SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २८३ मीमन्महाभारतम् : : श्लोकानुक्रमणी त तु दृष्ट्वा पुरं तच्च (आ) १८५.६ तसो नातिमहान्काल: (आ) ३६.३ ततो निबध्य तां नावमदूरे(वन) १११.४ ततो निवेद्य तद्राष्ट्र (सभा) २६.१४ ततोऽनुपेतुबहवो (विरा) ६०.२३ ततो न कुलदायाद (द्रोण) २५.२३ ततो नादः समभवदिक्षु (अन) २.७६ ततो निमित्तमन्विच्छन (आ) १००.२५ ततो निवेशाय तदा स (आ) १४.१ ततीप्नुयायिभिः साधं (उद्योग) ६१.४१ ततो ऽनध्याय इति तं (शांति) ३२८.२५ ततो नादः समभवद् (शांति) २८१.११ ततो निम्न स्थल चैव (शांति)१२५.११ ततो निशाग्य गांगेय (शांति) ५०.१२ ततोऽनुव्याहृतं श्रुत्वा (शांति ३१८.१३ ततोऽनन्तरमेवात्र (आश्रम) १४.१२ ततो नादृश्यत तदा सौभ (वन) २२.३ ततो नियुक्ताः पशवो (आश्व) ८८.३३ ततो निशाया दिवसस्य (द्रोण) ५०.३ ततोऽनुबज्य गोविन्दं (उद्योग) ५३.३३ ततोऽनन्तरमेवासीद् (भीष्म) ८७.७ ततो नानाप्रहरणम्यो(द्रोण) १७८.२२ ततो निरुद्धोऽयसि (वन) १२०.१८ ततो निशायां प्राप्ताया(आश्रम) ३२.१ ततो नपतयः ऋद्धाः (द्रोण) १००.३४ ततोऽनन्तः समुत्थाय (आ) १८७ ततो नानाविधास्तत्र (आ) १५.२६ ततो निर्याय कौरव्य (वन) १६.२६ ततो निशा सा व्यगमन (आश्व) ६४.१६ ततो नृपतयो वीराः (शल्य) २.२७ ततो नन्दाप्लुताङ्गत्व (वन) ११०.२० सतो नाम स कन्यायाः (आ) ४६.२३ । । १५.९१ ततो निर्याय नगरात (उद्योग)१३५.२६ ततो निशि च राजेन्द्र (उद्योग) १८३.६ ततो नृपं पराजित्य (भीष्म) ८२.५५ ततो नमस्पशवालो (अन) १४०.३४ राता नारायण देव ब्रह्मा (आ) १८.३१ ततो निर्याय स्वपुगत (वन) २८७.१ ततो निश्चक्रमुदंव (द्रोण) २०२.६० ततो नपा: समाजहः (भष्म) १२०.३५ ततो न मम वैद्यः (सभा) ४४.४ ततो नारायण महन् (नृ) १४०.१ ततो निवत्यं संवत्तं (आश्व) ६.३३ ततो निश्चित्य मनसा (शांति) १५७.१ ततो नृपे तक्षकतेजसाहते (आ) ४४.५ ततो नमुचिहा क्रुखो (आ) २२६.२१ ततो नारायणस्तस्मात् (कर्ण)३४.१०१ ततो निवातकवचा (वन) १७२.७ ततो निषादराजस्य (आ) १३२.३१ ततो नैमिषकुज च (वन) ८३.१०६ ततोऽनयत्कृजरत्वं (शांति) ११७.४ ततो नारायणो दृष्ट्वा (अनु) १३९.२३ ततो निवातकवचा (वन) १७२.३ ततो निष्कपटक वृत्वा (वन) ११.७० ततोन्तक इव क्रुद्धः (द्रोण) ८८.१५ ततो नररथाश्वः (कर्ण) १२.२ ततो नारायणोमाया (आ) १८.४५ ततो निवातकवचा: (वन) १६६.१४ ततो निष्कसहयण (शांति) ४०.१६ ततोन्तरिक्षगो वाच । वन) ५३.२० ततो नवं रथं शुभ्र (शांति) ३७.३२ ततो नारा विनिष्कान्ता आ)१६४.१० ततो निवातकवचाः (वन) १७०.१ ततो निकान्तमागम्य(आ) १०६.. ततोऽन्तरिक्षं तत् सर्व (वन) २६१.२० ततो नरवा: श्रीमानलो वन) ७१.२१ ततो नालोकनाराचैः (वन) १७३.२० ततो निविशमानास्तान (वन) २८५.१ ततो निष्कान्तमालोक्य (आ) १०६.१६ ततोऽन्तरिक्षमावत्य (शांति) २८१.१८ सतो नवत्या नवतीमखाना आ ४ ततो ना परित्यज्य (आ) १५०.२१ तता निवृत्त: कान्तिय (मा) ७.५१ ततो मिष्ठानको घोर:(द्रोण) १२५.५० ततोऽन्तरिक्षमत्पत्य (भीष्म) १०.६३ ततो नः संप्रयातानां (शल्य) २३.२७ ततो निजध्नुरन्यान्य (कण) २१.२९ ततो निवृत्तहृदयः बन) ६२.२० ततो पिाडवा (द्रोण) १६०.४५ ततोऽन्तरिक्षादपतद (द्रोण)१७६.६० ततो मागस्य तदर्म (द्रोण) १ ततो नित्यमुपादत्त (भीष्म) ११.१७ ततो निवृत्ता कुरवः (विरा) ६७.१६ ततो निस्त्रिशमादाय (सौप्तिक) ८.४० तोऽन्तरिक्षाभगवान् (आ) २३४.७ ततो नागा रथाश्चैव (विरा) ५८.५६ ततो निद्रवशं प्राप्तो (सौप्तिक) १.३१ ततो निवतो राजेन्द्र (विरा)८२,१०० ततो नील बनोदंश (अनु) १६२३ ततोऽन्तरिक्षे च रथाव(कर्ण) ८४.२५ वतो नाज्ञायत तदा (वन) २०.४० तता निनादो भूतानां (द्रोण) ८.३३ ततो निवृत्त्य राजेन्द्र (शल्य) ३७.५५ तलो नीलोऽनल प्रहयो (ण) ३१.१६ ततोऽन्तरिक्षं ददृशे (शांति) ३.१५ सतो नाशासिषकिंचित (द्रोण) १५७.४० ततो निःपुरुष शैलं हिम (आ)३०.२१ ततो निवेरयामास पित्रे(शांति) ३२७.३२ ततोऽनुचिन्तयमहं (शांति) ३१८.३३ ततोऽन्तरिक्षे निनदो (शल्य) ५७.६८ For Private Personel Use Only www.alinelibrary.org Jain Education Intersalon
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy