SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३०.१६ दिवाकरामाणि विभू (वन) १६५.११ दिवाकरेऽथ रजसा (द्रोण) १००.३७ दिवाकरो गुणमुपलभ्य (शांति) २०६.३१ दिवा चरन्ति मृगयां (ब) १४७.१६ दिवादासंस्तु विज्ञाय (अनु) दिवाऽपि मयि निष्कान्ते (वन) २९७.८४ दिवा थुनिनां चापि (द्रोण) ७३.४९ दिवा रात्रो चपात्येष (उद्योग) ८६.११ दिवि ज्योतिषाऽऽदित्य ( अनु २६.७४ दिवि देवापि (उद्योग) १०.५० दिवि देवा मुमुदिरे भूत (आ) ७.२८ दिवि वा देवराजस्य (कर्ण) १९.५३ दिवि वा भुवि वा देव (अनु) १४८. १६ दिविष्ठस्य भुविष्ठत्वं (आ) ६३.७ दिवि सञ्चरमाणानि (शांति ) १७८. १७ दिवि सूर्यसहस्रस्य (भीष्म) ३५. १२ विवि सूर्यस्तथा सप्त (शांति) २३३.२ दिवीव देवा ब्रह्माण (समा) ४.४१ दिवीव नक्षत्रगणे (शल्य) ३४.२१ दिवीव पार्थं सूर्येण न ( वन ) ३५.२५ Jain Education International दिवोदासश्च सुमना (सभा) ८.१२ दिवोदासोऽथ धर्मात्मा (उद्योग) ११७.२१ दिवौकसां पुष्करिणी (वन) ८४.११० दिवौकसां महाराज न (वन) १६८.४८ दिव्यगन्धमुपादाय ववौ (शल्य) ४६.६७ दिव्यवर्मोपमैः पुत्रैत्यू डोर ( आ ) २२१.८६ दिव्य चन्दन संयुक्तं (अनु) १४०.८ दिव्यज्ञानबलोपेता (आश्रम) ३२.१८ दिव्यज्ञानः स तेजस्वी (आ) ४३.१९ दिव्यज्ञाने दिवि श्रेष्ठे (अनु) १४६.३१ दिव्यतानेषु गायन्स (अनु) ८३.१० दिव्यपुष्पसमाकीर्णा (वन) १४५.५१ दिव्यपुष्पान्वितं (शांति ) १६६.१४ दिव्यपुष्पविमर्दाच्च (आश्व) ६०.११० दिव्यप्रहरणोपेता (शल्य) ४५. ५५ दिव्यबुद्धिप्रदीपेन ( भीष्म) दिव्यमष्टशलाकं तु (शांति) दिव्यमस्त्रं महेष्वासो (द्रोण ) १८.५१ दिव्यमस्त्र ं विकुर्वाणं ( आ ) १००.२६ दिव्यमस्त्रं विकुर्वाणं (द्रोण) ९.२४ ४. ८ २३४.२१ श्रीमन्महाभारतम् : : श्लोकानुक्रमणी दिव्यमस्त्र' सुतस्तेऽयं (द्रोण) १२.४७ दिव्यमाणंबरधरं (भीष्म) ३५.११ दिव्यमाल्याम्बरधराः (आ) १२३.५३ दिव्यमाल्याम्बरधरो (अनु) १०७.१०४ दिव्यमाल्याम्बरधरो (उद्योन) १२२.२ दिव्यं चक्षुरवाप्नोति (अनु) १००.४० दिव्यं च ब्रह्मचर्येण (द्रोण) २०२.१२४ दिव्यं च वर्म विहितं (कर्ण) ३४.३७ दिव्यं च विधिवच (नु) २०.५ दिव्यं तद्धनुरादाय खङ्ग (वन) ३८.१२ दिव्यं ते क्षुत्पन्नं (शांति) ३२८.२८ दिव्यं दिव्यगुणोपेतं (अनु) १०७.७३ दिव्यं धतुरथाधिज्य (कर्ण) २०.२५ दिव्यं वर्षसहस्र ं ते (शांति) ३४०.४८ दिव्यं वर्षसहस्त्र हि (वन) ८४.१४ दिव्यं वैयाघ्रपद्यस्य (अनु) १४.४५ दिव्यं शतशलाकं च (अनु) १३७.७ दिव्ययोगान्न पार्थस्य (विरा) ५५.५६ दिव्यरूपधराः सर्वे (वन) १२३.१८ दिव्यरूप समायुक्ता (आश्रम) १३.२३ For Private & Personal Use Only १८.८ दिव्यरूपा हि सा देवी (ब) दिव्यवर्षसहस्राणि (अनु) १०६.६६ दिव्यवादित्र संघुष्टे दिव्य (अनु) ८३ १२ दिव्यश्च ते प्रभावोऽयं (मोडम) १०८.४६ दिव्यमम्भारसंयुक्तं (शल्य) ४५.२० दिव्याङ्गरागी सुमुखी (वन) ४६.६ दिव्यात्मानो महात्मानः (बा) १७०.६६ दिव्यादिव्यः परो लाभ (अनु) १६.४६ दिव्यादिव्य प्रभावेन (आश्व) २१.२३ दिव्यानि कामचारीणि (शांति ) १९८.४ दिव्यानि चैव माल्यनि (वन) १६८.८ दिव्यानि भक्ष्यभोज्यानि (वन) २८१-१५ दिव्यान्यस्त्राणि भीष्मस्य ( भीष्म) ५०.२१ दिव्यान्यस्त्राणि वर्षन्त ( विरा) ५८.५० दिव्यानां सर्वमाल्यानां (विरा) ५६ १४ दिव्यान्यस्त्राणि ( भीष्म) ११७.३६ दिव्यान्यस्त्राणि सर्वाणि (द्रोण) १८५.५ दिव्यान्यस्त्राणि सर्वेषां (द्रोण ) १९१.४९ दिव्यान्युवाह पुष्पाणि (शांति) ३३६.४६ दिव्या प्रश्ना मृग (उद्योग) ४८.९९ ३१५ दिव्या मनोरमाः पुण्याः (शल्य ) ४८.४२ दिव्यामस्त्रं विकुर्वाणान् (द्रोण) ८५.४३ दिव्या माया विहिता (उद्योग) १४२.४ दिव्यामृती मानसौ द्वौ (द्रोण ) २०१.७६ दिव्याम्बरधरः श्रीमान (अनु) १०७.६० दिव्याम्बरधरः श्रीमान् (वन) २८१.१४ दिव्याम्बरधराः सर्वे ( आश्रम ) ३२.१५ दिव्यां मालामुरसाने (अनु) १४.३०८ दिव्याश्च वाच सहसा (कर्ण) ९०.३१ दिव्याश्चैवान्तरिक्षांश्च (सभा) ४६.६ दिव्यास्त्रविन्महातेजाः (कर्ण) ८.२२ दिव्यास्त्राणि महातेजा (शांति ) ४६. १७ दिव्यास्त्रेणैव निर्भिद्य (कर्ण) ९१.१८ दिव्या हेममयैरङ्ग (सभा) दिव्येन चक्षुषा पश्यन् (अनु) १४.५ दिव्येभ्यश्चं व भूतेभ्यो ये (वन) ३७.३६ दिव्येषु सर्वकामेषु ( आ ) २१२.७ दिव्यं कफलेवृक्ष (वन) १६८.४६ दिव्यैरस्त्रं महावीर्यः स (अनु) १६८.२५ दियैर्नानाविधैर्भावैर्भास (सभा) ११.१५ १०.५ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy