SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ नाममारपन्..सामानानना बद्याहं सर्वपाञ्चाल (सौप्तिक) ३.३१ बद्विराज महाशैल (वन) ४२.२४ अद्वितीयमनिर्देश्य (अनु) १४.२५६ अधर्मतां याति धर्मो (शांति) २६७.४ अधर्मरूपो धर्मों हि (शांति) ३३.३२ अद्याहं सवपाञ्चाल (सौप्तिक) ३.३२ अद्विराज महाशैल मेरु (वन) १०४.२ बढेष्टा सर्वभूतानां (भीष्म) ३६.१३ अधर्मदर्शी यो राजा(शांति) ९२.८ अधर्मश्च कृतोऽनेन (सौप्तिक)|१५.१४ बद्याहमनुगच्छेयं दृढ(विरा) ३६.१ अद्रिसारमयं ननं (सौप्तिक) १.१० बघज्ञः पथि दंघे (शांति) १०२.८ अधर्मनिपुणा मूढा (उद्योग) ४२.४३ अधर्मश्चानुबन्धोऽत्र (उद्योग)१२४.१३ अद्याहमनणो भूत्वा (वन) ११.३५ 'अद्विसारमयी गुर्वी (भीष्म) ६२.३७ अद्ध धमनसे युक्त (शांति) २६८.४३ अधर्मनिरतो मुढो (अनु) २४.१० अधर्मस्त्वेष सुमहा (द्रोण) १४८.१२ अद्याहमनणो भूत्वा (विरा) २२.७६ अद्विसारमयीं गुर्वीमा (शल्य) ५७.३४ अधनः कस्य किं वाच्यो(शांति)२६.२३ अधर्मपादवितस्तु (वन) १९०.१० अधर्मस्य क्षयं गत्वा (अन) १११.११० प्रबाहमणक्षम्यं परा (विरा)४८.१० अद्रिसारमयश्चान्य (वन) १७३.५५ अधनं दुर्बलं (शांति) १३०.४६ अधर्मभयभीताऽस्मि (द्रोण) ५४.३१ अधर्मस्य गतिः ब्रह्म (अनु) ११२.१ अद्याहमेत जिनं कम(शांति)१४१.८६ अद्विषां भिद्यमाना- (द्रोण) १२१.४४ अधनस्य मतं घयो (भीष्म) १६.६ अधर्म चरसे ननं यो (सभा) ६५.१८ अधर्महा महापाश्व(शांति) २८४.१५५ अवेदानी विजानीमः(उद्योग)१६०.६३ अद्रोहसमयं कृत्वा (सभा) ५५.१३ अधनस्याकृतार्थस्य (उद्योग) १०७.६ अधर्म चाप्यकीर्ती च (वन) १५७.२६ अधर्मात्त्वां विनुञ्चामि (आ) ८१.२३ अद्येन्द्र स्थापयिष्यामि (अनु) ६६.२४ अद्रोहः सर्वभूतेष (आश्व) १०.१२० अधनेनार्थकामेननार्थ (शांति) ८.२० अधर्म धर्म इति च (शांति) १२३.१४ अधर्मात्पाहि मां राजन् (आ) ५२.२१ अद्येह धाणि (कर्ण) ६१.१३ अद्रोहः सर्वभूतेषु (वन) २६७.३५ अधनो ब्राहणः कश्चि (शांति )२७१.३ अधर्म धर्मकामो हि (शांति) २३५.३१ अधर्माभीमज़ नेन (शल्य) ६४.३१ अद्यक दिवसं विप्रा न(शांति)१७१.२६ अद्रोहः सर्वभूतेषु (शांति) १२४.६६ अध: पादतलेनैतान (उद्योग) ७६.१२ अधर्म क्षत्रियस्यैष (भीष्म) १७.११ अधर्मान्तहिता वेदा (शांति) २३८.१७ अद्य तद्वं विदितं पार्थि (कर्ण) ७६.२० अब्राहः सवभूतेषु (शाति) १६२.२१ अधः प्रविष्टान्पश्यास्मा (आ) ४५.२६ अधर्म धर्ममिति या (भीष्म) ४२.१३२ अधर्मान्मुच्यते केन (अनु) १०६.५ अद्य तान्नाशयिष्यामि(भीष्म) ८१.३७ अद्रोहेणव भूतानां यो(शांति) २१.११ अधमास्य विलयं (शांति) १३६.६ अधर्म धर्ममित्याहये (अनू) १४५.६२ अधर्माभिभवात्कृष्ण (भीष्म) २५.४१ बचनं दीप्तकिरणं (अनु) १५.१८ अद्रोहेणैव भूतानाम (शांति) २६२.६ अधमझो नित्यवरी (उद्योग) १६३.१६ अधर्म नात्र पश्यन्ति (कर्ण) ६६.६३ अमिष्ठं वसिष्ठेन कृतं(आ) १८२.३ अद्य व कुरु यच्छ् यो (शांति) १७५.१४ ।। अबोहो नाभिमानश्च (वन) २०७.६२ अधरोत्तरमेतद्धि यन्मा(द्रोण)१९८.३७ अधर्ममन्तत चव (शांति) १५३.८० अधर्मेण गदायुद्ध (शल्य) ६१.२८ अद्य व कुरु यच्छ यो(शांति) २७७.१४ अद्वारण तमेवाथ द्वा (शाति)२५४.११ अधरोत्तरमेतद्वा (दोण) २०१.५१ अधर्ममेन विपुल (द्रोण) १९७.१६ अधर्मेण च राज्यं त्वं (आ) २०३.७ अब त्वं वरारोहे (मा) १२२.४० अद्वारेण प्रविष्टेनदपना (सभा) ४२.३ अधर्मकारी धर्मेण (शांति) १६५.४१ अधर्मयुक्त बहुभिः परिवाय (द्रोण) ५२.३ अधर्मेण जितः पूर्व तेन (स्त्री) १५.४ अचव नक्षत्रमहाच (आश्व) ६४.१४ अद्वारेण रिपागहै (सभा) २१.५३ अधर्मः क्षत्रियस्यष शांति) १७.२३ अधर्मयुक्तो विजयो (शांनि) ६६.२ अधर्मेण जिताञ्च्छ त्वा (वन) १२१ अव सरथं साश्वं (कर्ण) ८७.११० पद्वारेणाभ्यवस्कन्ध (सोप्तिक) ८.१० अधर्मचारिणस्तस्य (वन) २४२२० अश्वमरुचयो मूढा (वन) २५६.१६ अधर्मेण जितो धर्मः (आ) ८३.२८ अद्रवत्वादनग्नित्वाद (शांति) १८४.६ अद्वारेणाभ्यनस्कन्ध (विरा) २३.१८ अधर्मज्ञो महर्षीणां (उद्योग) १५.२६ अधर्मरुचयो लब्धाः (आश्व) १५.१५ अधर्मेण तथा बालः (द्रोण) १९८.४२ For Private Personel Use Only www.alinelibrary.org Jain Education Intersalon
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy