SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् : श्लोकानुक्रमणी तस्मात्तयो म चके (आ) १३०.२० तस्मात्त्वं किल्बिषी धर्म(आ) ६३.६६ तस्मात्त्वां देवदेवेश (वन) १०२.२६ तस्मात् पृश्या: (शांति) २४६.३६ तस्मात्संचातमेवाहर्ग (शांति)३२७.१० तस्मात् तवान्तको (वन) १८५.११ तस्मात्त्वं नर्तनः पार्थ (वन) ४६५० तस्मात्धस्वतरं नास्ति(आश्व) २७.५ तस्मात्प्रशामृतमिदं (शांति) ६.३६ तस्मात्सजनयेत्कोशं(शांति) १३३.२ तस्मात्तांस्ते प्रवक्ष्यामि (बनु) ५८.६ तस्मात्वं शृण राजेंद्र (शांति)३०५.१८ तस्मात्पतरं नान्यत् (द्रोण) २०२.९२ तस्मात् प्रणम्य (भीष्म) ३५.४४ तस्मात्सत्यं ब्र बन्साक्षी(सभा)६८.८५ तस्मात्तत्नृस्विजो (शांति) २६३.२८ तस्मात् त्वं सर्व (वन) २००.२३ तस्मात्परस्य वै दारां (अनु) १२६.४ तस्मात्प्रत्यक्षदृष्टोऽपि(शांति)१११.६७ तस्मात्सत्तमया विप्रा(आश्व) ३५.३५ तस्मात्तापत्य यत, (आ) १७०.७४ तस्मात्त्वत्र राजेन्द्र (वन) १२१.१५ तस्मात परांति (द्रोण) ५४.५८ तस्मात्प्राणयः कार्यों (शांति) २६२.६ तस्मात्सत्यव्रताचार:(शांति) १७५.२९ तस्मात्तिष्ठत्सदा पूर्वा (अनु) १०४.१६ तस्मात्त्वमपि कौन्तेय (अनु) ३१.३६ तमात परिग्रहे भमेयः (भीम).७५ तस्मात्प्रयच्छ विप्रेष (अनु) ९६.१७ तस्मात् सत्रं प्रविष्टेषु (विरा) २६.५ तस्मात्तीक्ष्णः प्रजा (शांति) १४२.२८ तस्मात् त्वमपि (वन) २६१.४८ तस्मात्पर्णानि शाखाश्च(द्रोण)१८२.२५ तस्मात्प्रसादं कुरु में (वन) १२५.७ तस्मात्सत्स्वपि वृद्धेष (सभा) ३८.१५ तस्मात्त ऋषयो नित्यं (शल्य) ३७.२ तस्मात्त्वमपि गान्धारे (उद्योग)१२३.२१ तस्मात्पानीयदाना न(अनु) ६७.१६ तस्मात्प्रसादं भगवन् (अनु, ८४.७० तस्मात्सद्भिन (अनु) १०.६६ तस्मात्तु कपिला देया (अनु) १३०.३२ तस्मात्वमपि तं काम(आश्व)१३.१६ तस्मात पापं न कुर्वीत (उद्योग)३५६१ तस्मात्प्रहेष्याम्यद्य त्वां (मा)१२०.३७ तस्मात् सनत्कुमार (शांति) ३३६.३७ तस्मात्त पितृलोकं (पाल्य) ५०.२८ तस्मात्त्वमपि भद्रते (आ) १८०२३ । तस्मात्पापं न गृहेन (अनु) १६२.५६ तस्मात् प्राग्ज्योतिष (द्रोण) २६.३६ तस्मात्समन्तपञ्चक (शल्य) ५५.६ तस्मात्त मान्धातेत्येवं (द्रोण) ६२.७ तस्मात् त्वमपि राजेन्द्र(वन)२००-६० तस्मात्पार्थ त्वमपीमा (अनु) ७६.२८ तस्मात्प्राज्ञैश्च वृद्धश्च (बन) १.२६ तस्मात्संमन्त्रयामोऽद्य (आ) ३७.७ तस्मात्तेनैव कौन्तेय (सभा) २३.३३ तस्मात् त्वमपि (वन) २००.६३ सस्मात पार्थ पुरोधाय(भीष्म)११५.१५ तस्मात्प्राज्ञो नरःसद्य (शांति)११४.१४ तस्मात् समाहितं (शांति) २१५.७ तस्मात्तेनैव भावेन (शांति) २६४.२२ तस्मात्त्वमपि वार्ष्णेय (अनु) ३१.२६ तस्मात्पार्थ महायज्ञैः (शांति) २०.५ तस्मात्प्राणभृतः सर्वान (आ) ११.१४ तस्मात्संपश्यत (द्रोण) १९६६ तस्मात्ते वचनं देवि (उद्योग) १५.२० तस्मात्त्वमपि विप्रेभ्य (अन) ८५.१६५ तस्मात्पार्थबिनशार्थ (कर्ण) ३२.५ तस्मात्प्राणान् (भीष्म) ११६.१०७ तस्मात् सम्यक (शांति) २१२.१५ तस्मात्ते वर्तयिष्यामि (शांति) ८६.३ तस्मात्त्वमपि सर्वज्ञ (शांति) ११.२८ तस्मारिपतुः वचः (शांन्ति) २६६.१६ तस्मात् प्रायमुपा सिष्ये (वन)२४६.२० तस्मात्सर्वपवित्रेभ्यः (अनु) ८४.५२ तस्मात्तषु महादण्डः (उद्योग) ८२.१४ तस्मात्त्वमस्य (सौप्तिक) १६.१० तस्मात् पुत्रक गच्छ(आश्रम) ३६.४२ तस्मात्फलाद्विनिष्कम्य (आ) ४३.३६ तस्मात्सर्व व्यपोह्यार्थ(शांति)१३६.८४ तस्मात संशयः कृष्णे (वन) ३१.४० तस्मास्वमिन्द्रियाद्र (भीष्म) २७.४१ तस्मात्पुत्रेण या तेऽसो (स्त्री) १२.२७ तस्मात् संघावयामि (उद्योग)१८.१७ तस्मात्सर्वसमारंभो (शांति) ८८.१० तस्मात्त सुभगे नास्ति (आश्व) ३३.८ तस्मात्यमुत्तिष्ठ यशो (भीष्म)३५.३३ ततस्मात्पुत्रश्च पौत्रश्च (शांति) ५४.३६ तस्मात्संस्तम्भयात्मानं(शांति) ३३.३३ तस्मात्सर्व संभवति(शांति) ३३६.३१ तस्मात्ते ऽहं प्रदास्यमि (वन) १८५.३४ तस्मात्त्वमेव राधेयं (कण) ४६.३४ तस्मात्पुरोहितः (आ) १७४.१५ तस्मात् संहर कल्याणि(द्रोण) ५४.३४ तस्मात्सर्वाणि (शांति) १३८.११२ तस्मात्तऽहं प्रवक्ष्यामि(शांति) १५२.१ तस्मात्त्वा प्रष्टुमिच्छामो(द्रोण)२०२.८६ तस्मात्पूजयित (शांति) १०८.२४ तस्मात् सक्तून् (आश्व) १०.८० तस्मात्सर्वाणि (शांति) १३८.१५० For Private Personel Use Only Jain Education Intersalon www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy