SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महामारतम् ।। लोकानुगमना १७ पादावुपस्पृश्य शनैः (अनु) ३०.५४ पानपो द्वेषणः (शांति) १६८.१५ पापमुत्सृजते लोके सर्व (अनु) ६.४२ पापस्य लोको निरयो (शांति) ७३.२७ पापीयसः क्षमेतवः (शांति) २९९.१८ पादे तु दक्षिणे राजन् (कर्ण) १११८ पानमक्षास्तथा (शांति) १४०.२६ पापं कर्म कृतं (शांति) १३६.२२ पापस्यास्य नृशंसस्य (उद्योग) ८८.२२ पापीयांस इमे भूत्वा (सभा) ७१.३६ पादेन इसते घों (वन) १९.२४ पानागारनिवेशाश्च (शांति) ८८.१४ पापं कर्म च यत्किचिंद(अनु) १३०.३१ पापाचारो राक्षसों (आ) ९५.६६ पापीयान्स हि जूद्रेभ्य (वन) ३१.१० पादोनेनापि धर्मेण (शांति) २६७३३ पानीयदानमेषतत्कथं (अनु) ६७.२ पापं कुर्वन्ति यत्किचिद् (अनु) ६१.३४ पापात्पापसमाचार (शांति) २६७.७ पापेन कर्मणा देवि (अनु) १४.५२ पादो च मे सरयो (कर्ण) ७०.३३ पानीयदानात्प्रभृति सर्व (अनु) ६७.४ पापं कुर्वन् पापकीतिः(उद्योग)३५.६० पापात्मा पापकारित(शांति)१४३.२७ पापेन कर्मणा देवि (अनु) १४.५५ पादौ तव प्रीहिव्यन्ति(उद्योग)१४०.२ पानीयदा ह्यतषिताः (वन) २००.५४ पापं कुर्वन पापवृत्तः (वन) २०६.४१ पापात्मा पापभावश्च (विरा) २१.३८ पापेन कर्मणा विप्रो (आश्व) ९१.२६ पादो तव धरा देवी (भीष्म) ६५.५६ पानीयमन्तिके पश्य (वन) ६१२.६ पापं कृतं न स्मर (शांति) १६३.२९ पापात्मा भवति ह्य व (वन)२१०.११ पापेन विचरन् लोके (आश्व) २६.१४ पादो तस्य महीं (शांति) २८०.२१ पानीयं परमं दानं दानानां (अनु) ६५.३ पापं कृत्वाऽभिमन्येत(शांति)१५२.३५ पापाना कमर्णा नित्यं (आ) ६२.४ पापेभ्यो हि धनं दत्त (कर्ण) ६६.६५ पादो प्रक्षिप्य सा पूर्व (शल्य) ४८.२३ पानीयं पायसं सक्तून (अनु) १०४.९६ पापं कृत्वा हि मन्येत (वन) २०७.५४ पापानां च स्वमावास:(द्रोण)१९८.३६ पापैः पापे क्रियमाणे (शांति) ७३.१७ पादौ शूद्रा भवन्तीमे (वन) १८६.१४ पानीयं याचितः पार्थः (कर्ण) १.२५ पापं च ते न भविता (अनु) १८.१४ पापानां विवयधिष्ठा (वन)२०७.५८ पापोऽयं नित्यसन्तुष्टो (वन) १४६.१० पादा सस्पश्य मानाहा बनाएर पानी वा निरायास शांति१११.३२ पापविनयव म्यातlaat... पापानि त नराः (अन) ११.१२६ पापावाला उधाण २८.२५ पाद्यमाचमनीयं च अध्य(आ) ६०.१३ पानीयस्य क्रिया (अनु) १०४.१२१ पापं चिन्तयते चैत्र (वन) २१०.६ पापानुगास्तु पापास्ता:(वन) २३३.१७ पाप्मानं निर्दहेदेवं (शांति) २१४.१४ पाद्यमाचमनीयं च प्रति (वन) ४.२ पानीयस्य प्रदानेन कीति (अनु) ५७.२० पापं चिन्तयते चैव (शांति) २७३.१० पापानुबन्ध को नु तं (उद्योग)२७.२४ पास कुसरं मांस (शांति),२२८.६३ पाद्यमाचमनीयं वै (वन) २०६.११ पानीयाथ गिरिनदी (वन) १५.७ पापं तिष्ठति तिष्ठन्तं (शांति)३२२.६ पापानुबंध यत्कर्म (मांति) २६१.७ पायस पोरयित्वा (अनु) १११.१०१ पाद्यमासनमेवाथ (बनु) ७.१२ पापकर्मतया चैत्र (उद्योग) ७२.३३ पापं हन्ति पुनीताना(शांति)३००.३८ पापान् प्रवर्धतो दृष्ट्वा (अनु) १२४ ३६ पावसं प्रयच्छतो रूपं (अनु) ६५.११ पाद्य अयं यथा न्यायं(ब) १४१.७३ पापः क्षत्रियधर्मोऽयं (उद्योग) ७२.४६ पावं हि कर्म फलति (शांति) २६१.६ पापान्यबुद्धह पुरा (वन) २०७.५३ पायसं वा यवान्नं वा (द्रोण) ७३.२८ पाचं प्रतिगृहाणेद(वन) २६७.१३ पापञ्चेत् पुरुषः कृत्वा (वन)२०७.५६ पापं हि यत्त्वया कर्म (कर्ण) ५९.२६ पापान सर्व रूपाय (शांति) ३२.७ पायसैः सुमनोभिश्च (शांति) २६५.११ पाद्यार्थ्याचमनीय (सभा) १६.३ पापदेशोद्भवाम्लेच्छा (कर्ण) ४०.४३ पापयोनि समापन्ना (आश्व) ३६.३० पापाशङ्की पापमेवानु (उद्योग) ३४.३ पायात्पाउँन सहित: (आश्व) ७३.१८ पाद्यार्थ्याचमनीय (आ) १७५.५ पाप: पापवचः कर्णः (कर्ण) ७३.९० पापस्य यदधिष्ठानं (शांति) १५८.१ पापा ह्यपि तदा (शांति) ६७.१४ पायुनोत् क्रममाणस्तु (शांति) ३१७.३ पानकानि च दिव्या (शांति) २४.४६ पापमाचरतो यत्र (शांति) ९१.३५ पापस्य यदधिष्ठानं (शांति) १५८.२ पापिष्ठेम्पो ह्यनह (अन) ६४.३७ पायरध्यात्ममित्याहयथा(शांति)३१३.. For Private Personel Use Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy