SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ तब स्नेहात्पुराणषि (मो) ८.२९ तव ह्यत्र बलं भीमं (द्रोण) १७३.५५ तव ह्यनुमते भीष्प ( आ ) १०५.१६ तव ह्यस्त्राणि दिव्यानि (सौप्तिक ) ४.१० तव मी मन्त्रविदः (उद्योग) ३२.२१ तवाज्ञया पार्थिव (वन) १७६.६ तवाज्ञा मूनि मे (द्रोण) ५४.३८ तवात्मजस्याच वृकोदर (कर्ण) ८२.३३ तवात्मजो मनुष्येन्द्र (द्रोण) १४६.१०८ तवात्मजांस्तु पतितान् (द्रोण ) १३६.१ तवाद्य पृथिवी बीर (वन) २५५.३ तवापराधात् सुमहान् (भीष्म) ८३.८ तवापराधादस्माभिः (शल्य) ५६.२६ तवापराधाद्देवेन्द्र प्रमाद(आ) ३०.४० तवापि तनयो राजन् ( भीष्म) ७४.३१ तवापि पुत्रं कल्याणि (शांति) ४९. ११ तवापि विदितं देव (वन) ३०२.६ तवापि समतिक्रान्त (द्रोण) १८२.१६ तवापि सुमहत जो (वन) १६०.२३ तवाद्य पृथिवी सर्वा (शल्य) ६०.४३ Jain Education International तवाप्येवं हससुता (स्त्री) २५.४६ ७६.२७ ) तवाभिगमनार्थं तु (वन) तवाभिसन्धि सुभगे ( वन ३०६.१४ तवामृतरसप्रख्यं हस्त (आश्रम) ३:७३ तवार्जुनो नावमते (द्रोण) १२७.४८ तवार्थसिद्धयर्थमभि (वन) १७६.१५ तवार्थसिद्धयर्थमभि (वन) १७६.१६ तर्वाहते तु फलकं (उद्योग) ३५.१५ तवेदं सुकृतं राजन् (सभा) तवेमामपदं दृष्ट्वा (वन) ३०.४० तवेत्क्षम्यतेऽस्माभिः (द्रोण ) १५६.१२ तर्वतत्क्षम्यतेऽस्माभिः (द्रोण ) १५९.१८ तवैव कर्म विहितं भूतं ( आ ) २२६.२६ तथैव कारणाद्रक्षो (द्रोण) १८३.६३ तवैव गवो हि भवन्तु (अनु) १०२.१२ तबैव दोषाद बुंदे (उद्योग) १६३.४९ तवैव रतानि धनं च ( आश्व ) ५२.५२ तवैषी विकृता बुद्धि : (उद्योग) ७५.२० तषां पुण्य जनोपेतं (आ) २०७.४६ तस्करेभ्यः परेभ्यो (अनु) २३.५२ ८१. ५ श्रीमहाभारतम् श्लोकानुक्रमणी तस्थुषं पुरुषं नित्यम (शांति) ३१६.१७ तस्थौ च तत्रैव महा ( भीष्म ) ८५.२६ तस्थौ तस्या हि सन्तप्तं ( अनु । ६५.१२ तस्थौ दाविवनिश्चेष्ट (शांति ) २५८.२३ तस्थौ पद्मानि षट् (शांति ) २५८.१९ तस्थौ शूरो महाराज (शल्य) ८. २४ तस्थौ सात्यकिमासाथ ( द्रोण ) २६.४५ तस्मल्लोकविनाशय (आ) २४.११ तस्म वीरा दुराधर्षा (आश्रम ) २२.४ तस्माच्च गिरिकूटाप्रात् (आ) १८.१८ तस्माच्चतुर्ण वंशानं (उद्योग) ११५.११ तस्माच्चतुष्टयं (शांति) २१७.१३. तस्माच्च धर्मचरणान् (शांति ) १२२.२५ तस्माच्च भगवान् देवः (उद्योग) १५.२ε तस्माच्चरेथाः सतत ( आ ) ४२.१० तस्माच्च हिडिम्बम ( आ ) ६५७२ तस्माच्चैव वरं प्राप्ती (द्रोण) ३.२३ तस्माच्चोत्तिष्ठते (शांति) ३४४.७ तस्माच्चोतिष्ठते (शांति) ३४४.११ तस्माच्चोत्तिष्ठते (शांति) ३४४.१० For Private & Personal Use Only तस्मांच्छक न शोचामि (शांति ) २२६.५ तस्माच्छ विनाशाय (उद्योग) ६.४६ तस्माच्छत्रवधे राजन् ( वन ) ३५.३५ तस्माच्छारा: प्रादुः (द्रोण) १३६.४१ तस्माच्छ्राः प्रादुः (द्रोण ) २०० ११६ तस्माच्छश्वस्वजेत् (वन) २६.२३ तस्माच्छस्त्रेण निधनं (सौप्तिक ) ८.२३ तस्माच्छास्त्रं प्रमाणं ( भीष्म) ४०.२४ तस्माच्छ्रद्रः पाकयज्ञे (शांति) ६०.३८ तस्माच्छोकं कुरुश्रेष्ठ (आव) ६२.१५ तस्माज्जयद्रथस्य (द्रोण ) १४६.११५ तस्माज्जहि रणे पार्थ (द्रोण) १०२.१७ तस्माज्ज्ञानं सर्वतो (शांति) ३१८.९२ तस्माज्ज्ञानेन शुद्ध ेन (आश्व ) ४४.२२ तस्माज्ज्ञानेन शुद्धेन (आश्व ) ५०.४ तस्मात्कथय भूयस्त्वं (शांति) १२६.२ तस्मात् कर्मसु निःस्नेहा (आश्व ) ५१.३२ तस्मात् कर्मैव कर्तव्यं (उद्योग) ४६.२२ तस्मात् कल्याणवृत्त (वन) १६६.१५ तस्मात् कामं (उद्योग) १७७.४२ ३३४ तस्मात्कामश्च लोभश्च (शांति ) १७७.४६ तस्मात् कुन्तीसुत (अनु) १४८. ४१ तस्मात् कुबेरो भगवान् (भीष्म) ६.२३ तस्मात्कुर्यादिहाचारं (अनु) १०४.८ तस्मात्कौन्तेय (शांति) १४१.१०२ तस्मात्कौरव्य धर्मेण (शांति) ६९.१०५ तस्मात् क्षत्रियमाम् (उद्योग) ४३.४६ तस्मात्क्षमेत बालाय (शांति) १५७.१३ तस्मात् क्षिप्रं बुभूषध्वं (विरा) २६.७ तस्मात्क्षिप्रं मद्रपाते (कणं) ३७ २३ मात् क्षिप्रं विनिर्यामो (विरा) ३०.१५ तस्मात्तज्जननीतो (आ) ९८२१ तस्मात्तडागं कुवीतं (अनु) ५८.३३ तस्मात्तडागे सवृक्षा (अनु) ५८. ३१ तस्मात्तदमिधत्ताय (शांति) २१४.२७ तस्मातदात्मकाद् (शांति) २१३.१० तस्मात्तदा योजयेत (शांति) १००.१२ तस्मात्तङ्कं भवद् (शांति) ३१८.६४ तस्मात्तं परिपप्रच्छ (द्रोण) १३०.४४ तस्मात्तं वै नमस्यन्ति (शांति) १५५.१८ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy