SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ततो व्योग्नि प्रादुर (उद्योग) १८४.१८ ततो व्योम महाराज (वन) २०.३९ ततो व्योम्नि विषक्तानि (द्रोण ) १३६.४३ ततोऽशनिमुचो घोरां (आ) २२७.१५ ततोऽश्वर्षं सुमहत (वन) १७१.१ ततोऽश्मवर्षे विहते (वन) १७१.४ ततोऽश्मसहिता धाराः(वन) १४३.१६ ततोऽश्यमवृष्टिर (द्रोण) १५६.६९ ततोऽश्ववान् रजत (भीष्म) ५६.४६ ततोऽश्वशिरसं दृष्ट्वा (शांति) ३४०.९३ ततोऽश्वमेधिकं चैव ततो (आ) २.७६ ततोऽश्वस्य (पानमधमत्ततो (आ) ३.१५२ ततश्वांश्चतुरश्वास्यं (कर्ण) २४.३६ ततश्वांश्चोदयामास (कर्ण) ३४.६४ तो महाबाहो (नव) १०८.२४ ततोऽष्टमे तु दिवसे (आ) १२९.२० ततोऽष्टावकं मातुरथा (वन) १३४.३६ ततोऽसितः सुसंरब्धो (शल्य) ५०.२७ ततोऽसुराश्चक्रभिन्ना (आ) १६.१३ ततोऽसुराः सगन्धर्वा (आ) २२७.२४ Jain Education International ततोऽसौ यौवराज्ये च (अनु) ३०.३६ ततोऽस्तं पर्वतश्रेष्ठ (सौप्तिक ) १.२४ ततोऽस्तं भास्करे याते (शांति) १६६.१८ तनोस्तामेव चिछंप (कर्ण) १४.२६ ततोत्रं शब्दसाहं वं (वन) २२.५ ततोऽस्त्रमस्त्रण निवार्य (विरा ) ६६.५ ततोऽस्त्रमायया तूर्णं (द्रोण ) २००.१२१ ततोस्त्र वारुणं सम्यग् ( आ ) १०२.४७ ततोऽस्त्र संद्यातसमाकुल (कर्ण) १०.१५ कतोऽस्त्रे निहते ब्राह्म (द्रोण ) १२५.१४ ततोऽस्त्रः परमैदिव्यं (द्रोण) १८८.३३ ततोऽस्मि पतितो (वन) १७९.२० ततोऽस्मि बहुरुपासु (शांति) ३०७.३४ ततोऽमि शकुनि हन्ता (उद्योग) १६२-३६ ततोऽस्मै तदहं सर्व ( शल्य) २९.४५ ततोऽस्मै प्राहरवा (वन) १२४.१७ ततोऽस्मै प्राहिणोदद्रोण: (विर) ५८.२० ततोऽस्य कर्म पश्यन्ति(अनु) १११.२५ ततोऽस्य कार्मुकं (भीष्म) ७९.११ ततोऽस्य केशान्सव्येन (द्रोण) १९३.६३ महाभारतम् ततोऽस्य जानुना (आ) १६३.२६ ततोऽस्य जायते तीवा (शांति) २९५.३३ ततोऽस्य तनुजः पार्थान् ( आ ) १३१. १५ ततोस्य तुष्टो भगवान (शांयि ) ३३७.३१ ततोऽस्य दक्षिण बाहुं (वन) २७९.३८ ततोऽस्य दश्यमानस्य ( आ ) १२८.५७ ततोऽस्य खेतमा रन्धः (द्रोण) १४२.६१ ततोऽस्य धनुरेकेन ( भीष्म) ७६.४६ ततोऽस्य निशितैर्बाणैः (द्रोण) १०३.२६ ततोऽस्य निशितैर्बाण (द्रोण) १२०.४१ ततोऽस्य निशितैर्बाण (द्रोण) १६८६ ततोऽस्य पाणिना राजन् ( आश्रम) ३.६७ ततोऽस्य पार्थः सगुणेषु (कर्ण) १८. ११ ततोस्य भरतत्वं भरतः (आ) १५.३२ ततोऽस्य यज्ञविषयों (अनु) १००.१४ ततोऽस्य रुधिरं बक्वात् ( आ ) १६३.२८ ततोऽस्य रोमकूपेभ्यो (आश्व) ५८.४९ ततोऽस्य वाहान्निशितैः (द्रोण ) १२३ ३२ ततोऽस्य वाहान्समरे (द्रोण ) १७१.१६ ततोऽस्य वितते यज्ञ े (अनु) २.२३ For Private & Personal Use Only ततोऽस्य विमलं द्रौणि: ( भीष्म) ८२.३४ ततोऽस्य विशिखं (द्रोण) १२५.३७ ततोस्य वेश्माय्यजनो ( आ ) १९८.८ ततोऽस्य समये जज्ञे (उद्योग) ११८.२० ततोऽस्य सर्वद्वन्द्वानि (वन) २१२.१० ततोऽस्य सर्वाननुगान् (वन) १२० १० ततोऽस्य सारथिं क्षिप्रं (द्रोण) १५५. २० ततोऽस्य स्यन्दनस्येषां (शस्य ) २७.२६ ततोऽस्याकथयद्राजा (उद्योग) ८.३९ ततोऽस्यानुचरान् (भीष्म) ११८.४४ ततोऽस्यापत्नतस्तुर्ण (शल्य) २८.२ ततोऽस्याश्वान् शरैः (विरा) ६०.२४ ततोऽस्याः स्वागतं (शांति) ३२०.१४ ततो हतः कृतघ्नः (अनु) १११.९५ ततो हतं परैस्तत्र (शल्य) ततो हतमभिप्रेक्ष्य (शल्य) ततोह तस्य शोकार्ता (वन) ततो हता नरुरथवाजि (द्रोण) ३२.७६ ततो हतानि भूतानि ( द्रोण ) ५२.४२ ततोऽह तामिषुभि: (उद्योग) १८१.६ २३. २९ १८.३९ ६.१४ २१३ ततो हतारिः सगणः (इन) १००.२५ ततो हताश्वादवरुह्य (कर्ण) ८४.२४ ततो हताश्वादवरुह्य (द्रोण) १७६.४७ ततो हते दशग्रीवे देवा: (वन) २६१.२ ततो हत्वा दशग्रीवं लङ्कां (वन) २६१.५ ततोह स्वामनुप्राप्ता (वन) १०४.१४ ततोऽहं कार्यं सिद्धयर्थं (वन) १४८.६ ततोऽहं कृपयाऽऽविष्टो (उद्योग) १७९.३६ ततोऽहं खण्डपरशुः (शांति) ३४२.११७ ततोऽहं जामदग्न्याय (उद्योग) १८४.८ ततोऽहं तप आस्थाय (अनु) १४.१६८ ततोऽहं तं नमस्कृत्य (उद्योग) १७९.१८ ततोऽहं तस्य तद्वाक्यं (वन) १७२.१३ ततोऽहं तानापि रणे (उद्योग) १८०.३७ ततोऽहं तान्नुपान् (उद्योग) १७३.१३ ततोऽहं त्वामुपस्थास्ये (उद्योग) १३.६ ततोऽहं धनुरादाय (वन) १६७.२१ ततोऽहं धनुरादाय (वन) १६७.३८ ततोहं न करोम्येनं (आ) १६६.६ ततोऽहं नाधिगच्छामि (द्रोण ) ५३.५ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy