SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ न हि मद्राधिपादन्यो (शल्य) १२.६ न हि मढणजालानामुत् ( वन ) ३९.४१ न हि महीयमासाद्य (द्रोण ) १५६.७४ न हि मांसं तृणात् (अनु) ११५.२६ न हि मामव्रतोपेता (आ) १०५.४३ न हि मामाहवे कुद्धमन्यः (आ) १६०.१६ नहि मां केवलं दृष्ट्वा (शांति) ३६४.५ न हि मां क्षत्रिय (उद्योग) १८.१६ हिमानं प्रशंसन्ति (सभा) ५६.६ न हि मां समरे सोढु ं (कर्ण) ३१.५१ न हि मुक्तस्य मुक्तेन (शांति)३२०.१७५ न हि मुच्येत मे जीवन् (सभा) ७०.१४ मृत्यं तथा (४२.२६ न हि मे केनचिद्देयो (शांति) ३४१.२८ न हि मे जीवितेनापि ( भीष्म) ७७.२७ न हि मे जीवितेनार्थं (द्रोण) १५०.३६ न हि ने जीवितेनार्थी (स्त्री) १५.२७ न हि मे तृप्तिरस्तीह (द्रोण) १५.३ न हि मे पाण्डवात् (द्रोण) ११२.५ न हि मे पितरं हत्वा (आश्व) ८०.३७ Jain Education International न हि मे मुच्यते कश्चित् (वन) १७९.१६ न हि मे मोक्ष्यते कश्चित् (शल्य) २७.२० न हि मे मोक्ष्यते जीवन (वन) २७१.४२ न कि मे मोक्ष्यसे जीवन् (द्रोण) ४०.१० न हि मे मोक्ष्यसे जीवन् (वन) २७६.४ न हि मे राक्षसा भीरू (आ) १५२.३५ न हि ने वर्तते बुद्धि (द्रोण ) ११०.८५ न हि मे वर्तते बुद्धि: (आश्व) ७.१८ न हि मे विक्रमे तुल्य: (उद्योग) १५८.२२ न हि मे विक्रमे तुल्यः (द्रोण) १९९.४७ नपि वृजिनं किञ्चिद्विद्यते (अनु) ८.१६ न हि मंडव्याहृतं कुर्यात् (शांति) २.२८ हि मे शुध्यते (द्रोण) १२६.४६ न हि मे समरे शक्ता: (कर्ण) ३१.६९ नहि यत्र महाबाहु (द्रोण) ८४. ३४ न हि यज्ञो महानेष (बाश्व) ९०-११६ न हि याचन्ति राजान (वन) १५४.१० न हि पुद्धेन पुत्रस्ते धर्म्येण (स्त्री) १५.३ न हि योग प्रपश्यामि (आ) १५७.२५ न हि रक्षन्ति राजानो (द्रोण) ८६.१८ न श्रीयन्महाभारतम् :: श्लोकानुक्रमची न हि रम्पतरं किंचित् (अनु) १५४.१५ न हि राज्यं महाप्राज्ञ (उद्योग) १२६. २२ न हि राज्ञः प्रतीपानि (शांति) ६८.४९ न हि राज्ञा प्रमादो (शांति ) ८०.७ न हि राज्ञा विशेषेण (आश्व) ५८.८ न हि लिप्यंति पापेन (अनु) ११६.१९ न हि विज्ञायते शक्र: (उद्योग) १३.५ न हि वेद स तां विद्यां (आ) ७६.१० नदि वैक्लव्यसंसृष्ट (उद्योग) १३२.२२ न हि वैक्लव्यसंसृष्ट (शांति) ७५.२१ न हि वैराग्निरुद्र त: (शांति ) १३६.४६ न हि वैराणि म्पति (शांति ) १३६.७२ न हि वैरं महात्मानो (शांति ) १५७.१० न हि व्यसनमासाद्य (आश्व) ६१.२२ न हि शक्तोऽसि (शांति ) १३८.५७ न हि शक्नोति तं यन्तु ( आ ) ४२.२२ न हि शक्नोमि त्वां (वन) १५०.१३ न हि शक्यं त्वया प्राप्तु ं (अनु) २८.४ न हि शक्पो रणे पार्थ (द्रोण) १२.२१ न हि शक्यो रणे जेतु (द्रोण) १४४.२१ For Private & Personal Use Only न हि शक्ष्यामि देवेश (द्रोण ) ५४.९ न हि शुद्धपति मे भावो (द्रोण ) ७२.१५ न हि शूराः पलायन्ते (शल्य) ३१.२५ न हि शैनेय दाशार्हा (द्रोण) ११०.६८ न हि शौर्यारं (शांति) ९९.१६ न हि सत्यादृते ( शांति ) ५६. १७ न हि सन्तप्यते तेन (उद्योग) ७६.७ न हि सन्तजना तेन (शल्य) ३२.२ न हि संबुध्यते याव त (सभा) ४०.६ न हि सस्मार स नृप (आ) १८२.२५ न हि सा तेन संभेदं (शांति ) २६६.६२ न हि सामना न दानेन (आ) २०२.२० न हि सामना न दानेन (उद्योग) ८२.१२ न हि सोऽस्ति पुमांल्लोके (भीम) १९.१२ न हि स्त्रीभ्यः परं पुत्र (अनु) ४०.४ न हि स्वमस्ति शूद्रस्य (शांति) ६०.३७ नहींदानी सहाया (द्रोण) ११०.२६ न हीदृशमनायुष्यं लोके ( अनु ) १०४.२१ न ही दृशम भावमवस: (शांति ) २२४.८ न हीदृशं पुण्यफलं (वन) २००.३६ ४५४ न हीदृशं संवननं त्रिषु (आ) ८७.१२ न हीदृशाः सन्त्यपरे (उद्योग) ३०.४७ नहीदृशी मनुष्येषु ( विरा) १६.३८ न ही पापमपापात्मा ( आ ) १४५.८ न ही बाणा मयोत् (उद्योग) १७८.१६ न हीमामा सूरी वेद्मि (शांति ) २२५.४ नही मे कश्चिदन्योस्ति (आ) १४४.४ न हीयं स्ववशाबाला ( आ ) १५३.२५ न ही राज्ञामुदीर्णाना-( आ ) १३१.५ नहुषः पालयामास (आ) ७५.२८ नहुषं पापकर्माणमैश्वर्य (अनु) ६६.२८ नहुषं याचता देवी (उद्योग) १२-२५ नहुषस्तां ततो दृष्ट्वा (उद्योग) १५.६ नहुषस्तु ततः श्रुत्वा (अनु) ५१.२३ नहुषस्तु तप्तः श्रुत्वा (अनु) ५१-१ नहुषस्य वचः श्रुत्वा (अनु) ५१.२१ नहुषेण विसृष्टा च (उद्योग) १३.८ नहुषेण विसृष्टा च (उद्योग) १५.२३ नहुषो जनयामास षट्सुता (आ) ७५.३१ नहुषोति त्वया राजन् (अनु) १००.३२ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy