SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ त्वामागतं च संश्रुत्य (आश्व) ७८.३० त्वामासाद्य महायुद्धे (शल्य) ३३.२६ स्वामासाद्य यदुश्रेष्ठ (शांति) ८१.३१ स्वामाहुरेकं कवयस्त्वामाहू (उद्योग) १६.२ माया (सभा) २२.२६ त्वमिन्द्रमास्त्वं रुद्रस्त्वं (वन) ३.६० त्वातिम हैकाकिनीं (उद्योग) ७६.११ त्वामुपस्थाय काले तु ( वन ) ३.३६ त्वामुपस्यास्यतश्चैव (वन) ६७.७ स्वामुपासन्त वरद देवा (शल्य) ३८.५३ स्वामृते न हि लोकेऽन्य (वन) ७६.३० त्वामृतेपि हि दुष्यन्त (आ) ७४.१०८ स्वामृते पुरुषव्याघ्र (वन) १४०.१३ त्वामेकमाहुः पुरुषं (शांति) ४३.४ त्वामेकं कारणं कृत्वा (सभा) ४६.१२ त्वामेव स्थापयिष्य (उद्योग) १२४.६० त्वामेवायं रथो वोदु (विरा) ४५.२४ त्वमेवाहुः परं बीजं (वन) २६३. १५ त्वां क्रोधवशमापन्नं (स्त्री) १२.२४ त्वां च व्यसनमभ्यागादिदं (वन) ३०.४ Jain Education International (वन) १७६. १५ त्वां चापि श्रेयसा योक्ये (आश्रम) २८.२३ त्वां चाप्यद्य वधिष्यामि (द्रोण) १५६.१६ त्वां चेच्छ्र ुत्वा तात तथा (वन) ३४.१० त्वां चेदवध्यं त्वां तु कापुरुषं पापं (सौप्तिक) १६.९ त्वां तु चक्षुर्हणं ( भीष्म) १२०.६८ त्वां तु चैवंविधं ज्ञात्वा (वन) ३००.१४ त्वां तु जानाम्यहं देव (अनु) १६७.४३ त्वां तु शोकेन संतप्तं (स्त्री) ८.४५ त्वां तु शोचामि यो ( अनु ) स्वां पुरस्कृत्य सगणं (द्रोण) १७६.१२ त्वां प्रपन्नाय भक्ताय (शांति) ४७.९७ त्वां प्राप्य वैरपुरुष (उद्योग) १६८.३७ त्वां प्राप्य सहसोदर्य (द्रोण ) १६८.२० त्वां राजन्राजपुत्री च (वन) १४४.२३ त्वां विदित्वात्मदेहस्थं (अनु) १६.१९ २९.१४ हि चक्षुणं वीरं (द्रोण) १४९.४७ त्वां हि ब्रह्मर्षयो लोके ( भीष्म) ६५.७४ त्वां हि माघवमाश्रित्य (उद्योग) ७२.३ त्वां हि राज्ये स्थितं (शांति) ५०.२० श्रीमन्महाभारतम् 1: श्लोकानुक्रमणी त्वां हि लोकास्त्रयः पार्थ (द्रोण) १०२.९ त्वायि सर्वे प्रदृश्यन्ते सुरा (वन) ८२.१२६ त्वाष्ट्री तु सवितुर्भार्या (आ) ६६.३५ त्वेतदभ्यसूयन्तो ( भीष्म) २७.३२ दंशन चाहि भि: कृष्ण (कर्ण) ८३.४५ दंशिताः क्रूरकर्माणः (द्रोण) ११९.१४ दंशितान्प्रतिजग्राह (शल्य) २६.३५ दंष्ट्राकरालवनदन: ( आ ) १५२.३ दंष्ट्राश्च दंष्ट्रिणां तेषा (आ) १२८.५८ दंष्ट्राकरालवदनं (सौप्तिक ) ६.६ दंष्ट्राकरालानि च ते ( भीष्म) ३५.२५ दष्ट्राकरालोग्रमुखं (द्रोण) १५६.६४ दंष्ट्राभ्यां प्रविनिर्घार्ता (शांति) ३४५. १९ दंष्ट्रिणो भीमवेगाश्च (उद्योग) १००.६ दक्ष दक्ष न कर्त्तव्यो (शांति) २८४.१६० दक्षप्रजापतेयंशे द्रव्य (शांति) २८४.५८ दक्षप्रोक्तं स्तवमिमं (शांति) २८४. ११७ दक्षयज्ञविनाशाय हरि (वन) ३९.७७ For Private & Personal Use Only 28.5 वक्षस्त्वजायताङ्गष्ठा (आ) ६६.१० दक्षस्य तनयास्तात ( शल्य) ३५.४५ दक्षस्य दुहिता देवी सुरभी (अनु) ८३.२८ दक्षस्य दुहिता या तु (बा) दक्षस्य या वे दुहितर (शांति) ३४२.५७ दक्षस्याहं प्रिया कन्या (वन) २३१.३ दक्षादिदतिरदितेविवस्व (आ) १५.७ दक्ष पृश्निं बृहतीं विप्र (अनु) २६.८६ दक्षिणं च मुखं रौद्र ं (अनु) १४०.४७ दक्षिणं दक्षिणः काले ( भीष्म) १७.२८ दक्षिणं मण्डलं सव्यं (शव्य ) ५८. २३ दक्षिणं वाज्य वामं वा (विरा ) ४.२८ दक्षिणश्चाभवत्पक्ष : (भीष्म) ६९.११ दक्षिणस्यां तु पुण्यानि (वन) ८८. १ दक्षिणस्यां दिशि नृपान् (वन) २५४.१६ दक्षिणस्यां दिशि यमं (वन) १६८.१४ दक्षिणा प्रास्ततो बर्मा (अनु) ९१.१४ दक्षिणाग्नियंदा द्वाभ्यां (वन) २२१.२५ दक्षिणानामदानं च (शांति) ३४.१३ दक्षिणापथजन्मान: (शांति) २०७.४२ ३८६ दक्षिणा परितोषो (आश्व) ५६.२१ दक्षिणाभिः प्रवृत्ताभि (अनु) १०३.२५ दक्षिणाभिरुपेतं हि (उद्योग) १०६.२२ दक्षि णामवहच्छे व्य ( सौप्तिक ) १३.३ दक्षिणामिति काकुत्स्थो (वन) २७१.२४ दक्षिणां दक्षिणाचारो (विरा) ५.२६ दक्षिणार्थं समानीता (सभा) ५३.३ दक्षिणा सर्वयज्ञानां (शांति) ६५.२१ दक्षिणे तां करे सुभ्रं (आ) २१२-१३ दक्षिणे तु महाराज (कर्ण) ११.२० दक्षिणेन च पश्चाच्च (कर्ण) ४७.१५ दक्षिणेन च पंथानमर्यम्णो (शांति ) २६.९ दक्षिणेन तु नीलस्य ( भीष्म) ७.२ दक्षिणेन तु नीलस्य ( भीष्म) ७. १६ दक्षिणेन तु श्वेतस्य (मीष्म) दक्षिणेन तु सेनायाः (द्रोण) ३१.२९ दक्षिणेन न नीलस्य (भीष्म) ८.५ दक्षिणेन सरस्वत्या (वन) ८३.४ दक्षिणे सागरानूपे ( आ ) २१७.१७ दक्षितः स तु धर्मात्मा (सभा) ३३.४४ ८.२ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy