SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ततस्तं निश्चितात्मानं (सभा) २३. १ ततस्तं निहतं दृष्ट्वा (वन) २०६. १५ ततस्त नृपतिश्रेष्ठ (शांति) ३७२० ततस्तं नृपशार्दूलं (भीष्म) १७.१६ १७६.१३ ७२.८८ ततस्तं पितरश्तात (आ) ततस्तं पुत्रशोकेन (द्रोण ) ततस्तं प्रेषयामास राजा (आ)४२.२७ ततस्तं बुबुधे देव: (उद्योग) १२० १७ ततस्तं ब्राह्मणं तत्र ( आ ) १५७.१६ ततस्तं ब्राह्मणं ताभ्यां (वन) २१४.१४ ततस्तं ब्राह्मणं दृष्ट्वा (अनु) ११६.८ ततस्तं भगवान्धर्मो (शांति ) २७२.१९ ततस्तं मणिभद्रस्तु (शांति ) २७१.२० ततस्तं मतमाज्ञाय (उद्योग) ६७.६ ततस्तं मतमाज्ञाय (उद्योग) ८३.१४ ततस्तं मारुतं घोरं (वन) १८८.८५ ततस्तं मेघसंकाशं (द्रोण) १७३.४४ ततस्थं रथनिर्घोषं (वन) ७३.३ ततस्तं रथमास्थाय (वन) २७२.१४ ततस्तं रथमास्थाय (शांति) २८२.६ Jain Education International १९१.१३ ततस्तं लोभयामस कामं ( आ ) ५०. २४ ततस्तं वचनं प्राह (शांति) ३४५.२ ततस्तं वरदं शूरं युवानं (वन) २२६.३ ततस्तं वारणं ऋद्ध: (आश्व) ७६.१२ ततस्तं वै विमन स (उद्योग) १७८.३२ ततस्तं वैष्णवे शूरं (वन) २९१.६६ ततस्तं शरवर्षेण (द्रोण) ततस्तं षडधिष्ठानं (अनु) ततस्तं समुपास्थाय (वन) ततस्तं हृष्टमनसं (वन) ततस्तमजितं जेतु ं (सभा) ततस्तमति कोपेन (वन) ततस्तमपरं विप्रं याचे (अनु) ७०.१७ ततस्तमपि कौन्तेय: (आश्व) ८३.९ ततस्तमपि कौन्तेयः (विरा) ६१.४२ ततस्तमः प्रादुरभूदजुन (द्रोण) १०.२३ ततस्तमब्रवीच्छंख: (शांति) २३.४२ ततस्तमभ्यगाद्राजन् (शांति ) १७१.२९ ततस्तमभ्यनुज्ञाप्य (शल्य) ५३. १५ ततस्तमाश्रमं रम्यं (वर) १४५. २६ ८६.११ १३६.१३ १६१.३४ २३. ३५ २०६.१४ श्रीमन्महाभारतम् : : श्लोकानुक्रमणी ततस्तमाश्विनावृचतु: ( आ ) ३.७१ ततरतमासाद्य महाजनी (वन) २३. ८ ततस्तमिषुजालेन (द्रोण) ततस्तमुपसर्पन्ति (शांति) ततस्तमेकं बहवः (भीष्म) २५.३७ २१६.१० १६.८४ ततस्तमेव शरणं (वन) १०८.१२५ ततस्तयोदशस्यान्ते तस्य (विश) ३१.४ ततस्तयोमिथस्तव विरोध (आ) ७८.७ ततस्तयोर्युद्धमतीव (कर्ण) ८२.३१ ततस्तयोर्वधेनाशु (शांति) ३४७.७१ ततस्तयोः शरीरे दूँ (आ) १२७.२४ ततस्तव भविश्रीयं (उद्योग) ११६.६ ततस्तवभृथस्नातं (सभा) ४५.४० ततस्तव सुतादिष्टा ( भीष्म) ११५.१३ ततस्तव सुतो राजन् (द्रोण) ९०.५ ततस्तव सुतो राजन् (भीष्म) ८०. ३ ततस्तव सुतो राजन् (शल्य) ३२.६३ ततस्तस्मादपाक्रम्य (शांति) १०. २४ ततस्तस्मादवप्लुत्य ( भीष्म) ५४.४२ ततस्तमाद्भयान् (शांति ) १३८. १२५ For Private & Personal Use Only ततस्तस्मिन्क्षणे कर्ण: (आ) १३६.३७ ततस्तस्मिन्क्षणे ( भीष्म) ११८.३७ ततस्तस्मिन् क्षणे ( सौप्तिक ) ११.४ ततस्तस्मिन्गिरिवरे ( आ ) १७३.१२ ततस्तस्मिन्गिरिश्रेष्ठं (आ) १७३.३३ ततस्तस्मिन्दिवं याते (अनु) ७०३० ततस्तस्मिन्द्विजश्रेष्ठ (आ) ३२.१ ततस्तस्मिन्निपतिते (उद्योग) १८२.२९ ततस्तस्मिन्परित्राण (द्रोण) १५१.२५ ततस्तस्मिन्पुरे राष्ट्र (आ) १७३.४२ ततस्तस्मिन्पुरे लोका (आ) १४१.१३ ततस्तस्मिन्प्रत्ते तु (वन) ८३, ११८ ततस्तस्मिन् बाणवर्षे (उद्योग) १८१.१५ ततस्तस्मिन् भये घौरे (वन) २३१.१२ ततस्तस्मिन्महाघोरे (शांति) २०७.४६ ततस्तस्मिन्महाबाहो (शांति) २०७.१२ ततस्तस्मिन् मुहूर्ते (शांति) ३३७.१७ ततस्तस्मिन्संप्रवृत्तं (अनु) ८५. १०० ततस्तस्य गिरेः शृङ्ग (आ) ३०.३० ततस्तस्य च तेषां (भीष्म) ११८.५४ २७३ ततस्तस्य तदा राजा (आ) ७४.११९ ततस्तस्य नगस्थस्य ( आ ) १३३.८ ततस्तस्य नरेन्द्रस्य ( आ ) १६७.३३ ततस्तस्य नरेन्द्रस्य ( द्रोण ) १४६.१३० ततस्तस्य प्रभावात्ते (अनु) ५१.४० ततस्तस्य मखं देवा (शांति) २८३२०. ततस्तस्य महाशोक:' (सौप्तिक ) ११.२ ततस्तस्य महाराज (वन) ११६.१५ ततस्तस्य रथोधस्य (द्रोण) ६६.१४ ततस्तस्य वचनान्मया ( आ ) ३.१६५ ततस्तस्य वचः श्रुत्वा (आश्रम) ३३.२० ततस्तस्य वियोगेन ( द्रोण ) १४३.२४ ततस्तस्य शरीरं तु (आ) १२७.१८ ततस्तस्य समुद्रस्य (आ) ततस्तस्या: करी (विरा) ततस्तस्याज्ञया राज्ञो (ब) १७३.११ ततस्तस्याभवच्चिन्ता (अनु) १६.६६ ततस्तस्यां महाबाहो (द्रोण) ८२.२३ ततस्तस्यां विद्युत: (द्रोण) १७६.२५ ततस्तस्यां स भगवान् (शल्य) ३५.४८ १८.२८ २०.३० www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy