SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ बामन्महामारतम् :: सामानुपमा तत्रोस्य रजनीमेका (वन) ८४.७० तत्सर्व काञ्चनी भूतं (अनु) ८५.७५ तत् सुवर्णमपर्यन्तं (द्रोण) ५६.६ तथा कर्मफलंदेही (शान्ति) २७९.१० तथा क्षीरं क्षरन्त्येता (अनु) ७७.२५ तत्रोष्य रजनीमेकां (वन) ५३.१६ तत्सर्व दर्शयस्वाध पौरुषं (कर्ण) ४६.१३ तत् सैन्यं भरतवंष्ठ (शल्य) २६.११ तथा कर्मस विशेयं (आश्व) ५०.२० तथा बरो मदु रुनो(शांति)१८४.३७ तत्रोष्य रजनीमेकां (वन) ८४.१०८ तत्सर्व नश्यते तत्र (वन) ८३.१४४ तत्सैन्यं भरतीष्ठ (शल्य) २५.३ तथा कलियुगे प्राप्ते(शान्ति)२६७.३४ तथाख्यातनिधानं च (शांति) ५६.४८ तत्रोस्य सुचिरं कालं (अनु) १४५.६ तत्सवं निखिलेनाथ (अनु) १४.१११ तत्सैन्यं सर्वतो दृष्ट्वा (द्रोण) १००.२० तथा कल्याणशीलस्त्वं (वन) १३७.११ तथा गगनमूर्धा च वेग (आ) ६५.२४ तत्रोस्यैकां तु रजनी (शल्य) ५४.१४ तत्सवं प्रतिजग्राह (आ) १६६.१६ तत्सौम्य गम्यताम् (आ) ३.१७० ताकवचिनः शूराः(उद्योय)१५५.११ तथा गजानां कदनं (द्रोण) २६.१० तत्संयोगेन वदिचाप्य(शांति)२८१.२५ सत्सर्व प्राप्नुवन्ति स्म (अनु) ७३.७ ततस्तमृषिसंघातं (शल्य) ३७.५३ तथा कश्चिल्लमंत्सिद्धो(शांति)१५३.६६ तथागतं भीमभीस्तयः(कर्ण) ८२.३० तत्ववित्त महाबाहो (भीष्म) २७.२८ तत्सर्व भगवानेष ति (अनु) १४.३२७ तत् स्थानं तस्य (उद्योग) १९२.३६ तथा कामकत नास्य (शांति)२६१.१३ तथा गता धार्तराष्ट्रा (कर्ण) ११.१५ तत्संवर्तमरुत्तीयं यत्रा (आ) २.३३६ तत्सवं यौवानाश्वस्य (द्रोण) ६२.१२ तत्स्थानमनुसप्रातम (शल्य) ५०.३४ तथा काशिषु सुह्मषु (मा) ११३.२६ तथा गतेषु शूरेषु तेषां (द्रोण) १४८१ तत्सदिति निर्देशो (भीस्म) ४१.२३ तत् सर्व वितते यज्ञ (द्रोण) ६७.१६ तत् स्मरस्व महाबाहो (उद्योग) १८३.१३ तथा किलकिला शब्दैः (आश्व)५६.११ तथा गदश्च साम्बश्च (द्रोण) ११.२८ तत्सरा वृषभाकस्य (अनू) १४०.२३ तत सर्तमच जानामि (पाल्प) २४.४२ तस्वदेतं दयां त्यक्त्वा(शांति) १४५.५२ तथा कुस्त कोरण्या (भीष्प)११११६ तथा गा कापला पात्रावाण) २.१९ तत्समन्त्र ससहार (वन) ११.१२ तत् सवमनवज्ञाय तथ्यावन) १९६.६० तथा अमात्या जनपदा (आश्रम)६३ तथा कर महाबाहो (शांति) ११६.१५ तथा गाण्डावानषाष (बन) ५१.१३ तत्समानो भवास्माभिः(शांति)१११.१० तत्सर्वमन्धवर्तनां तस्य (प्राधम) २.८ तथा आचारबल चैव (आश्रम) ७.६ तथा कृतास्त्रविक्रांता(सौप्तिक)१७.३ तथा गान्धारराजस्य (द्रोण) ११.१० तत्समाप्य यथोद्दिष्टं (अनु) २४.१४ तत्सर्वमनवाप्येयं वन) १४.१४ तथा कंसो महातेजा (द्रोण) ११.६ तथा कृते राजनि भीम(शल्य) १७.२६ तथाऽङ्गनिपतितव्यं (द्रोण) १६५.२८ तत्समाश्च महेष्वासा(उद्योग) ५५.५८ तत्सर्वमपरं तात न (आ) ४५.३१ तथा कथयतोरेव तयो (उद्योग) ९४.१ तथा कृष्णस्य भगिनी(आश्रम)२६.४२ तथा चकार तत्सर्वं (आ) २२३.४६ तत्समासाद्य नगर(बन) २२.३४ तत सर्वभमितं वित्तं (द्रोण) ५५.४७ तथा कथयमानौ तु (वन) २३८.२१ तथा कृष्णस्य वीर्येण (आ) २२४.१६ तथा च कृतवत्यो ते माता(अनु)४.३५ सत्संपूज्य बचोऽङ्करं (द्रोण) १८४.३३ तत्सर्वमेव पुत्रस्ते न (आ) १७१५ तथा पधान्ते रामपि(उद्योग)१७७.२१ तथा कृष्णा द्रौपदी (आश्रम) १५.१० तथा च कौशिकस्तात (शस्य, ४०.११ तत्संप्रदीप्तं बलं (द्रोण) १६३.२७ तत सागरसमाख्यं (मौ) ७.४० तथा कथां शुभा श्रुत्वा (वन) १६१.३५ तथा केशग्रहाचोरो (कर्ण) २८.४० तथा च गणितः कालः (वन) ७०.२५ सत्संप्राप्य गृहस्था ये (शांति) १२.२३ तत्सादिनागकलिल (कर्ण) ४७.४ तथा करिष्ये यलेन (वन) १९१.३२ तथा कौरवदायादो (कर्ण) ५.१७ तथा च गतिमन्तस्ते (उद्योग) ८६.१० तत्संभृता भूतकृतो (अनु) १८.७८ तसिन्धुपतिनां राशा(भीष्म) १७.३१ तथा कर्ण महेष्वास (कर्ण) ८१.५० तथा ऋद्धः किमकरोद् (द्रोण) २६१ तथा च तेषां सर्वेषां (नाश्रम) २६.८ तत्सरोऽमावतीर्याश (वन) १४६.५६ तत्सुपरिचितम् (शांति) २२८.१३ तथा कर्णात्ययीभावे (कर्ण) ३५.२६ तथाऽक्षहृदयप्राप्ति (आ) २.१६२ तथा च नः श्रुतो ब्रह्मन् (शांति)३४७.३ For Private Personel Only www.ininelibrary.org. Jain Education international
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy