SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ततस्तस्यां समुत्पन्ने (आ) १७७.४५ ततस्तस्थामनावृष्टयां (आ) १७३.३९ ततस्तस्या'बुदाभस्य (आ) १५४.२५ ततस्तस्यैव शाखायां (वन) १८८. २७ ततस्तस्योत्तरं वाक्यं (शांति) १६६.८ ततस्तस्योपसंग्रह्म (आश्व ) १७. १ ततस्तानजयत्सर्वान् ( आश्व) ४.१६ ततस्तानब्रवीद् ब्रह्मा (आश्व) २३.२१ ततस्तानब्रवीद्राजन्न (सभा) २८.१४ ततस्ता नर्तनागारादि (विरा) २४.१८ ततस्तानस्यतः सर्वान् (कर्ण) २० २७ ततस्तानि निकृत्तानि (विरा) ६४.१७ ततस्तानि महार्हाणि (वन) १५५.१ ततस्तानि शरीराणि (वन) १६२.३६ ततस्तानेव कवयः (शांति ) २६२-२७ ततस्ता नैषधं दृष्ट्वा (वन) ५५.१५ ततस्तान् परिविश्वस्तान् (वन)१५७. १ ततस्तान् परिविश्वस्तान् (वन) १८३.२ ततस्तान भेदवित्वा (शांति) ८८. ११ ततस्तांमातरा क्रुद्धाः (मा) १४.२१ Jain Education International ततस्तान्यल्प साराणि (वन) १८८.६६ ततस्तान् राक्षसेन्द्र (शांति ) १७१२५ ततस्तान् शरजालेन (भीष्म) ११४.२५ ततस्तान् सहसा (वन) २८६.७ ततस्ता: पाण्डवश्रेष्ठ (बा) २१७.२१ ततस्ताभ्यो ददावन् ( सौप्तिक ) १७.१८ यतस्तां कश्यपो दृष्ट वा (अनु) १५४.४ ततस्तां कौरव सेना ( भीष्म) ५८ १६ ततस्तां क्षत्रियामपश्यत् (श्रा ) ३.११० ततस्तां च मृग तं च (आ) ११८.६ ततस्तां पतितां दृष्ट्वा (सौप्तिक ) ११. ८ ततस्तां परिधानेन (वन) ६१.१४ ततस्तां पार्षतो दृष्ट्या (उद्योग) १८६.३ ततस्ता राजशार्दूल (उद्योग) १९९.१५ तमस्तां प्रतिजग्राह (आश्व) ५६.२४ ततस्तां भगवान्नीति (शांति) ५६.८० ततस्तां भर्तृ शोकात (वन) २८१.१ ततस्तां वीरुधं सोमं (शस्य ) ३६.३४ ततस्तांस्तेषु कुण्डेषु (आ) ११५.२२ ततस्तामनवद्याङ्गिनं (वन) ३०५.२० श्रीमन्महाभारतम् :: श्लोकानुक्रमणी ततस्तामब्रवीत कृष्णः (बन ) २६३.२० ततस्तामब्रवीत प्रीतो (द्रोण ) ५४.२८ ततस्तामब्रवीत्तत्र (शांति ) २५६.२५ ततस्तामब्रवीद्देव: (अनु) १४०.५१ ततस्तामबसं प्रीतो (वन) १६८. १ ततस्तामशिवां श्रुत्वा (वन) ३१३.३७ ततस्तामागतो वायु (आ) १२३.१२ ततस्ता मातरः सर्वाः (वन) १२७.७ ततस्ता मातरस्तस्य (शांति) ३१.३८ ततस्तामेव जग्राह (द्रोण) १५५.३० ततस्तामेव शल्यस्य (द्रोण ) १४.८१ ततस्तालकेतुर्महाधर्म (शल्य) ४१.४० ततस्तालध्वजः शूरः (भीम) १०४.१४ ततस्तालध्वजो रामज (शल्य) ३४.२ ८६. ६ ततस्ता वर्धमानस्य (अनु) ततस्तावागती दृष्ट वा (द्रोण ) ८०.५० ततस्तावुद्यतगदी गुरुपुत्रेण (आ) १३५.५ ततस्ताः सञ्जयो राजन् (क) ४६ ततस्तत्कारणं राज्ञो (आ) १००.७२ ततस्तिलोसमा तत्र (आ) २१२.९ For Private & Personal Use Only ततस्तिष्येऽय संप्राप्ते ( शांति ) ३४०.८६ ततस्तीक्ष्णाप्रदशनो (शांति ) १३८.६७ ततस्तीक्ष्णाचिरम्या (आ) २३१.१७ ततस्तीरे समुद्रस्य (वन) ८५.२३ ततस्तीर्थं वरं रामो यय ( शल्य) ४८.१ ततस्तीर्थं सरस्वत्याः (शल्य) ३७.२५ तस्तीर्थेषु पुण्येषु गोमत्य (वन) १५.२ ततस्तु कालसमये (शांति ) २६१.२६ ततस्तु कुन्ती द्र. पदात्मज (आ) १६२.४ ततस्तु कृतदारेभ्यः (आ) १६९ १३ ततस्तु कृतसन्नाहो ( आ ) १३८ १० ततस्तु कृष्णः समरे ( भीष्म) ५६ ६५ ततस्तु क्रुद्धः सुबलस्य (शल्य) २८.५६ ततस्तु क्षत्रियाः केचित् (आव) २६.१४ ततस्तु क्षीपते चैव (आश्व) १५.१३ ततस्तु चमसोद्भेदं (शल्य ) ३५.८७ ततस्तु तं वै द्विरदं (शल्य) २०.१२ ततस्तु तं वै शरमप्रमेयं (कर्ण) ९१.४५ ततस्तु तस्मिस्तु मुले (द्रोण) १४५ ९२ ततस्तु तस्या ब्राह्मण्या (आश्व) ३४.१० २७४ ततस्तु तां समारोप्य (विरा) २३. १० ततस्तु तावकं सैन्यं ( भीष्म) १०८.२२ ततस्तु तावका राजन् ( भीष्म) ६२.१५ ततस्तु तावकाः शूरा ( भीष्म) ११५.२५ ततस्तु तावका: सर्वे (द्रोण) १६८.४६ शांति ५३.३ ततस्तु तुमुलं वृष्टि (भीष्म) ६४.२५ १७.१४ ततस्तु तूर्णं समरे (शल्य) ततस्तु ते कौरव राजपुत्रा (आ) ११८.९ ततस्तु ते क्रोधवशाः (वन) १५४.२५ ततस्तु ते तद्गृह्मग्नि (आ) ४४.४ ततस्तु ते पूर्वजदेववाक्यं (आ) १६७.६ ततस्तु तेषां पुनरेव हर्षः (वन) १७७.२ तमस्तु ते राजगणा: (आ) १८७.१५ ततस्तु तैः शपर्थ (अनु) ततस्तु तौ नवमभिवीक्ष्य (अनु) ५३.६७ ततस्तु तौ पितापुत्रो (भीष्म) ६२.२० ततस्तु त्वरयन् योधा (कर्ण) ११.१३ ततस्तु दुर्मदश्चैव (द्रोण ) १५५.३७ ततस्तु द्र. पदानीकं (द्रोण) १६८.२६ ६४.४२ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy