SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ त्रास निदयं प्राप्तो (अनु) १४३१२ तत्रासौ भगवान् देवः (वन) २७२.४० तत्रासी विपुलैर्भोग : (अनु) १४५.२९ तत्रास्ति शयनं दिव्यं (विरा) २२.४ तत्रास्त्रवीर्यं कर्णस्य (कर्ण) ४८.५७ तत्रास्त्रसंघातसमावृत्तं (कर्ण) ६०.६ तत्रास्य गाथा गायन्ति (द्रोण ) ५७.१० तत्रास्य गाथा गायन्ति (द्रोण) ६७.१४ तत्रास्य बुद्धिविनयः (सौप्तिक) २.३१ तत्राश्य सुमहद्राजन् (भीष्म) ४७.२२ तत्रास्यं स्वकृतं कर्म (वन) १८३.७८ तत्रापि चाप्लत्य (वन) ११५.३ तावचिन्वमनसो (कर्ण) तत्राहं तत्करिष्यामि (आ) २२६.१० तत्राहं वायुभक्षो वा (श्रम) ३.३९ तत्राह्मद्भूतान् भावान् (अनु) १४.४४ तत्राहमधिकः पार्थाद् (कर्ण) ३१.५४ तत्राहमिदमश्रौषं (आश्रम) २०.३२ तत्राहूता गताः सर्वे (सभा) ३९.१४ तत्रेतिहासं वक्यामि (शांति) १५०.७ २६.४ Jain Education International ८५.२७ तत्रेऽमानयने शको नियुक्तः (आ) ३१.६ तत्रमं शृणु मे पार्थ (अनु) २२.१० तत्रेमा वर्षांत शिष्टां (वन) २५८.१४ तत्रेमे कुरुपाञ्चालाः (भीष्म) १.३६ तत्रेयं धृतराष्ट्रस्य (आश्रम) २०-३१ यत्रेमनुमात्रा मे (उद्योग) ७७.१३ तत्रैवावस्थितं सर्वं (शांति) २१७. ३ तत्र शानं समभ्यर्च्य (वन) तत्रेषुभिः क्षिप्यमाणैः (द्रोण ) १८६.४७ तत्रेष्ट्वा तु गतः सिद्धी ( भीष्म) ६.४५ तत्रष्ट्वा पुरुषव्याघ्रो (कल्य) ४१.३४ तत्रैकबाणनिहतान (शस्य ) २५.२६ कणमाकाशं (आश्व) ५०.३८ तत्र कगुणमाकाशं (आश्य ) ५०.५२ तत्रैकगुणमाकाशं (शांति ) १८४.३८ तत्र कस्तूर्णमगम तत्पदे (अनु) ४२.१८ तत्र कस्थं जगत्कृत्स्न ( भीष्म) ३५१३ तत्रैकसयाथ भार्या तु (आ) ६६.१३ तत्र काग्रं मनः कृत्वा (भीष्म) ३०.१२ तत्र को दीर्घकालज्ञ (शांति ) १३७.४ महाभारतम् श्लोकाम १६.२ तत्र कोऽस्त्रबल श्लाघी (द्रोण ) १५६.७२ ततान्पर्युपातिष्ठन् (शल्य) ६२.६ तनं चिताग्निस्थं ( आ ) १५.६५ तनं च्यवनो राजन् (वन) १२४७ तत्रैनं नागराः सर्वे (सभा) २४.३० तत्रेनं पर्युपातिष्ठन (आश्रम) तत्रैनं रुषित। विप्रा (शांति) ३६.६ तत्रैनं लोकपालास्ते (वन) ४९.६ तत्रैनं विधुतं शून्यं (शांति ) २५४. १४ तचैनमजुनश्चैव पातश्च (द्रोण) ८.३ तत्रैनमुपतिष्ठन्ति ( वन ) ३०९.२४ तत्रैव कुरुते बुद्धि (शांति ) २७३.८ तत्र गच्छ कौन्तेय (आ) २२१.१७ तत्रेव च कुमारेण (शांति) ३२७.९ तव च निरुध्यन्ते (आव) २०.२६ तत्रैव च मनुष्यस्य (स्त्री) ५. २१ तत्रैव च महाराजा (वन) ८३.२३ तत्रैव च महाराज (वन) ८३.१७१ तत्रैव च वसन्धीमान ( आ ) १३०.५० तत्रैव च हिडिम्बस्य ( आ ) २.१०६ For Private & Personal Use Only तत्रैव तेनास्य बभूवं (उद्योग) ४८.८४ तत्रैव तेषां कृत्यानि (माश्रम) ३९.१५ तज्ञैव धृतराष्ट्रश्च (उद्योग) ६०.५२ तत्रैव न्यवसत्कृष्णः (आय) ६६.७ तत्रैव न्यवसन्राजन् (आ) १६५.२ तत्रैव प्रतितिष्ठन्ति (आव) २७.१८ तत्रैव भरतो राजा (वन) ६०. ८ तत्रैवं सति कर्तारम ( भीष्म) ४२.१६ तत्रैव रमते बुद्धिस्ततः (वन) २१०, ७ तत्रैव लब्धभोजी (शांति) १६५.७३ तत्रैव लोमशं राजा (वन) ६६.२ तत्रैवान्तर्दधे देवो (वन) ८२.१८ तत्रैवान्तर्दधे राजन् (वन) २८८.२० तत्रैव वेद्याम् कृष्णाऽपि (ख) ६३. ११० तत्रैवोवास धर्मात्मा (वन) २९१.५५ तत्रैवोवास मेघावी (शांति) ३२४.२२ तत्रैषा परमा काष्ठा (उद्योग) ७२.४३ तत्रोकरां गतिं पार्थ (शांति ) २६.११ तत्रोदधेः कंचिदतीत्य (वन) ११८.९ तत्रोदपानं धर्मज्ञ त्रिषु (वन) ८४.११० ३०२ तत्रोदपानं धर्मज्ञ सर्व (वन) ८४.१२६ तत्रो नदान्नदींश्चैव (शांति) १२५.१३ तत्रोपकरणं गृह्य नरः ( आ ) १३२.३७ तत्रोपनिषदं चैव (शांति) ३१८.३४ तत्रोपविष्टं तं काणि (शांति) ३२६.५ तत्रोपविष्टं पृथुदीर्घ (आ) १६१.२१ तत्रोपविष्टं वरदं देवर्षि (आ) ६०.१२ तत्रोपविष्टान्ददृशुः (आ) १८५.२४ तत्रोपविष्टाचिरि ( आ ) १९३.७ तत्रोपविष्टाः शोचन्तो (सौप्तिक ) १.२६ तत्रोपविष्टास्ते सर्वे (आ) १२८.४३ तत्रोपविष्टो धर्मात्मा (शांति) ४०.७ तत्रोपविष्टी मुदितो (आ) २२२.३० तत्रोपसदनं चक्रे (वन) तत्रोपस्पृश्य राजेन्द्र (वन) ८४.१२८ तत्रोपस्पृश्य राजेन्द्र (वन) ८५.६४ तत्रोपस्र्शनं कृत्वा नियतो (बन ) ८४.७५ तत्रोपादिष्टमिन्द्रण (वन) १७१.८ तत्रोवाच जगत् स्कन्दः: (शांति) ३२७.१० तत्रोष्य रजनीः पञ्च (वन) ८२.४२ ३०१.१७ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy