SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: श्लोकानुकमणी ४९६ पाण्डुरं गजमारूढो(उद्योग) १४३.३७ पाण्डसञ्जयवपञ्चाला (वर्ण)२१.२४ पातयामास भल्लेन (भीष्म) ६४.३५ पातु त्वां वरुणो राजा(वन) ३०८.१२ पादयोस्तु महाराज (भीष्म) ७५.११ पाण्डुराभ्रप्रकाशेन (आ) २०७.३१ पाण्डस्तु पुनरेवैनां (आ) १२३.७६ पातयामास भीष्मस्य (भीष्म) १०६.४६ पातैरेभिः खलु खामा: (कर्ण) ४१.३२ पादशुश्रूषणे रक्तो (बाथम) ३६.३६ पाण्ड स्मरति ते नित्यं (आश्रम)२०.१७ तयामास वेगेन कुलिशं (वन) ११.४४ पात्यमानस्त्वया दृष्टो (शल्य) ६१.३३ पादांग संधिपवाण (शांति) ४७.४६ पाण्डरानाप्रतीकाशै (आ) २२५.११ पाण्डूनां सर्वसैन्येषु (द्रोण) ११०.३० पातयामास समरे (भीष्म) ५३.२७ पात्यमानाः परये तु (स्त्री २६.१५ पादाङ्ग मीरभिप्रेक्षन (उद्योग) ५६.३ पाण्डुरा रक्तपादाश्च (मौ) २.८ पाडूनां सह पाञ्चाल (सौप्तिक)१.५६ पातयामास सैन्यानि (भीष्म) ४८३६ पात्रं औदुम्बरं गृह्य (अनु) १२५.८२ पादाङ गुष्ठेन चिक्षेप(उद्योग) १०५.३१ पाण्डरुत्थाय सहसा (आ) १२०.८ पाण्डोः कुन्त्यां च माद्या (आ) ११५.२ पातयित्वा कृपस्याश्वा (द्रोण) ४७.११ पात्रं गृहीत्वा सौवर्ण (विग) ६८.४६ पादाच्चतुर्थात्संभूत (अनु) १८.४६ पाण्डुरेण च माल्येन (शांति) ३७.४६ पाण्डोः पूत्रान्मा विष (सभा) ५४.१० पातयित्वा हयान्सवान् (शल्य)२५.३७ पात्र त्वतिधिमासाद्य (आ) २.६३ पादातानयमृदनन्तो (पल्य) ६.११ पाण्डरेणातपत्रेण (अनु) १४.१७५ पाण्डोरूपरमं दृष्ट्वा (आ) १२६.१ पातयिष्यामि दुर्धर्ष (भीष्म) १०६.४० पात्र प्रतिग्रहस्यायं (उद्योग) ११४.२० पादातानां च पततां (कर्ण) २१.१५ पाण्डरेणातपत्रेण (आश्रम) २३.८ पाण्डोविदुर सर्वाणि (आ) १२७.१ पातयनं रथात् पार्थ (भीष्म)१०७.६७ पात्री भतश्च कौन्तेयो (विरा) ४८.७ पाबाता निहता भूमौ (शल्य) १६.५१ पाण्डुरेणातपत्रेण (आ) १२७.१० पाण्डोः सुता यादृशा मे (वन) ६.२४ पाताल इव दुष्पूगे (शांति) १७७.३६ पात्रे दत्वा प्रियायुक्त्वा(वन) १८१.२ पापातारच त्या शूरा (काम) ६१. पाण्डरेणातपत्रण (आश्व) ६४.३ पाण्डोस्तु है भायें (आ) ६५.५८ पातालज्वलनावासमसुरा (आ) २१.७ पात्रे दानं स्वल्पमपि (वन) २५६.३४ पादाताश्च त्रिसाहस्त्रा (शल्य)२३.३३ पाण्डरेणातपत्रण (भीष्म) १.१४ पाण्डोस्तु जज्ञिरे पञ्च (आ)६३.११५ पातालवलनावासम् (आ) २२.६ पापितः पुरुषो यश्च (वन) २६३.३३ पादाताश्च पदात्यो (भीष्म) ६५.३० पाण्डरेणातपत्रण (वन) ४१.१४ पातनं शंस मे भयः (शल्य) ८.१४ पातालमगमत्सों (आ) २१२.२१ पादजोच्छिष्टकांस्यं (शांति) ३५.३१ पादाताश्चायतोऽगच्छ (भीष्म) १८.१७ पादरेणातपत्रेण हेम (वन) ४३.१७ पातयन रचिनो (भीष्म) ११६.७० पातालवासिनो रौद्रा (वन) ४७.१७ पादपानां च या माता (वन) २३०.५ पादाताश्चापि शास्त्रा (भीष्म) १०४.७ पाण्डरेणातपत्रेय (विरा) ६४.३ पातयन् तरूणणान् (भीष्म) १०२.२० पातालवासिनो रौद्राः (वन)२५१.२२ पादपः पुष्पविकचः (वन) १४५.४६ पादाताश्चाप्यदृश्यन्त (भीष्म) ८७.३६ पारिश्चापि (उद्योग) १७८.७८ पातयन्समरे राजन (बा) १३८.३७ पातितः समरे कर्ण (शल्य) ६१.३७ पादबन्ध ततश्चके (कर्ण) ५३.२४ पादातराहता नागा (कर्ण) २२.२३ पतायामास कौरव्य (शल्य) २६.१२ पातिता भीमसेनेन (विरा) ३३.२८ पादमुखम्य मो मत्यः (अनु) १२६.२६ पादानां भूषणानां च (भीष्म) ७०.२१ पार्वनुषि विकान्तो (आ) १०६.२१ पातयामास खङ्गन (भीष्म) ५४.६३ पातिते भीमसेनेन शल्ये(बा १६०.३० पादयोन्यपतद्वाजा (उद्योग) ९६.३३ पादापसारिणं धर्म स (आ) ६३.८७ पामहि राजा पदस्य(मा) १९३.१८ पातयामास तान्सवन (कर्ण) ५३.१७ पातिते युधि दुर्धर्ष (शल्य) १९.५ पादयोः पतयिष्यामि (उद्योग) ३.१३ पादानकर्षसम्धान (द्रोण) १४२.४५ पासागरमाविद्धः (आ) २२१.५७ पातयामास दुष्यन्तो (आ) ६६.२१ पातितो भुवि भीमस्तु(विरा) २२.६६ पादयोः पतितं वीर (वन) २५१.११ पायावध्यात्ममित्या (शांति) ३१३.१ For Private Personel Use Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy