SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ बीमामहाभारतम् । : श्लोकानुकमणी २१ चूर्णीकृतापविः च यज्ञ(शांति)२८४.६६ चेतसा सर्वकमाणि (भीष्म) ४२.५७ चेदिराजोऽपि समरे (भीष्म)११६.२३ चोदयामास तदव (शांति) ३१.२७ च्युतादेवमनुष्येभ्यो (शांति) १०६.२५ चूयमानेऽश्मवर्षे तु (वन) १७१.३ चेतोमन्ति च सामानि (वन) ६६.६० चेदीनामाधिपत्ये च (सभा) ४५.३६ चोदयामाश तस्यायें (वन) २७८.१८ च्युता स्म राज्यावनवास (वन) २६५.४ चेकितान उपासंग धनु(सभा) ५३.६ चेत्त्वं धर्म विजानासि(सभा) ४१.२२ चेदीश्च नृपशार्दूल (शल्य) २.२३ चोदयामास तानश्वान् (भीष्म) १०६.४५ च्यवनः कृतवानेतावा (अनु) १५६.३२ चेकितानं तथाभूतं (भीष्म) ८४.३३ चेदयश्च महाभागा (कर्ण) ४५.१५ चेरुरुच्चावचाकारान (वन) १४३.५ चोदयामास दाशार्हो (द्रोण) १५६.४८ च्यवन दीप्ततपसं (आ) ६६.४५ चेकितानं रणे यत्त (भीष्म) १११.५३ चेदयश्च महाराज (द्रोण) १२५.५३ चेतं तदा ते त (आ) १५७.४ चोदयाश्वानसंभ्रान्तः (शल्य). २४.१६ च्यवनः सममुप्राप्य (अनु) ५२.१. चेकितानः शिखण्डी (शल्य) ३.४० चेदयश्च महेष्वासा (द्रोण) १८६.३३ लापहारं कुर्वाणास्त (कर्ण) ४४.२ चोदयाश्वान् भृशं (द्रोण) १४५.३ च्यवनस्य च दायादः (आ) ५.६ चेकितानश्च बलवान् (कर्ण) ३०.२८ चेदयेश्चैव मत्स्याश्च (आश्रम)३६.३४ चेष्टतो विविधाश्चेष्टा (द्रोण) १९२.११ चोदयाश्वान् हृषीकेश (कर्ण) ६५.१३ व्यवनो जमदग्निश्च (अनु) १०६.६६ चेकितानश्च विक्रान्तो उद्योग ३. चादकाशिकरूपाणा (उधाग) १९६.२ कि चोदयाश्वान हषाकश विण ६.१५ चेकितानस्ततः कुद्धः (भीष्म) ८४.२६ चेदिकाशिकरूपेषु (भीष्म) ४७.४ चेष्टा वायुः खमाकाश (शांति)१८४.४ चोदयावान् हृषीकेश (कर्ण) ८६.२२ छत्रप्रदानेन गृहं वरिष्ठ (अनु) ५७.३५ चेदिकाशिकरूषाणां (भीष्म) ११६.७५ चेकितानस्तत: खङ्ग (भीष्म) ८४.२८ चैत्यकस्य गिरेः शृङ्ग (सभा) २१.४५ चोदयाश्वान् हृषीकेश (द्रोण) १६.२ छत्राकृतिशीर्षा मैधौः (शांति) ३३५.११ चेदिकेकयपञ्चाला (कर्ण) ४८.२१ चेकितानस्तु वाष्णेयो(भीष्म) ८४.२० चेकितानः स्वसैन्येन (उद्योग) १९६.२३ चेदिपञ्चालपाण्डू (द्रोण) चैत्यद मावमदंश्च रोध:(शांति)५६.६३ चोदयाश्वान हषीकेश (द्रोण) ८६.१ छत्र सुच्छत्री विख्यातो(अनु)१७.१३१ ३२.४१ चंत्ययूपङ्किता चासीद् (आ) १४.२६ चोदितस्तु महेन्द्रण (अन) २६.२२ छत्र हि भरतश्रेष्ठ यः (अनु) ८६.१५ चेकितानो घष्टकेतुर्य (द्रोण) २६.५४ चेदिपं धृष्ठकेतु च (द्रोण) ३.५ चंत्या हि पौर्णमास्यां (अश्व) ७२.४ चोदितो बासुदेवस्तु (सभा) १६ छत्राणि चापविद्धानि (कर्म) १९.४६ चेकितानोऽनुविन्देन (द्रोण) १४.४८ चेदिपश्चित्रकेतुश्च (भोष्म) ६५.४१ चैत्याश्चते बहुविधा. (वन) १२५.१७ चोलापाण्डयावपि द्वारं (सभा)५२.३५ छत्राणि बाल छत्राणि बालव्यजनानि (द्रोण)१६३.२२ चेकितानोऽपि संरब्धः (भीष्म ) १५.६२ चेदिपो वासुदानाश्च (भीप्स) ६५.२४ चैत्र त नियतो मास (अन) १०६.२३ चौक्ष चोक्षजनाकीर्ण (शांति) ११८.१३ छत्राणि बालव्यजनानि (कर्ण) ४४.. चेकितानो महाबाह (भीष्म) ६६.१२ चेविभिस्तु सपञ्चाल(भीष्म)११५.२६ पद्यश्च चेकितानश्च (टोण) ५.४१ चौरे कृतघ्ने विश्वासो (उद्योग) ३६.७५ छत्राणि बालव्यजनानि (कर्ण) ६४.१२ चेतना बन्धुरश्चारु(शांति) २३६.१० चेदिराजकुले जातस्त्यक्ष (सभा) ४३.१ चंद्यश्च चेकितानश्च (उद्योग) १४१.२६ च्यवनं च सुकन्यां च (यन) १२४.२ छत्रादिषु विशेषेषु (शांति) ३२०.२२ चेतनाचेतनस्यास्य (उद्योग) ६१.१२ चेदिराजं च विक्रान्तं (द्रोण) ११.१३ चैलानि विव्यधस्तत्र (आ) १८८.२३ च्यवनस्याश्रमे गत्वा (वन) १०२.४ छवादिषु विशेषेषु (शांति ) ३२०.१६४ चेतनारहितं काळं (सभा) ४१.८ चेदिराजस्तु संक्रडो (भीष्म) ४५.४० चोदयन्तश्च सैन्यानि (द्रोण) १६३.२१ च्युतं तु गौतम स्थानात (विरा) ५७.२४ छत्रराभरणवस्त्र(द्रोण) १८७.४८ चेतनेन समेतस्य (शांति) ३०८.१८ चेदिराजोऽपि तञ्छु त्वा(सभा)२९.१२ चोदयन्तो हांस्तूर्णं (द्रोण) ८६.३१ च्युतः स्वराज्यावनवास(बन)२९७.२७ बैश्च बहुधा छिन्नः(भीष्म) ११४.१७ For Pc SPersonal use Doly,
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy