SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ देवस्य महतस्तात वेरुणी (अनु) ८४.०८ देवागारे गवां मध्ये (शांति) १९३.२० देवतिथिः खलु वैदेहीमुप (आ) ६५.२३ दृष्टिः ४१.३० देवा देवर्षयश्चैव स्तुता (अनु) १६५.६१ देवा देवर्षयश्चैव (भीष्म) ८१.४१ देवा देवर्षयश्चैव तथा (शांति) ३२४. १७ देवा देवर्षयश्चैव (शांति) ३४०.५६ देवा देवर्षयश्चोचुस्त (शांति) ३४०.८७ देवादेवषयो ह्यत्र (आ) १.२५५ देवानतर्पयथः श्राद्वैस्तद्र (आ) ८५.३ देवानभ्ययच्चापि (अनु) ६६.६ देवानामपि देवत्वं (आश्व) १६.२६ देवानामपि देवं च त्वामाह ( भीष्म) ६८.४ देवानामपि मौद्गल्य (वन) २६१.२४ देवानामपि ये देवाः (अनु) १५१.१६ देवानामपि ये देवा (शांति) ६०.४३ देवानाममृत ह्यन्नं (अनु) ६७.१४ देवानामविहिंसायां (शांति) ३१.१२ देवानामसुराणां च परस्पर (कर्ण) ३३.३ Jain Education International देवानामिव ते सर्व (सभा) ४६.११ देवानामिव देवेन्द्र (द्रोण) १७० ६५ देवानामीश्वरं चक्रे (शांति) १२२.२७ देवानामुपरिष्टाच्च गाव: (अनु) ८१.४ देवानामेति कौन्तेय (वन) १२१.१६ देवानामेष वे गोष्ठी (शांति ) २७७.२६ देवानां कथा सजाता (वन) १९७.१ देवानां च ऋषीणां च (वन) १७३.५० देवानां च पितॄणां च (शांति) ३३९.५९ देवानां तु पशुः भक्षो (शांति) ३३७.१३ देवानां दानवानां च (आ) ६७. १ देवानां दानवानां च (द्रोण) २६. ३१ देवानां दानवानां च (वन) २३१.७९ देवानां पन्नगश्रेष्ठास्ती (आ) ३८.६ देवानां प्रभवो देवो (आश्व) ४१.३ देवानां प्रतिपत्तिश्च (उद्योग) १११.११ देवानां भगवन्कस्माल्लो (अनु) ८३.१३ देवाना मानुषं मध्ये यत्सा (वन) ५७.६ देवानां मानुषाणां च (वन) २०१.२१ देवानां वह हम्यं त्वमहं (वन) २२२.६ श्रीमन्महीनो देवानां शरणं पुण्यं सर्वं (अनु) ६.२९ देवानां संगमं तं तु (सभा) ३६.१३ देवानां समयस्त्वेष (आ) १८.२२ देवानां सुमहान्यच्य (अनु) १६१.८ देवानिष्ट्वा तपस्त (शांति) ३३१.१८ देवानृषिगणांश्चैव (अनु) १५०.५४ देवानृषींश्च कौन्तेयाः (वन) १४५.५३ देवान्पितृन्समुद्दिश्य तस्य (वन) ८३.६६ देवान् भावयतानेन ते ( भीष्म) २८. ११ देवान् मनुष्यान् गंध (शांति) २९.३७ देवान् संतापयस्तत्र (शांति) ३२७.२५ देवाषिः खलु बाल एवा (आ) ९५.४५ देवाः पितॄणां पितर (शांति) ३११.९ देवापिरभवच्छेष्ठो (उद्योग) १४९.१६ देवापिश्च कथं ब्रह्मन् (शल्य) ४०.२ देवापिश्च प्रवव्राज तेषां (आ) १४.६२ देवापिस्तु महातेजा (उद्योग) १४९.१७ देवाः पूजां न जानन्ति (शांति) ६०.११ देवाः प्रसादयामासुः (कर्ण) ३४.७५ देवा ब्रह्मवयश्चैव चक्रुः (आ) १२१.१० For Private & Personal Use Only ६३.७ देवा ब्रह्मजयश्चैव (कर्ण) ३३.५३ देवा भीताः शक्रमकाम (उद्योग) १६.२३ देवा मनुष्यगन्धर्वाः पितरो (अनु) ५८.८ देवा मनुष्याः पितरो (शांति ) २२४.२९ देवा मनुष्या गन्धः (बाश्व) ५१.११ देवा महवयश्वापि स्वा (वन) २०४.३९ देवारण्याम्यतिक्रम्य (उद्योग) १४.६ देवारण्येषु सर्वेषु (द्रोण ) देवा राजर्षयो ह्यत्र पुण्या ( आ ) ६२.३३ देवार्थं पितृयज्ञार्थमन्नं (अनु) ११७.२२ देवा वज्रधरं त्यक्त्वा (वन) २२७.१४ देवा वासुकिना सार्धं पिता (आ) ३६.५ देवा वित्तममन्यन्त (शांति ) २६४.११ देवा विश्वसृजः सर्व (द्रोण) ५५.४४ देवा वैकुण्ठमित्याहूनं रा ( भीष्म) ८.२२ दवा वे दुष्करं कृत्वा (शांति) ११.२० देवाश्च ऋषयश्चैव (वन) ११०.१८ देवाश्च ऋषयः सिद्धाः (वन) १५७.१५ देवाश्च दानवाश्चैव (आश्रम) २१.७ देवाश्च दानवाश्चैव (शांति) २०६.३० You देवाश्च शप्ता रुद्राच्या (वन) ८५.७ देवाश्चाप्यस्य नाश्नान्ति (अनु) ३४.८ देवाः सर्वे मुनयः साधु (शांति) ३५१-२० देवाः समेत्य ब्रह्माशं (अनु) ६६.१८ देवाः साध्यास्तथा विश्वे (वन) २६१.६ ८७.४ देवासुवगणाध्यक्षो (अनु) १७.१४६ देवासुरगुरुदेवः सर्वभूत (अनु) १६५.० देवासुरगुरुदेवो देवासुर (अनु) १७१४५ देवासुरमनुष्याणां गन्ध (बा) ६७.१४६ देवासुरमनुष्याणां गन्ध (आ) १११.३० देवसुरमनुष्याणां (अनु) देवासुरमनुष्याश्च (उद्योग) १२८.४४ देवासुरमनुष्येषु प्रख्या (कर्ण) ४१.८५ देवासुरमनुष्येषु यक्ष (उद्योग) ५६.२६ देवासुरमुनीनां तु यच्च (अनु) १६.२९ देवासुरसमो राजन्नासीत् (विरा) ३२.५ देवासुराणां सर्वेषां (भीम) ६.५२ देवसुराः पुरा शता (वन) २२३.३ देवासुरे पार्थमृधे देव (कर्ण) ६०.४८ देवासुरे पुरा युद्ध यथा (द्रोण) १२२-५० www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy