्व) ४३२६ प्रवेण्युत्तरमार्गे तु पुण्ये (वन) ८८.११ प्रशस्ताश्चतुरः पूर्वान् (आ) ७३.१० प्रसत्तनबुद्धिर्विषयेषु(शांति) २६८.१५ प्रवृत्तं धार्तराष्ट्रस्य चक्र (सभा) ७७.३ प्रवृत्तिश्च निवृत्तिश्च (अनु) १७.३३ प्रवेशः केन दत्तोऽयमु(वन) १८५.२० । प्रशस्तेऽहनि यज्ञीये सर्व(वन) १२४.६ प्रशक्तान् पततोऽब्राइम (द्रोण) ११.२७ प्रवृत्तं नोपरुन्धते (शांति) २१५.२४ प्रवृत्तिस्तत्र चाख्याता (आ) २.२८४ प्रवेशने तु पार्थानां (शांति) ३८.१ प्रशीध पृथिवीं कुरुस्ना (उद्योग)१३८.१६ प्रसङ्ख्याय च सोक्षम्येण (उद्योग) ६०.२ प्रवृत्तयश्च लोकेऽस्मिस्त (अनु) १.५४ प्रवृत्ते दारणे युद्धे (उद्योग) १७५.३० प्रवेशय महाप्रज्ञं विदुरं (उद्योग) ३३.५ प्रशाधि पृथिवीं राजन्(शांति) १८.२२ प्रसन्धेरभवत्पुत्रः क्षुप(आश्व) ४.३ प्रवृत्तवाक् चित्रकथ (उद्योग) ३३-२८ प्रवृत) चरिवृत्त (शांति)३३५.४० प्रवेशस्ते कृत: केन (शांति) ३२०.५८ प्रशान्त चेताः कौरव्यः (आश्व) १४.६ प्रसन्न एव तस्याहं (आ) ७३.३३ For Personal use only
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy