SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ मीमन्महाभारतम् :: श्लोकानुकमणी त्वं गत्वा बाहुदां शीघ्र (शांति)२३.३६ त्वं चैव वरदो ब्रह्मन् (शांति) ३३६.६३ त्वं तु शुक्लाभिजातीय(शांति)३३.३७ त्वं ग्राहणो यदि वा (विरा) १०.७ त्वं वै ब्रह्मा च सदस्च(बनु) १४.४०८ त्वं गदी त्वं शरी (शांति) २८४.१३२ त्वं चैव सौमदत्तिश्च (द्रोण) ८७.१२ त्वं तु सा मही (शांति) १४.३७ त्वं भवस्त्वं महादेव (द्रोण) २०२१७ वं वै विगहयात्मान (द्रोण) १४३.३२ त्वं च कामगमस्तात (भीष्म) १०.५१ त्वं चैव हि नरश्रेष्ठ (वन) ५६.२० त्वं तु हित्वा सुखं (उद्योग) १३६.१७ त्वं भानो जगतश्च स्त्व (वन) ३.३६ त्वं वै समागतांनस्मान्द (वन) ५५.५ त्वं च कुन्ती च कौन्येत(आ) १६५.३२ त्वं वाहं च ये चान्ये (शांति) १७४.११ त्वं तु हेतूनतीत्यतान्का(सभा)१३.५१ त्वं भूतानामधिपति (आश्व) ५.२३ त्वं वै स्वर्गश्च मोक्षश्च (अनु) १६.२१ त्वं च दुर्योधनं बलं (द्रोण) १५१.४० त्वं चैवैतत्व (आश्व) १०.६ त्वं तेजस्त्वं परं ब्रह्म(द्रोण) १४६.२८ त्वं ममापन्नकामस्य सर्वा वन) ३.६७ त्वं शीघ्र गच्छसीत्येको(अनु) ४२.१६ त्वं चद्राजानं नहुषं (उद्योग १६.३१ त्वं जंभनी मोहिनी (भीष्म) २३.१५ त्वं त्राता त्वं महहह्म (उद्योग)९०.१०४ त्वं महानभिभूः शश्व (आ) २२.१८ त्वं सर्वभूतेषु शरण्य (उद्योग) १६.१७ त्व च यादवशार्दूल (उद्योग) ५३.७० त्वं ज्येष्ठो ज्योष्ठनेयः (सभा) ५४.१ त्वं धर्ममर्थ सजानन (उद्योग ६५.४४ त्वं मा यथावबिदुर (उद्योग) ३४.२ त्वं सूत स्यन्दनं मह्य (कर्ण) ३६.७ त्वं च शूरः सदामर्षी (आ) १००.७० त्वं ज्योतिः सर्वभूतानां (आ) २५.१२ त्वं धारयसि लोकांस्त्रीन् (आ) ७.२० त्वं मुखं पद्मजो विप्र(आ) २३.१७ त्वं हंस: सविता भानुरंशु (वन)३.६१ वं च सूतकुले जातो (वन) १८.१५ स्वं तस्य नपशार्दूल (भीष्म) ६५.१६ त्वं नस्त्राता विधाता (वन) १०५.५ त्वंमेप्रमाणभूतोसि (सभा) १५.१० त्वं हि कर्ता विकर्ता (शांति) ४६.. संचाद्य कुरुवीराणं (आश्व) ७१.२४ स्वं तस्य नुपशार्दूल (भीम) ६५.२० त्वं नः स्रष्टा च भर्ता (वन) १०२.२० त्वं मुहुर्तस्तिथिस्त्वं च (आ) २५.१४ एवं हि कृष्णच्च कर्णाच्च (कर्ण)३४.१२१ त्वं चापि तत्तथा (उद्योग) १३७.८ त्वं तु केवलबाल्येन (सभा) ६८.२६ त्वं नो गतिश्च श्रेष्ठश्च (अनु) १४.३१७ त्वं यदो प्रतिपद्यस्वपाप्मानं (आ) ८४.त्वं हि केशव धर्मात्मा (आश्व)६७.१६ त्वं चापि तद्वत्थ (वन) ३४.८ त्व तु कवलमस्त्रशा(शाति) त्वं तु केवलमस्त्रशो(शांति) १६.३ । १९.३ त्वं पुरस्तादृशीनां हि(कर्ण) ४०.३८ त्वं वचमतुलं घोरं घोष(मा) २५.११ त्वं हि ज्ञाननिधिविरु(जाति)३०२.३ त्वं चापि न यथा पूर्व (द्रोण) १९३.३० त्वं तु गच्छ मयाऽऽज्ञप्तो(द्रोण)१७४.१० त्वं पुनः कारणनून (शांति) १५५.४ त्वं बाउजु नो वा कृष्णो(द्रोण) ३५.१५ एवं हि तात ददास्येव (वन) ३००.१३ त्वं चापि प्रतियुद्धयेथा(शांति)१०६.१६ स्वं तु धर्ममतिनित्यं धर्मश(वन)६२.१२ त्वं पुनः प्राज्ञरूपः (शांति) १०४.३६ त्वं विप्रै सततमिहेज्यसे (मा) २५.१७ स्वं हि तात महाबुद्धे (अनु) १२०.२० त्वं चापि फलभाक्तात (आश्रम) ३.४० वं तु प्रत्यक्षदर्शी च (आश्व) ६०.२ त्वं पुनतिसहितः (वन) ७९.८ स्वं विष्णुस्त्वं सहस्राक्ष (आ) २५.१३ त्वं हि तीव्रण तपसा (आ) ३६.७ त्वं चापि रथिनां श्रेष्ठ:(द्रोण)७४.१६ त्वं तु प्राकृतया (शांति) २२३.२६ त्वं पुनः सूर्यसङ्काश:(सोस्तिक) ५.१६ त्वं वीर निधनं प्राप्तो(स्त्री) २०.२१ त्वं हि देवान्सगंधर्वा (शांति) ५०.२५ त्वं चापि राजशार्दूल (आश्रम)२०.१६ त्वं तु प्राज्ञतमो लोके (शांति) ८६.६ त्वं पुष्कराक्षस्त्वरबिन्द(वन)२३२.१३ त्वं वेत्स्यसे मामिह (आ) १९७.१३ त्वं हि देवेश सर्वस्य(शांति) २८२.५३ त्वं चाश्वसिहि कौन्तेय (शल्य) ३१.४१ त्वं तु मोहान्न जानीषे (शांति) १५५.१८ त्वं प्रभ सर्वदेवानां (उद्योग) १०.५ त्वं वै धर्म विजानीये (सभा) ७८.१० स्वं हि देवेश्वरः साक्षा (वन)३१०.१५ त्वं चास्य धाता गर्भस्य (आ) ७४.११२ त्वं तु लुब्धतमो राजन्नि(द्रोण)१६०.६ त्वं प्रस्तपनः सूर्यः (आ) २३.१६ त्वं वै धर्मस्य विज्ञ.तः (सभा) ६८.७२ त्वं हि द्रोणविनाशाय (द्रोण) १८४.४ त्वं चैव देवि जानासि (विरा) १५.१३ त्वं तु विप्रश्च वृद्धश्च(द्रोण) १५८.५६ त्वं ब्रह्मविद्या विद्याना(भीष्म) २३.११ त्वं वै प्रभाचिः पुरुषः (छन) १४.४२० त्वं हि धर्मपिरान्वेतय (वन) १२.२ For PhalasPersone use only
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy