SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ नाप्यमभिवाछन्ति (उद्योग) ३३.२३ नाप्राप्यं तपस: (शांति) २९२.२३ नाप्सु प्राणभूतां मृत्यु (द्रोण) ५९.१७ नाविभ्यत्सा नृपसुता (वन) ६४.११ नाबीजं जायते किचिन् (अनु) ६.५ नाबीजाज्जायते (शांति) २१०.१२ नाब्रह्मचारी भिक्षावान् (शांति) ७७.२२ नाब्राह्मणः कृपणो जातु (आ) ९२.१३ नाब्राह्मणं भूमिरियं (वन) २६.१४ नाब्राह्मणस्तात चिरं (वन) २६.११ नाभवत्कृपणः कश्चिन् (आ) १०९.११ नाभवन्दस्यवः केचिन, (आ) १०९.५ नाभागधेयः पुरुषः (आश्व) १४.११ नाभागधेयः प्राप्नोति (अनु) १६३.१ नाभागमम्बरीषं च मृतं (द्रोण) ६४. १ नाभागारिष्टदशामान् (आ) ७५ १७ नाभागनाम्बरीषेण (अनु) ११५.६८ नाभागोऽय ययातिश्च ( भीष्म) १७.१० नाभिजशे स नृपति (वन) ७३.२३ नामिणानंति चान्यो (द्रोण) १९६.१८ Jain Educal नाभिनन्दामिते राजन् (सभा) ४९.५४ नाभिनन्देत मरणं (शांति) २४५. १५ नाभिनन्दे नृपते प्रेषमेतं (सभा) ५७.३ नाभिमन्युमपश्यन्त (भीष्म) १०१.२४ नाभि भाजपये (अनु) ११०.५ नाभिरज्यति कस्मिन (शांति) ३२०.३५ नाभिनादयते ज्येष्ठं देवरातं (अनु) ३. नाभिष्वजेत्परं (शांति ) नाभिशङ्क्यामिदं (वन) नाभिसन्धत्त ( भीष्म) ११८.५० नाभिसन्धिर्मया (शांति) १६६.५५ नाभीतो यजते राजन् (शांति) १५.१३ नाभुक्तं पतिदुःखार्ता (आश्व) ६२-९ नाभुक्तवति (शाति ) २४२.२१ नाभुक्तवति नास्नाते (वन) २३३२४ नामूर्तिकालेषु फलं (शांति ) २५.७ नाभूमियो भूमिम (वन) २०० १२७ नाभूमिपतिना भूमिः (अनु) ६२.१५ नाम पद्मं बभूवास्य (भीष्म) ६७.१२ नादृश्यन्त वीरस्य (आव) २४.६८ २४०.२९ १८७३५ श्रीमन्महाभारतम् 11 श्लोकानुक्रमणी नाभ्यनन्दन्त सैभ्यानि (द्रोण) १४३.५५ नाभ्यपद्यात समरे (द्रोण ) १८४.१४ नाभ्यमन्यत व संध्यं (अस्य) ५७.५२ नाभ्यवर्तत युद्धाय (द्रोण) १०७.३१ नाभ्यवर्तन्त नास्तिक (शांति) २२ ८.७० नाभ्यवर्तन्त राजानः (भीष्म) ११७.३९ नाभ्यसूयामि ते वाक्यं (उद्योग) ३.४ नाभ्यसूयामि ते वाक्य (द्रोण) ९४.१९ नाभ्यां कण्ठे च (शांति) ३००.३९ नाभ्युत्थाने मनुष्याणां (शांति ) ३३१.२९ नाभ्येति कारणं (शांति) नाम चास्या: स (शल्य) नाम चास्यैतदेवेह (आ) नाम तस्यास्तदा नद्या ( आ ) ६.८ नामतो धर्मपत्म्यस्ताः (आ) ६६.१४ नामधेयं च चकाते (आ) १११.२४ नामधेयानि चाप्येषां (आ) ११८.२ नामधेयानि देवेषु (अनु) १६१.२२ नामधेयानि रत्नानां (सभा) ५०.३६ नामधेयानि सोकेषु (द्रोण ) २०२-११९ २११.११ For Private ४८.६७ १०६.१५ नामधेयानुपूर्व्या च (आ) ६७.१०७ नामनैरुक्तमेतत दुःख (अनु) ९३.८६ नामस्तमेतसे दुःख (अन्) १३.९३ नामसमेत दुःख (ब) १२.६७ नामनस्तमेतते दुःख (अनु) ९३.१०१ नामनैरुक्तमेतत्त दुःख (अनु) १३.१०३ नाम रक्त मे दु:ख (अनु) ९३.१०५ नामनैरुक्तमेतत्ते दुःख (अनु) ९३.१०७ नामन्यत तथा कृष्णो (द्रोण) ६६.११ नाममि: कीर्तिर्तस्तस्य (शांति ) ३४१.४ नामभिश्चास्तुवं देवं (धनु) १५.१३ नामभिस्ते मनुष्येन्द्र (भीष्म) ८७.२५ नाममेदतः कर्म (शांति) २३२.२७ नाममात्रेण तुष्येत (उद्योग) ३८- २७ नामयं तत्र कुर्वन्ति (द्रोण) १२८.४ नाम विश्राव्य तु बक: (आ) १६३.२१ नाम विषाध्य वे (उदोन) १३४.२५ नाम वै वसुषेणेति (उद्योग) १४१.१० नाम सङ्कीर्तयेतस्या (बनू) ७६.१६ नाम महापुरुषः कश्विन (शांति ) ८१.२३ ४६० नामात्यसुहृदां वाक्यं (शांति) ७.२५ नामानि चकिरे तेषां (आ) १२४.१९ नामानि चैव (शांति) ३४२.१३७ नामानि येषां वक्ष्या (उद्योग) १०१.७ नामान्येतानि दिव्यानि (वन) २३२.९ नामास्या: प्रियदत्त ति (अनु) ६२.१२ नामित्रो विनिकर्तव्यो (शांति) ९६.१५ नामृतस्येव पर्याप्ति (शांति ) १२९.१ नामृतेनामृतं पीतं (अनु) ७७.२६ नामुष्यन्त महेष्वासाः (द्रोण ) १४५.४२ नामृष्यन्त महेष्वासाः (सौप्तिक ) १.६ नामृष्यत रणे राजा (द्रोण) ११६.१६ नामो धावे विधात्रे (वन) ३०.१ नाम्ना च गुणसंयुक्त (वन) २०४.४३ नाम्ना च द्यतिमान् (अनु) १३७.२३ नाम्ना च चतिमान् (शांति) २३४.३३ नाम्ना जितवती नाम (बा) ११.२२ नाम्नां किञ्चित्समुद्देशं (अनु) १७.१२ नाम्नां सहस देवस्य (धनु) १४.१९ नाम्बा संवर्तको नाम (भीम) ७.२० jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy