SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ श्रीमहाभारतम् ।लोनी ४५६ नानावेषधरहंट (वन) ३.५ नानु नामास्त्रधर्मज्ञ (द्रोण) १४३.७ नान्तोऽस्ति मम (भीष्म) ३४.४० नान्यं त्वत्तो हि (कर्ण) ७३.१२२ नापरीक्षितचारित्रे (शांति) ३२७.४६ नानाच्यालमखाश्चान्ये (शल्य) ४५.९१ नानुयोग ब्राह्मणानां (वन) १९२.५६ नान्धः कुरूणां (मा) १०१.११ नान्यं देवादहं (शल्प) ३८.५० नापरीक्ष्य नयेण्डं (शांति) ७० नानाशकनि भोज्यैः (अनु) १४.४६ नानुरूवये विरुध्ये (शांति) २६२.१० नान्यः कर्ता ऋते (विरा) १७.५ नान्यस्त्वदन्यो लोकेषु (अनु) २७.३ नापरीक्ष्य महीपालः (शांति) ११८.४ नानाशनः स्यान्न (शांति) २६६.२६ नानुष्ठितं तमेवाजी (द्रोण) १४७.२६ नान्यः कर्ताऽस्ति मोके (शल्य)१९.२२ नान्यस्मिन् पुरुवे सन्ति(वन)२६४.३० नापश्यच्छरणं किञ्चि(द्रोण)१२६.४ नानाशस्त्रधरेः (द्रोण) १५६.११४ नानृजुन कृतात्मा च (वन) ६२.११ नान्यः कतुं' : फार्म (वन) १२८.१४ नान्यस्य समरे राजन् (द्रोण) ६६.१२ नापश्यत् तत्र किंचित् (वन) ३१२.२५ नानाशस्त्रपुरोवातो (द्रोण) १५.९ नानृतं तच्चिकीर्षामि (बा) ६६४० नान्यत्कर्मास्ति पापीयः(शल्य) ३.५७ नान्यानपीडयित्वेह (शांति) १३०.३६ नापश्यत्समरे कञ्चित् (शल्य) २६.२५ नानाशस्त्रभूतः क्रुद्धाः (कर्ण) ९३.४० नानृती पाण्डवो (द्रोण) १९७४ नान्यत्र दैवायुद्यन्त (सौप्तिक) ६.३२ नान्योन्येन विवादो (शांति) २६.५६ नापश्यत्संप्रसृप्तं वै भुजंग (आ) ८.१८ नानाशस्त्रविदः पूर्व (सौप्तिक)१४.१६ नानृते कुरुषे भावं (वन) १५६.६ नान्यत्र बुद्धिमान्ति (शांति) १.२६ नान्वगच्छन्महाराज (द्रोण) १९२.७८ नापश्यन्त रणे योधाः (द्रोण) १६३.२ नानाशस्त्रसमायुक्ता (शल्य) १६.५२ नानेन जीवता (वद) १३४.३० नान्यत्र ब्राह्मणो (अनु) २३.४२ नापश्याम राजो भीम(द्रोण)१५४.२४ नानाशस्त्रसमावार्य (द्रोण) ११२.४६ नानोपायरधं तेषु (वन) २६२.७ नान्यत्र विद्यातपसो (उद्योग) ३११ नान्वनुष्यत संसुप्तम् (बा) १२३.१७ नानाशस्त्रसमावार्य (द्रोण) १६४.३४ नानोषधियुते रम्ये (शनु) नापितश्च ततो भूत्वा (कर्ण) ४५.७ १४०.३ नान्यत्र विद्यातपसो (शांति) २ नापत्रपन्त पापानि (मो) २.१० नापि यज्ञहनैः क्षुद्रं (वन) नानाशस्त्रघबहुलं (शल्य) १३.४० नान्तमेषां प्रपश्यामि (अनु) ३३.६ ४३.६ नापनपश्च युक्ताच (शांति)२३०.२२ नान्यगा तन्महाबाहो (आ) १००.६२ नापुराणविदा चैव (शांति) ३४०.१८ नानाशस्त्रौषसम्पन (भीष्म) ५६.१२ नान्तं गच्छामि हर्षस्य (द्रोण) १४६.६ नान्यथा तां महाबाहो (द्रोण)११०.६७ नापन नापुष्पः पादपः कश्चिन् (आ) ७०.७ नानाशास्त्रषु निष्पनं (शांति)३००.५७ नान्तं सर्वविधित्साना(शांति)१७७.१७ नाम्यया भविता शाप (वन) २११.३ नापदामस्ति मर्यादा न (वन) ३१२.१ नानाशास्त्रषु मुख्यश्च (आ) ७०४६ नापृष्टः कस्यचिद् (शांति) २८७.३५ नान्तरं तत्र पश्यामि (शल्य) १०११ नान्यदस्ति पर मि*(ब्रोण) १६. नापध्यायेन स्पायेन (जाति) २१५.६ नाप्यादबत्संदधनव (कर्ण) १७.१७ नानाशैहिं तदा तात (आ) १७९.१५ नान्तरं दृश्यते तत्र (भीष्म) ६२.१० नाम्यदा गच्छते (अन) १२.४२ नापः प्रवेष्टु शल्यामि(उद्योग)१५.३३ , नाप्तन्तरिक्ष न दिशो (भीष्म)५५.२२ नानिष्टाय प्रदातव्या (अनु) ४४.३६ नान्तरं शरवृष्टीनां (द्रीण) ९८.१७ नान्यदःखतरं किचितवन)१९३.२० मापराधोस्ति नारीणा(शांति)२६६.४० नाप्राप्तकालो म्रियते (वन) ६५.३६ नानुक्रोशान्न कार्पण (उद्योग) ७३.६ नान्तरेणानुजानन्ति(शांति) २६६.३४ नान्यः पाञ्चाल्य (ोण) १९८.१८ नापराधोऽस्ति सुभगे (माश्य) ८०.१४ ।। नानुतप्यामि तच्चाहं (आश्रम) ३.२६ नान्त: शक्यो गुणाना(शांति)१६२-२३ नान्यं कुन्तीसुताकर्णाद(स्त्री)२७.२० नापरध्यति बीभत्सुन (स्त्री) १४.१७ नाप्राप्तमनुशोचन्ति (जाति) २२६.१० नानुतिष्टसि धर्मायौं (शांति) १७६७ नान्तो विक्रमयुक्तस्य (ब्रोण) ११.२६ नान्यं गुणेभ्यः कतार (भीम) १.१६ नापराध्यामि ते किंचिद (आ) ६.२३ नाप्राप्य पाण्डवैश्वयं (सभा) ५५.२० Jain Education Internal For Prve & Personal Use Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy