SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ बीमन्महाभारतम् । : इलाकानूकमणी स्वदक्तिरिता देर (भीष्म) ६५.६३ स्वमद्य निशितैर्वाण हेत्वा(वन) २८८.७ त्वमागा: समरं बीर(द्रोण) १३७.३३ स्वमेव कर्ण जानासि (उद्योग) १४०.७ तमेव सर्वान्प्रससि पुनरेव (वन)८३.१२८ खद्भवं हि जगन्नाथ (शांति)२५७.१२ त्वमनासाद्य ताबाणान (द्रोण) १५७.२२ त्वमाजहवं देवानामेको (आश्व) ५.२४ त्वमेव कुरुमुख्याय (सभा) ४८.२३ त्वमेव सेनाधिपतिः (वन) २३२.१४ त्वयुक्तोऽयमनुप्रश्नो (उद्योग) १५६.८ स्वमन्तः सर्वभूतानां (आ) २२६.२४ त्वमात्मनो विजानीहि (वन) ३१.३२ त्वमेव तु महाबाहो मम्प(आ) १२१.३ त्वमेव हयतत्त्वज्ञः कुशलो(वन)७१.१८ त्वयुक्तोऽयमनुषश्नो (भीष्म) १५.१ त्वमन्नमता भोक्ता(शांति)२८४.१२१ त्वमादायांशुभिस्तेत्रो (वन) ३.४६ त्वमेव देवतैः सर्वः पृच्छ (अनु) ५.२५ त्वमेव हि पराक्रान्ता(उद्योग) ५३.२ स्वद्य क्तोऽयमनुपश्न' (वन) १८३.६१ वमन्नं प्राणिभिमुंक्त (ना) २३२.१५ त्वमादिदेवः पुरुषः (भीष्म) ३५.३८ त्वमेव द्वेष इच्छा (शांति) २८४.१३१ त्वमेव हीज्यसे यस्मा(शांति)२८४.१८३ स्वबुक्तोऽयमनुप्रश्नो (शल्प) ६३.७ वमन्यदा भीमसेन (उद्योग) ७५.४ स्वमादिरन्तो भूताना (वन) २६३.१४ त्वमेव नः कुले राजा (वन) २४६.३४ त्वमेवाकाशमा देवि (शस्य) ४२.३१ स्वद्य क्तोऽयमनुप्रश्नो (शांति) १३५.१२ त्वमध्यनेन कौन्तेय (वन) १६८.८३ त्वमाधितो मत्याग्रं(शांति) १३८.५५ स्वमेव नः प्रियतमोऽसि(उद्योग) ३०.६ समेवाग्ने हल्यवाहस्त्व(उद्योग) १६.४ त्वद्वचः सन्यमेवास्तु (भीम) ६७.४० वमप्याशंसये योद्(द्रोण) १८५.२९ त्वमितः पण्डरीकाक्ष (उद्योग) ८३.३ त्वमेव नाथः पर्याप्त: (आ) १००.७७ खमेवान्यान्दहसे (आश्व) ६.२७ त्वदिन्नयोग करावेता (वन) १२.४१ त्वमप्युपस्थिते वर्षे (स्त्री) २५.४४ समिन्दश्च यमरव(शाति)२८४.१३७ खसेव नाथः संप्राप्तः (आ) १००.८६ त्वमेव कस्तपसे जातवेदो(आ)२३२.११ त्वन्ने त्राः सन्तु ते पूषा (सभा) ७५.८ वमप्येतन्महाभाग (आश्व) ५१.४२ त्वमिमं पुण्डरीकाक्ष (उद्योग) १३०.३६ स्वमेव परमं पाणमस्माकं (आ) २५.६ स्वमेवैको जातु पुत्रस्य (उद्योग) ३२.२६ स्वन्मुखानकरोद्राजन्न (उद्योग) ६५.५८ वमप्येना खानपाना (वन) १३४.४० त्वमिमं संप्रपन्नाय (अनु) १०१.२५ त्वमेव पुण्डरीकाक्ष (उद्योग) १३१.१७ त्वमेवैतदशानेति तत्राह(वन)१९८.२२ वन्मुखाश्चत्र देतेया(शांति) २२३.१७ त्वमप्येभिर्महेप्यासः (वन) २६२.५ त्वमीप्सितं पाण्डवेष (सभा) २६.१३ वमेव प्रलये विप्र (वन) १८८.५ त्वमेवैतन्महाबाहो (आश्व) ७१.२३ त्वमक्षरं परमं वेदितव्यं (भीम)३५.१८ त्वमप्येवमवेक्षस्व (शांति) २२४.२७ त्वमीशेशेश्वरेज्ञान (द्रोण) १४६.२४ त्वमेव प्रीतिमास्तस्मात्(शांति)७५.३५ त्वं कर्ता युगधर्माणां (शांति) ३४८.३२ स्वमगाधेऽप्लवे मन्नान (दोग) ८३.१७ त्वमध्येदं महाबाहो (आ) १३६.३२ वमुक्तः कुरुवढेन (उद्योग) १३६.१० त्वमेव भीम जानौषे (विरा) २०.१६ त्वं कालचोदितो (उद्योग) १६२.२४ त्वमग्नि प्रथमः सृष्टो (वन) २१७.१४ स्वमप्येवंविदं हित्वा (शांति)११२.१७ त्वमुखं च जगत्सर्व (वन) ४.२१ त्वमेव मेवस्त्वं वायुस्त्व(आ) २५.१० त्वं कालरात्रोमिव कश्चि(विरा) १४.५१ त्वमग्निहव्यवाहस्त्व (आ) २३२.१३ वमल्पबुद्धाऽद नृपते (वन) २५१.३ समुतमः सर्वमिदं चराचर(मा)२३.२० त्वमेवं प्रेतवच्छेषे (उद्योग) १३३.१२ त्वं कुरुणां कुले जातः(आ) १५५.४३ त्वमग्ने यज्ञानां होता(शांति)३४२.१०। त्वमश्विनी यमो मित्रः(आ) २२६.३१ त्वमुतमा सपिरिवना (आ) २५.१५ समेवंवादिनमृषिदेवदूत (वन)२६०.३३ त्वं कीडसे षण्मुख कुकु(वन)२३२-१६ त्वमग्ने सर्वदेवानां (उद्योग) १६.१ त्वमस्य ब्रह्मनाभस्य (प्राश्व) ३२.२६ वमुत्सन्न महाबाहो दोग) १५६.६५ त्वमेव राजनानासि (वन) २४.६ त्वं पतिः सर्वभूतानां (भीष्म) ६५.६६ स्वमग्ने सर्वभूतानामन्त(आ) ५.२७ खमस्य मूलं वैरस्य (द्रोण) १८५.३० त्वमेकः सर्वमाए विमान(आ) ६३.१४ खमेव शसस्ता लङ्का (न) १५०.१५ वं गतिः सर्वसालयाना(वन) ३.३७ बना हेतु जानीषे (41) २६५.३५ वम सकियनी भक्त्वा(शल्य)३३.२८ त्वमेतयोः सारवित् (उद्योग) ६७.५ त्वमेव सर्वभूतेषु वनसीह (शल्य)४२.३३ त्वं गतिः सहितीरैः (शल्य) ६३.६० Jain Education Internation For Private Personel Use Only www . library
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy