SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ न हि जानामि वृत्तान्तं (द्रोण) १४१.२७ न हि ज्ञातं बलं देव (उद्योग) १०५. २६ न हि ज्ञानविरुद्धेषु (वन) २.१७ न हि ज्ञानविरुद्धेषु (स्त्री) २.३७ न हि ज्ञानेन सदृशं ( भीष्म) २८.३८ न हि तत् कुरुते संख्ये (द्रोण) ८३.१५ न हि तत्र धनं स्फीतं (शांति) १६८.३ न हि तत्र पुमान्कश्चित् (कर्ण) ५३.४२ न हि तं राक्षसः (आ) १८१.१६ न हि तं राजशार्दूल (आ) ४०.२३ न हि तं राजशार्दूल (आ) ४०.२४ न हि तं वारयामास वसिष्ठो (आ) ८१.४ न हि तस्य महाबाहो (उद्योग) ५१.४ न हि तस्यान्यथा (शांति) १०२.२० न हि तस्पात्रियं कुयाँ (आश्व) १५.२६ न हि तां वेद नार्थन्या (वन) ३०८.३ न हि तेजस्विनां (अनु) ८५.१५ न हि ते त्रिषु लोकेष (कर्ण) ६६.६६ न हि तेऽध्यगमा (वन) ३०.५ न हि तेन मम भ्रात्रा (वन) ६.९ Jain Education International न हि तेन मृगो विद्धो (आ) ४०.१५ न हि ते पाण्डवाः सर्वे (वन) २५४.२७ न हि ते पाण्डवाः स्वल्पं (स्त्री) न हि ते प्रात्यमस्तीह (अनु) न हि ते राजशार्दूल (स्त्री) १२.२५ हि ते विक्रमे तुल्यः (वन)२८६.३१ न हि ते विग्रहं वीरा (उद्योग) २०.१४ न हि ते वीर मोक्ष्यन्ते (द्रोण) १६०. १७ न हि ते वृजिनं किञ्चित् (वन) २९२.३ न हि तेषामहं न (शांति) ८२.५५ ८.३६ १४.३१ न हि तेषां जयो युद्धे (द्रोण ) १२८.४० न हि ते संभ्रमः कार्यः (द्रोण ) १५६.८५ न हि ते सयुगे पीडां (भीष्म) १०८.५३ न हि ते सुकृतं किचिद (द्रोण ) ११४.५५ न हि त्वं समरे राजन् (कणं) ५९.५९ न हि त्वया सदृशी (वन) १८६.२३ न हि त्वां गौरवणाई (आश्रम) २२.१० न हि त्वां देवराजोऽपि (आश्व ) ८१.२० न हि नोत्सहे हन्तु (शांति ) २२७.८० न हि त्वां पाण्यवेजेतु' (उद्योग) १५.१८ श्रीमन्महाभारतम् श्लोकानुक्रमणी न हि त्वां प्रस्थितं (शांति) ३२६.३५ न हि त्वां रथिनां श्रेष्ठ (सौप्तिक ) ४.७ न हित्वामुत्सहे वक्तु' (विरा) २४.१० न हि दत्तस्य दानस्य (अनु) १३०.३४ न हि दासत्वमापन्ना (सभा) ६६.४ न हि दुःखं समाप्नोपि ( विरा) २४.२२ न हि दुःखेषु शोचते (शनि) २२३.२८ न हि दुर्बलदग्धस्य (शांति) ९१.१६ न हि दुर्योधनः क्षुद्र (शल्य) ५६.३९ न हि दुर्योधनो मन्द (भीम) ८९.६ न हीदृशा गमिष्यन्ति (शांति) ३३.३४ न हि देवा न गन्धर्वा (अनु) १०३.७ न हि देवा न गन्धर्वा (शांति) ३६३.५ न हि देहभृता शक्य ( भीष्म) ४२.११ न हि देवाद्गरीयो ( सौप्तिक ) ६.२६ न हि देवेन सिध्यन्ति (सौप्तिक) २.३ न हि दोषो मम मत: (आश्व ) ८१.२१ न हि द्रोणस्तुः संख्ये (सौप्तिक) ६.२६ न हि द्वैतवने किचिद (वन) २३८.५ न हि धर्म फलस्तात न (आ) १३.२५ For Private & Personal Use Only, न हि धर्ममविज्ञाय (वन) १५०.२६ न हि धर्मं परं जातु (समा) ३८.३ न हि धर्मविभागज्ञः (कर्ण) ६६.१७ न हि धुन्धुर्महातेजा (वन) २०२.३१ न हि नः प्रीणयेद्द्रव्यं (उद्योग) ७२.८४ न हि नः सा रतिः (अनु) १४८. ११ न हि नस्तत्तपस्तस्य (ब्रा) ४५.२८ न हिनस्ति नारभते (शांति ) २६८. ३१ न हि नो ब्रह्मस्तानां (शांति) १५१.६ ३५८.६ न हि नो भ्रूणहा (शांति) न हि पक्षवता न्याय्यं (आ) २३३.१२ न हि पञ्चालराजस्य ( भीष्म) ५४.९५ न हि पश्यामि जीवन्तं (शांति) १५.२० न हि पश्यामि तं लोके (शल्य) ३३.१२ न हि पश्यामि ते भाव (शांति) ४७.८७ न हि पश्यामि योद्धव्यं (कर्ण) ६१.३ न हि पश्याम्यहं तं (द्रोण) १२९.२ न हि पाण्डुसुता राज (भीष्म) १०३.४६ न हि पापं कृतं किंचित् (वन) २७३.८ न हि पापानि कर्माणि (वन) २०० १०२ ४५३ न हि पापीयसः श्रेयान् (कर्ण) ३२.४२ न हि पार्थाः सपाञ्चाला (कर्ण) १०.५२ न हि पुण्यतमं किञ्चिद् (अनु) ८१.३ न हि पुण्यं तथा पापं (अनु) १३०.१६ न हि पुत्रं न नप्तारं न ( विरा) ४.२१ न हि पुत्रेण हैडिम्बे (द्रोण) १५६.९४ ( भीष्म) २६.८ न हि प्रपश्यामि न हि प्रमत्तेन नरेण (सौप्तिक ) १०.२२ न हि प्रमादात्परम ( सौप्तिक ) १०.१९ न हि प्रहृतुमिच्छन्ति (शांति ) १९.१४ न हि प्रागसमं दानं (शांति) ७२.२५ न हि प्राणात् प्रियतरं (अनु) ११६.१२ न हि बुद्धयान्वितः (शांति ) १३८.४० न हि बुद्ध्या समं (शांति) १५७.१२ न हि भार्येति विश्वासः (आ) २३३.३१ न हि भीष्मकृपद्रोणा : (उद्योग) १२७.१४ न हि भीष्मं दुराधर्ष ( भीष्म) १०७.६६ न हि भीष्मं महेष्वासं ( भीष्म) १०६. ११ न हि मद्वाहुगुप्तस्य (द्रोण) ७४.२७ न हि मद्राधिपादन्यः (द्रोण) १५.११ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy