SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अधर्मेण न गृह्णीयां (शस्य) अधर्मेण न नो धर्मः ( आ ) अधर्मेण समायुक्तो (अनु) अधर्मेण हतः पार्थ (आव) अधर्मेण हतं दृष्ट्वा (शल्य) ३१.५७ १२२.४१ १११.४० ८१. ६०.१ ११.११ धर्मेण हतं श्रुत्वा (स्त्री) अधर्मेण हतं श्रुत्वा (द्रोण ) १९४.१ अधर्मेण हतस्याओं (सौप्तिक) ६.२४ अधर्मेण हते सात पुत्रे (सौप्तिक) १.१६ अधर्मेण हि धर्मिष्ठं (उद्योग) १४४.७ संप्रवृत्तस्त्वं (उद्योग) १७-११ अधर्मेण हृतं राज्यं सर्वे (वन) १२.७६ अधर्मो धर्मतां याति (स्त्री) ५.३३ Jain Education Internationa अधर्मो धर्मरूपेण (अनु) १६२.१२ अधर्मो न स्पृशेदेव (आ) ८१.३२ अधर्मो नास्ति ते मृत्यो (द्रोण) ५४.३३ अधर्मो नास्ति ते (शांति ) २५८.२८ अधर्मो यत्र धर्माख्यो (वन) १५०.२६ अधर्मो यदि वा (स्त्री) १५.२ १९६.७ अधर्मो मम मतो (आ) अधमों वै महानस्तु बने ( आ ) २१३.२० अधर्मो हि कृतस्तीवः (द्रोण) ७२.६३ अधर्मो हि कृतस्तेन (वन) २४२.२१ अधर्म्यमयशस्यं च (उद्योग) ३. २१ अधर्म्यादियशस्याच्च (उद्योग) १२४.१५ अधर्षणो घर्षणात्मा (अनु) १७.५२ शाय कुम्भकर्णो (वन) २७५.१७ अधश्चक्रस्य चैवात्र दीप्ता (आ) ३३.५ अधः श्रोत्रेन्द्रियग्राम (शांति) ३१०.२२ अधस्तात्तस्य च्छायायां (आ) ६३.४८ अधस्ताद्धरणीं योऽसौ (द्रोण) १४.४८ अधस्तिर्यग्गत चैव (शांति) २९८.२४ बघा तानहं क्रूरां (द्रोण) ७२.६५ अधार्मिका भिन्नवृत्ता: (शांति ) १०१.२० अधिकं तव विज्ञानं (शांति) ३२६.४४ अधिका किस नारीणां (आ) ११६१२ अधिकारे यदनृतं यच्च (अनु) २२.२९ अधिकारेषु वर्तन्ते (शांति) ३३५.४३ अधिक्षिप्तस्तु राधेयः (कर्ण) ४०. १ अधिक्षेपेण कृष्णस्य (उद्योग) १६२.१३ श्रीमन्महाभारतम् : श्लोकानुक्रमणी अधिगम्य च सर्वान्नो ( वन ) ५२.२६ अधिगम्य व्यथाविष्ट : (वन) २४९३६ अधिजग्मुर्यथा वेदांस्तपसा ( आ ) १३०.४ अधिपौरुषमध्यात्ममधि (अनु) १६.१८ अधिभूतं क्षरो भाव: ( भीष्म) ३२.४ अधिभूतं च कर्माणि (आश्व) ४२.२८ अधिभूतं च संकल्प (आव) ४२.३० अधिभूतं ततो रूपं (आश्व) ४२४४ अधिभूतं तथा गंधी (आव) ४२.२३ अधिभूतं तथा शब्दो ( आश्व ) ४२.१९ अधिभूतं तथा शब्दो (आश्व) ४२.२१ अधिभूतं तथा शब्दो (आव) ४२.४२ अधिभूतं तथा शुक्रं (आव) ४२.२७ अधिभूतं तु गन्तव्यं (आश्व) ४२.२५ अधिभूतं तु गन्तव्यं (आश्व) ४२.३२ अधिभूतं रसश्चात्र (आश्व) ४२.२२ अधिभूतं विसर्गश्च (बाम्ब) ४२.२६ अधिभूतानि चान्तेषु (शांति) ३४१.४३ अधियशः कथं कोऽत्र (भीष्म) ३२.२ अधियज्ञश्च सभा (सभा) ३३.२९ or Private & Personal Use Only २८ अधिराजः स राजंस्त्वां (वन) १६२.२६ अधीतमये चरता (वन) १८३.१७ अधिराजाधिपं चैव (सभा) ३१.३ अधीतविद्यश्चरणो (उद्योग) ३०.१३ अधिरूढा नरव्याघ्रा (उद्योग) १४३.४० अधीत्य चतुरो वेदान् (अनु) १११.४६ ६०.३५ बधिरोहन्ति यं नित्यं (वन) २३०.५२ अधीत्य च यथान्यायं (अनु) अधिवासे सोऽप्सरसां (अन्) १०६.३७ अधीत्य नीतिशास्त्राणि (अनु) १६३.७ अधिष्ठाता मनो नित्यं ( आश्व) ५१.२ अधीत्य ब्राह्मणो वेदान् (विरा) ५०.५ अधिष्ठातेति राजेन्द्र (शांति) ३०६.३७ अधीत्य विधिवद्वेदान (द्रोण) ७४.२६ अधिष्ठानं तथा कर्ता ( भीष्म) ४२.१४ अधीत्य वेदं तपसा (शांति ) २६७.३० अधिष्ठानं तथा कर्ता (शांति) ३४७.८९ अधीत्य वेदानखिलान (शांति) २३१.७ अधिष्ठानं मनश्चासी (कर्ण) ३४.३४ अधीत्य वेदानखिलान् (शांति) २३४.३ ६१.१० अधिष्ठानवती लक्ष्मी (आ) २२२.६ अधीत्य वेदान्कृत (शांति ) अधिष्ठानानि तान्याहू (शांति) २८५.२१ अधीत्य वेदान् (उद्योग) ४०. २६ अधिष्ठानानि बुद्ध हि (शांति) १९४.२१ अधीत्य वेदान्ब्रह्मचर्येषु (शांति ) २७७.६ अधिष्ठानानि वै बुद्धयां (शांति) २४८.६ अधीत्य वेदांस्त्यजतु (अनु) १३. १२६ अधिष्ठाने न वनातं (वन) १७५.२० अधीत्य सकलान् (उद्योग) १०६.१६ अधिष्ठाय च गां (शांति ) १८०.१६ अधीत्य सर्ववेदान्वं सद्यो (अनु) ७.२० अधिष्ठितः पदा मूनि (शल्य) ६४.१ aateesri (आव) ४५.२१ अधिष्ठितो मया संख्ये (विरा ) ४५.९ अवध्वं वायसी विद्यां (शांति) ८२.८ अधीतं भारतं तेन (आ) अधीय तान्भवान् (शांति) ३२८.२१ अधीतं विविदद्दत भूः (शल्य) ६१.५१ बधीयति ब्राह्मणो वे (उद्योग) २६.२३ १.२७० www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy