________________
धीमन्महाभारतम् :: श्लोकानुकमनी
२२७ गान्धारी हतपुत्रेयं (आश्रम) ३.३२ गां खुराने स्तथा राजन (शांति)५३.२३ गायन्त्यथ च नृत्यन्ति (कर्ण) ४४.१२ गावः प्रतिष्ठा भूतानां (अनु) ८१.२१ गावो ममनः प्रणुदन्तु (अनु) ७६.११ गान्धारीसहिताचव (शल्य) ६४.३७ गांव मधुपर्क च (सभा) ५.१५ गायन्त्यारण्यके विप्रा(शांति)३४२ ६८ गावल्गणिरिदं धीमा (आ) १.२२२ गावो महाः पुण्याश्च (अनु) ११.२ गान्धारी सहितो (आश्रम) १५.२ गां चैव समनुशाय (शांति) ३२६.७ गायामि नृत्याम्यथ (विरा) ११.८ गावल्गणिः सञ्जयः (उद्योग) २३.३ गावो मामुपतिष्ठन्तु (अनु) ७८.२३ गान्धारे युधि विक्रम्य(द्रोण) १४,४६ गांप्रदयास्त्वौरसाय(उद्योग) ३५.२६ गा रक्षन्तं बने दृष्ट्वा (आ) ७६.२८ गावल्गणिस्त तत (उद्योग) ५०.१० गावो यज्ञस्य हि फलं (अन) ७८.५ गान्धारे श्रण राजेन्द्र (उद्योग) १६५.१७ गां विन्दता भगवता (आ) २१.१२ गारुडं च महाव्यूह (भीष्म) ५६.२ गावल्गणेऽत्र का (उद्योग) ६६.४ गावो राष्ट्रस्य कुरुभिः (विरा) ३७.५ गान्धाय हमनज्ञातः स्वयं(माधम) ८.८ गां पुरस्कृत्य राजेन्द्र (उद्योग)१७८ २६ गान पत्राः पतन्त्यु (उद्योग) १२६.१० गावल्गणे बहिन (उद्योग) ७.४ गावो लक्ष्म्याः सदा मूलं (अनु)५१.२५ गान्धार्याः क्रोधदीप्तायाः(पल्प) ६२.४१ गामप्येका कपिला (अनु) ७१.५१ गार्हस्थ्यं खल द्वितीय(शांति) १६१.१० गावल्गण सजय (उद्योग) २३.६ गावो लोकांस्तारयन्ति (अनु) ७१.५२ गान्धार्याः क्रोधदीप्ताया(शल्य) १३.२७ गामश्व वित्तमग्न वा (अनु) २२.३९ गाहस्थ्य र याज्याश्च (आश्व)७.१० गावः शरण्या मताना (अ) Eye गाश्च भूमि च वित्त (अनु) ८४.४१ गान्धार्या व दुर्मेधा: (भीष्म) ८६.७ गामाविश्य च भूतानि(भीष्म) ३६.१३ गार्हस्थ्यं धर्ममखिलं (अनु) १७.१
गावश्च बहुलास्तत्र न(विरा) २६.२२ गाश्च शुश्रूषते यश्च (अनु) ८१.३३ गान्धार्या धतराष्ट्रण(उद्योग) १५०.७ गांभीर्याद्धि समुद्रस्य (कर्ण) ४१.४८ गाहस्थ्य धर्ममाश्रीत्य (अनु) १७.४
प्रतिष्ठा विश) ४७.४ गाश्च संकीर्तयेन्नित्यं (अन) ७६.१८ गान्धार्यपि वरारोहा (आ) ११०.१८ गायतां पर्वतेन्द्रस्य (आश्व) ५६.१० गार्हस्थ्यस्य च धर्म (शांति) २६८.२
गावः सुरभिगन्धिन्यस्तथा (अनु) ७८.५
गाश्चैव महिषीश्चंव (आश्व) ८५.३३ गान्धार्याश्च पधाया (आश्रम) ३६.१३ गायत्री छन्दसामादि (आव) १.७ गाहस्थप्ते मोक्षध मंश्च (अनु) १४१.६१ गाव: सवर्ण तथा अन) .३३
गाहमानमनीकानि (शल्य) ४.२३ गान्धार्याश्च यथा पुत्रा (आ) २०३.२ गायत्री पठते यस्तु योनि(वन) ८५.३० गार्हस्थ्येप्यथवा बाल्ये (वन) २००.३
गारस्तेजः परं प्रोक्तमिह (अन) ८३५ गाहमानमनी कानि (द्रोण) ११.४२ गान्धार्याश्च हृषीकेश(उद्योग) १२४.५ गायभित्यमानश्च (अनु) १४.२५२ गालवं बैनतेयोऽथ (उद्योग) ११६.१ गावस्तेजो महहिव्यं (अन) १.१७ गाहमानमानीकानि युध्य (शल्य) ५.४ गान्धार्याश्चैव तेजस्वी (आश्रम)३६.१५ गायनाख्यानशीलाश्च (विरा) ७२.२६ गालवस्तं तथेत्यु (उद्योग) ११६.११ गावः स्वर्गस्य सोपानं (अनु) ५१.३३ गाहमानमनीकानि (द्रोण) ४२.२ गान्धार्याश्चव नृपते जातं (आ) १२४.३ गायना नर्तकाश्चैव (अनु) २३.१५ गालवस्तु वचः श्रुत्वा (उद्योग)११६.२ गाव दत्त्वा गोवती (अनु) ७६.१६ गाहमानस्त्वनीकानि (द्रोण) १००.३२ गान्धार्याश्चव राजेन्द्र (आश्रम) ३.३५ गायनो हसनश्चंव (शल्य) ४५.६७ गालवस्त्वभ्यनुज्ञाय (उद्योग) ११६.२४ गाव पश्याम्यहं नित्यं (अन) ७५.२४ गिरं तां मधुरा अ त्वा (शांति)१७०.१ गान्धार्या सह नार्यस्तु (आश्रम) ३२.३ गायन्ति चतुरो वेदा (द्रोण) १४६.२२ गालवोऽपि सुपर्णन (उद्योग) ११६.२१ गावो नवतृणानीव (अनु) ३६.६ गिरयः पर्वताश्चव (आश्व) २७.२० गान्धार्या सहितो (आश्रम) ३७.११ गायन्ति चाप्यवद्धानि (कर्ण) ४०.२८ गालवो विमशन्नेव (उद्योग) ११८.२ गावो भतं च भव्यं च (अन) ७५.६ गिरा नाश्वासयस्यद्य (वन) १४.५६ गाग्वास्तिव वै नाथ (शल्प) ६३.५२ गायन्ति त्वा गायत्रि(शांति) २८४.७८ गावः पवित्राः पुण्याश्च (अनु) ८१.४१ गावो ममाग्रतो नित्यं (अनु) ५०.३ गिरिकायाः प्रयच्छा (मा) ६३:५५
FOC PE 3 PSOE U Daly