SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ बाममहाभारतम् : : श्लोकानुभमनी दक्षे शमदमोपेते निर्ममे (अनु) १४६.३ दण्डधारो महाराज (उद्योग) १६६ १७ दण्डः संरमते धर्मः (शांति) १५.३ दत्तः क्रीत: कृत्रिमञ्च (आ) १२०.३४ दत्ते वरे गते विप्रे (शांति) १२४.४५ दक्षश्च परितो धीरः (प्रास) ६८.६ दण्डनीति परित्यज्य (गांति) ६६.९१ दण्डसाव भयादेके (सानि) १५.७ दत्तमाहारमिच्छामि (शांति) १४६.१५ दत्तोत्रेयप्रसादेन विमानं(वन) ११५.१२ दक्षो दामिग्यसंपन्नो (सौप्तिक) १.२१ दण्डनीति पुरस्कृत्य (शांति) ६९.१०२ दण्डासामभिगम्येव (वन) ८५.१५ दत्तामित्र इति ख्यातं (आ) १३६.२३ दत्वा गाश्चैव विप्रेभ्यः (अनु) १०.६५ दक्षो नाम महामागे (शांति)२८३.२४ दण्डनीतिश्च धर्मप(उद्योग) १३२.१४ दण्डात्प्रतिभयं भूयः (मा) ४१.२५ दत मन्येत यद्दत्वा (अनु) ५६.४ दत्वा च ते सुखप्रश्नं (शांति) ११६.८ दग्धपक्षाक्षिचरण (आ) २२६.६ दण्डनीतिश्च राजा (शांति) ६६.७४ दही छत्री च कुही च(अनु)१४.१४८ दन masia Ins. दत्तं मया याचित च (सभा) ४५.२४ दत्वा च दान विविधं (शल्य) ४६.१० दग्धमेवानुदहति (शांति) २२४.२० दण्डनीतिः स्वधर्मभ्य (शांति) ६६.७६ दंडी मंडी कुशी चीरी (अनु) १४.३८० दत्तं हृतमधीतं च (उद्योग) १३६१६ दत्वा व यौवनं राजा (आ) ७५.५५ दण्डनीत्या च सततं (शांति)१६.१२६ दण्डे त्रिवंगः सततं (शांति) १२१.२४ दत्त चक्रिवाकाशे (शांति) ३५६.५ दत्वा च विविधान् (शल्प) ३६.५४ दावाग्निापर्व (आ) २.३४० दण्डनीत्वां प्रणातायां (शांति) १५.२६ दण्डेन नीयते चेदं द (शांति)५९.७८ दत्तरक्षाप्रतिसरामन्वा (बन) ३०६.४ दत्वा चैव वहन्दायान् (शल्य) ३६.३५ दग्धाद्रिकूटशृङ्गाभ (द्रोण) १०६.२७ दण्डनीत्वां यदा राजा(उद्योग)१३२.१५ दण्डन रक्ष्यमाणा हि (शांति)१२१.३५ ।। दत्तवान् गौतमस्यैत (अनु) २५.६६ दत्वा तस्यासनं शुभ्र (आ) ११३.४ दण्डनीत्यां यदा राजा (शांति) ६६.८० दण्डेन रक्ष्यते धान्यं (शांति) १५.४ दग्धाः सहस्त्र शो दैत्या (शल्त)४६.७६ दत्तवेतनभक्तं व (वन) १५.२१ ।। बत्वाऽतिथिभ्यो देवेभ्य:(शांति)११.२४ दग्धास्तत्र महासत्रे ब्रह्म (आ) ५७.२४ दण्डनीत्या यदा राजा (शांति)६६.८७ दण्डेन सहिता यषा (शांति) ५६.७७ दत्तस्येह फलं किं च (अनु) ७५.३ दण्डपाणिरचिन्त्यात्मा (वन) ४१.१० दत्वा तु सततं तेऽस्तु(अनु) १३७.३१ दग्धुमैच्छच्च यः कुन्ती(द्रोण) १३२.१४ दण्डेनैव स हन्तव्यस्त (शांति)१०६.२२ । दत्तात्रेयप्रसादाच्च (अनु) १५७.२५ ।। दत्वा त्वन्नं नरो लोके (अनु).६३.२४ दण्डपाणिखि कुटः (वन) ११.४७ दग्धकदेशा बहवो निष्ट (आ) २२६.५ दण्डेनोपनतं शत्रुमनु (आ) १४०.८३ । दत्तात्रय प्रसादेन राजा(शांति)४६.३६ दवा दानं द्विजातिभ्यो (मल्य) ३६.२ दण्डपाणिर्यथा गोषु (अनु) ८.२८ दख्वा लङ्कामशेषेण (वन) १४८.६ दण्डेनोपनतं शत्रु यो (शांति) १४०.३० दत्तात्रेयस्य पुत्रोऽमून्निमिः(अनु) ६१.५ दत्वा धेनु सुव्रतां कांस्य (अनु) ७१.३३ दण्ड प्रत्ययदृष्टोनी (शांति) १२१.५३ दण्ड स्थिताः प्रजाः (शांति) १५.४३ दरख्वा लोकान्पुरा बीर्यात् (अनु) ८४.४३ . दतानकुशलैरयाँ (बनु) १२४.३५ दया धेनु सुववतां (अनु) ७३.४४ दण्डं च दण्डवारं च (सभा) ३०.१७ दण्डो दमयतास्मि (भीम) ३४.३८ देतानां फलसंप्राप्ति गवां (अनु) ७१.१ दत्वान्नं विधिवद्राजन् (अनु) ६३.४४ दण्डकानां महद्राज्य (अनु) १५३.११ दण्ड च राजन्समरे (कर्ण) ५६४६ दो यत्राविनीतेष (सांति) २५७.५४ दत्तानुकीतिविषमः (शांति) १६४.५ दत्वा पितामहायाग्रयां (शांति) ३४७.७३ दण्डकारण्यमासाद्य पुण्यं (वन) ८५.४१ दण्डं सम्परं जूल (अनु) १११.६३ दण्डो डिभगवान्विष्ण शांति) १२१.२३ दतां वहस्व तन्मात्वं (आ) ८१.२७ दत्वा प्रवेशं प्राप्तास्ते (सभा) ५१.२१ दण्डधारणमुग्रत्वं प्रजानां (आ)११.१७ दण्ड: शासित प्रजाः (शांति) १५.२ दण्डयास्ते च महाराज (गांति)चय.२६ दत्तास्तुदुरुणा दिव्याः (द्रोण) २३.२० दत्वाऽभयं यः स्वय(शांति) १३६.१०१ दण्डधारस्त्र्यम्बकश्च (शांति)२८४.१६० दडरचेन्न भवेल्लोके (शांति) १५३० दत कि फतवान्निद (अनु) ६३.३ दतम्बकाशे पुरुषविस्मयो(आ)१३६.१ दत्वाऽभयं स्वयं (शांति) १३६.१०२ For Privala sPersonal use Dily, in Education in www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy