SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ १६८.६ १७१.६ १११.७ ततोऽराजा यज्ञसेन: (आ) ततो राजा विममृशे (शांति ) ततो राजा समुत्थाय (अनु) ततो राजा सुशर्माणं (विरा) ३२.२५ ततो राज्यं प्रदास्यामि (शांति) ३३९.८२ ततो राज्ञः कलत्राणि (शल्य) २६.९४ ततो राज्ञः कुलद्वारि (सभा) २४.११ ततो राज्ञः प्रधानत्वं (वन) १८५.३१ ततो राज्ञः सुतो ज्येष्ठः (विरा ) ६८.५७ ततो राज्ञा बहुशतै (भीष्म) ८४.४३ ततो राज्ञाऽभ्यनुज्ञातो (आश्रम) ५.१ ततो राज्ञाऽभ्यनुज्ञातो (सौप्तिक) १६.२६ ततो राज्ञा सहासीनाः (वन) २९८. २७ ततो राज्ञां चरंराप्त (मा) २००.१ ततो राज्ञो धृतराष्ट्रस्य (सभा) ७१.२२ ततो रात्रो व्यतीतायां (उद्योग) १८४.१ सतो रात्र्यां व्यतीतायां (बा) १६३.४ ततो रात्र्यां व्यतीतायां (अनु) १९.३० ततो रामः प्रादुरा (उद्योग) १७७.१६ ततो रामस्य तत्कर्म (शांति) ५०.१ Jain Education International ततो रामेण समरे (उद्योग) १४७.२४ ततो रामोऽभ्ययात् (वन) ११६.१३ १८५.५ १३२३ ततो रामो हृषितो (उद्योग) ततो रावणमभ्येत्य (वन) २७७.४६ ततो राष्ट्रस्य शान्तिहि (अनु) ३४.३ ततो रिपुघ्नं समधत्त (कर्ण) ६०.२० ततो रुक्मरथो राजन् (द्रोण) ततो रुक्मरथो राजन् ( भीष्म) ४७.५९ ततां रुदन्तीं तां दृष्ट्वा (वन) ६८.३३ ततो रुद्धे शकृन्मूत्रे (वन) १२२.१५ ततो रुद्रश्च देवी च (शत ) ४४.४३ ततो रुद्रो जटी स्थाणु (द्रोण) ५२.४३ ततो रुधिरसंयुक्त (विरा) ६८.५८ ततो रेणुः समुद्भूतः (वन) १४३.८ ततो रोषत्सर्वतो घोररूपं (आश्व) ९.३३ ततो रोषादितो जिष्णु (आश्व) ७४. २५ ततोऽचितोययो राजन् ( आश्व) ८३.४ ततोऽर्जुनः कर्ण (कर्ण) १०.६८ ततो अर्जुन: क्षिप्रमिहोपयातु (मौ) ४.३ ततोऽर्जुनगृहं गत्वा (द्रोण) ७७.११ श्रीमन्महाभारतम् । श्लोकानुक्रमणी ततोऽर्जुनः परं चक्रे (वन) ४१.२ ततोऽर्जुनः प्रत्यविध्य ( आ ) १९०.१० ततोऽर्जुनः प्राञ्जलिकं (कर्ण) ९१.३३ ततोऽर्जुनः प्रीतमना ( आ ) १३२.६० ततोऽजु नं तदा मूर्हिम ( आ ) १३२.८ ततोऽर्जुनं द्वादशनिः (कर्ण) १८.१० ततोऽर्जुनं भिन्नकटेन (कर्ण) १८.१२ ततोऽर्जुनं नागमिव (विरा) ६७.७ ततोऽज नं रणे द्रौणः (भीष्म) १०२.८ ततोऽर्जुनं वासुदेव (आ) २१८.६ ततोऽर्जुनं वासुदेवः (द्रोण) २६.२५ ततोऽर्जुनं वृष्णिवीर (द्रोण) १०२.३८ ततोऽर्जुनं शितैर्बाणं (द्रोण) १८.१३ ततोऽर्जुनं षद्भिस्था ( द्रोण ) २००.८० ५७.८ ततोऽजुनः शङ्खवरं (विरा) ३९.३६ ततोऽर्जुनः शरवर्षं (वन) ततोऽर्जुनः शरव्रातान् (द्रोण) ६१.९ ततोऽर्जुनः शरव्रातैर्नाना (द्रोण ) ३०.५ ततोऽर्जुनश्च कृष्णश्च (आ) २१६.२४ ततोऽजुनश्च भीमश्च (वन) २४८. ११ For Private & Personal Use Only २८.७ ५.३ ततोऽर्जुनश्चित्रसेनं (वन) २४६.१ ततोऽर्जुनः संत्वरितः (भीष्म) ४९.३७ ततोऽर्जुनः सप्तदश (कर्ण) ६०.८६ ततोऽर्जुनः सर्वतोधार (कर्ण) १७.५ ततोऽर्जुनः सुशर्माणं (द्रोण) ततोऽजुन स्तानामंत्र्या (मौ) ततोऽर्जुनस्तूर्णंतरं (आश्व) ७५.१६ ततोऽजु नस्त्वरमाण (वन) ४६.५२ ततोऽर्जुनस्य बाहूस्तां (शांति) ४६.४८ ततोऽर्जुनस्य भवनं (द्रो५ ) ७९. १ ततोऽजुनस्याच परैः (द्रोण) ३३.१७ ततोऽजु नेषूनिषुभि (कर्ण) १७.१५ ततोऽर्जुनो ग्रस्तधनुः (वन) ३९ ५१ ततोऽर्जुनो द्वादशभिः (कर्ण) १०.५७ ततोऽर्जुनो धनुदिव्यं (मो) ततोऽजुनो भीष्म' (विरा) ६६.१५ ततोऽर्जुनो महातेजा (वन) ४१.४१ ततोऽर्जुनो महाबाहु ( वन ) ४१.४१ ततोऽर्जुनो महाराज (भीष्म) ११६.६२ ततोऽर्जुनो महाराज (शल्य) २५.२७ ७.५४ २६० ततोऽर्जुनो मुदं लेभे (वन) ४१.४६ ततोऽर्जुनो यथावृतं (आ) २१८.७ ततोऽर्जुनो वेगवद्म (मा) २२७.५० ततोऽर्जुनोस्त्रमाग्नेयं (आ) १८३.३ ततोऽजु मोsस्त्रवीर्येण (द्रोण) २०३.३६ ततोऽर्जुनस्य भुजयो (मा) १९०.१४ ततोऽजुनो हर्षमवाप (द्रोण) १४०.२५ ततोऽर्जुनो हृष्टमना (वन) ४३.२० ततोऽर्थंगतितस्वज्ञः (शनि) १३८.४६ सतोऽयं गतितत्वज्ञः (शांति) १६७.४ ततोर्धरात्रे संप्राप्ते (सभा) २१.३५ ततो लब्धवरा प्रीता (आ) ६३.८१ ततोऽल कंस्तपो घोरं (आव) ३०.२६ ततो ललितकं गच्छेच्छान्त ( वन ) ८४.३४ ततो लाजः सुमनोभिश्च (आश्रम) १५.५ ततोऽलातेन दीप्तेन (शांति ) १७२.३ ततो लालप्यमानस्य ( आ ) १७१.४२ ततो लोकान्तकरणो (वन) २२.१० ततो लोकाः पुनः प्राप्तः (अनु.) १५५.११ ततो लोभः समभवद् (मी) ७.४६ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy