SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ दिव्यैवस्त्रे ररजोभिः (आ) १९७.४० दिव्यैश्व पुस्तं देवाः (वन) २०४.१५ दिव्यैश्च माल्यै विविध (कर्ण) ५७.१४ दिव्य दिव्येन वपुषा (अनु) १०७.१२६ दिव्य देवपथो ह्येष (वन) १४८.२२ दिश: प्रस्थापिताः सर्व (वन) २८२.१६ दिश प्रतीची मादित्यानां (आ) ३२.१७ दिशं प्राचीं समाश्रित्य ( सौप्तिक) १.६५ दिशं ादीची कौरव्यो (वन) ३८.१३ दि ह्य, दीवीमपि (उद्योग) २२.१२ दिशश्च प्रदिश्चैव (कर्ण) ३४.२१ दिशश्च विमला जाता ( ल्य) १२.४२ दिशश्च सैन्यं च शिर्त (कर्ण) ८८.६ दिशः संदादयामास (शल्य) १२.६३ दिशः संप्राद्रवन् (शांति) ११७.१७ दिशामभिजयं ब्रह्मन् (सभ) २६.१ दिशो दश व्रत (शल्य) ५०.५६ दिशो दशोक्ता: पुरुष (वन) १३४.१७ दिशोऽनुभ्र मतः सर्वा (विरा) ५५.२५ दिशो नूनं गमिष्यन्ति (उद्योग) ५१.३६ 1 Jain Education International दिशो भुजा रविश्चक्षु (जाति) ४७.८६ दिशो वज्र' व्रजतां (आश्व) १०.१४ दिशोवायू रविश्चन्द्र ( आश्व) २१.४ दिशो विचरतस्तस्य (द्रोण ) ४४.१६ दिशो विलोकयामास (शांति) १४३.३१ दिष्टमेतत् पुरा मन्ये (उद्योग) १६२.५६ दिष्टमेतन्नरव्याघ्र ( भीष्म) २.१४ दिष्टमेव परं मन्ये (उद्योग) १५६.४ दिष्टमेव परं मन्ये ( भीष्म) ५३.२ दिष्टाभावं गतस्यापि (उद्योग) १३३.३७ दिष्ट्या कामः सुसंवृत्तो बन ) २६२.२६ दिष्ट्या कलिङ्गराज ( भीष्म ) ५४.१२१ दिष्ट्या कुरुक्षये वृत्तं (शल्य) २६.६० दिष्ट्या कुशलिनः (उद्योग) २१.२ दिष्ट्या कुशलिनो (सभा) २४.४८ दिष्ट्या गतस्त्वमानुष्यं ( शल्य) ६०.४८ दिष्ट्या गाण्डीवधन्वा (कर्ण) ६६.१८ दिष्ट्या गांडीवधन्वा (शांति ) ४०.२२ दिष्ट्या ग्रान्थीरनिवर्त (आ) १६८.२ दिष्ट्या च कुशली (द्रोण) १२६.४१ श्रीमन्महाभारतम् श्लाका नुक्रमणी दिष्ट्या च विसे (वन) ७८.१३ दिष्ट्या च भगवान् (वन) १७५.१२ दिष्ट्या च भगवान् (वन) १७४.१३ दिष्ट्या च वोऽहं (शल्य ) ६५. २७ दिष्ट्या च सन्धिकाम (उद्योग) २१. ३ दिष्ट्या जयसि कौन्तेय शल्प) ६२ २१ दिष्ट्या जयसि गोविन्द (कर्ण) ६६.४४ दिष्ट्या जयसि राजेन्द्र (शांति) ३८.१० दिष्टया जयसि जानाति (द्रोण ) १०२.१६ दिष्ट्या जीवन्ति ते (आ) २०६५ दिष्ट्या जीवसि गान्धारे (वन) २४७.१० दिष्ट्या तत्काञ्चनं (स्त्री) २४.१० दिष्ट्या तात मनस्ते ( द्रोण) १९७.८ दिष्ट्या तु पुरषव्याघ्रो (स्त्री) १३.१४ दिष्ट्या ते प्रतिकर्तव्ये ( सौप्तिक ) ४.१ दिष्ट्या ते भारतश्रेष्ठ (वन) २५७.१० दिष्ट्या ते वर्तते बुद्धि (शल्य) ३२.२४ दिष्ट्या स्वमसि कल्याण ( आश्व ) ५७. ३ दिष्ट्या त्वं कशली ( सौप्तिक) ११.११ दिष्ट्यात्वदर्शनीयोऽय (विरा) २२.४७ For Private & Personal Use Only दिष्ट्या स्वयाजितं वित्तं (वन) ७८.१२ दिष्ट्या त्वां पार्थ (विरा) ४४. २४ १४८१६ १०२.७ ६६.२५ दिष्ट्या त्विदानी (आ) दिष्ट्या त्विदानीं (द्रोण) दिष्ट्या दिष्टयेति (कर्ण) दिष्ट्यादिष्टयैव (सौप्तिक ) ८ १५७ दिष्ट्या दुर्योधनः पापो (शांति) १६.२८ दिष्ट्या दृष्टोऽसि मे (अनु) १८.५९ दिष्ट्या देवि प्रसन्ना (शांति) १६६.१० दिल्या द्रक्ष्यामि (आश्रम) २२.११ दिष्ट्या घनञ्जयास्त्रा (वन) १७४.११ दिष्ट्या न विमति (शल्य) दिष्ट्या नाभिभवन्ति (अनु) १२२.३ दिष्ट्या नाहं परावृत्तो (शल्य) ६५.२५ दिष्ट्या निस्तीर्णभारो (द्रोण ) १४९.४२ दिष्ट्या नैनं महाराज (स्त्री) २४.४ दिष्ट्या न्नुषाणामाक्रन्दे (स्त्री) २४.६ दिष्ट्या त्वं न शृगालो (शांति ) १८०.१८ दिष्ट्या पञ्चसु (वन) ३१४.९ दिष्ट्या नशेत कवच (द्रोण ) १८०.१४ ६४.२७ EK ८.३० दिया पश्यामि (उद्योग) दिष्ट्या पश्यामि संग्रामे (द्रोण ) १४६.७ दिष्ट्याऽपहृत शोकरत्व (द्रोण) ७१.६ दिष्ट्यां पश्यामि संग्रामे (द्रोण) ४०.२ दिष्टया प्रसादो युष् (अनु) दिष्ट्या प्राप्तोऽसि (अनु) दिष्ट्या भवद्भिवं (वन) ८२.२५ १६७.२६ २४६.१४ दिष्ट्या भवन्तः संप्राप्ताः (विरा) ७१.३२. दिष्ट्या भीमेन बलब: (सभा) २४.४७ दिष्ट्या महारथो धीर : (द्रोण) ७७.१४ १.११ दिष्ट्या मुक्तस्तु (शांति) ६४.२५ दिष्ट्या मे विपुला (शल्य) दिष्ट्या युवां कुशलिनो (द्रोण) १४६.५८ २४.५ दिष्ट्या यूपध्वजं पुत्र (स्त्री) दिष्ट्या रक्षो हतं (द्रोण ) १८३.६२ दिष्ट्या राजन्नवा (सौप्तिक ) ११.१० दिष्ट्या लोके पुमान (वन) २४२.१८ दिष्ट्या वर्धसि कौन्तेय (सभा) ४६.५ दिष्ट्या वर्धसि धर्मज्ञ (सभा) ४५.४१ दिष्ट्या वर्धसि राजेन्द्र (द्रोण) १४६.२ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy