SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: श्लोकानुनी २२१ गव्ये विषाणकोषे च (आ) १३५.२४ गाण्डीवं च धनुर्दिव्यं (उद्योग)१६६.२० गाण्डीव वसते (भीष्म) २५.३० गान्धर्व नारदो वेद (शांति) २१०.२१ गान्धाराश्च यया धृत्या कण) ७९.४ गहनं भवतो राज्य (शांति) ८२.४१ गाण्डीवं च महागाढं (विरा) ५.११ गाण्डीवस्य च निर्घोष (उद्योग) १४२.७ गाग्धर्वशास्त्रं च ते अनु) १०४.१४६ गान्धाराः सिन्धु (भीष्म) ५१.१ गहनेऽग्निरिवोत्सृष्टः (भीष्म)१०६.११ गाण्डीवं ज्यां च बाणा(कर्म) ६०.६२ गाण्डीवस्य च निघोषः (द्रोण )३०.३२ गान्धर्वेण विवाहेन (आ) १७२.१६ गान्धाराः सिन्धु (शाति) १०१.२ गह्वरं प्रतिभात्येतन्मम(अनु) १६.८ लिभारत ) 12 गाताव तु धनुदिव्य (महा) १.३४ गाण्डीवस्य च शब्देन (विरा) ४६.१६ गान्धवों राक्षसाचव (आ) ७३.६ गान्धारि परितुष्टो (आथम) १८.८ गान्धारि पारतुष्टा (जात्र गाङ्गेयं पञ्चवि (भीष्म) ११६.४६ गाण्डीवं दिव्यकर्मा (द्रोण) १०५.३२ गाण्डीवस्य तु निर्घोषो (द्रोण) ३०.३३ गान्धारराजपुषस्तु (माश्व) ८४.१४ गान्धारामा गाङ्ग यं वार्युपस्पृश्य प्राणा(यन)३ ३५ गाण्डीवं धनुरादाय (आ) २२५.३२ गाण्डीवाद्धि तदा (वन) १७०.२३ गान्धारराजपुत्रोऽभून्छ(आ) ६३.११२ गान्धारा किल पर गाङ्ग यमणु नेनाजो (अनु) २६.२ गाण्डीवं धनुरादाय (वन) ३६.६ गाण्डीवास्त्रप्रणन्नां (वन) १७३.५६ गान्धारराजं शीघ्रास्त्रम(शल्य) ३.३६ गान्धारी प पूषा पवार गाङ्ग यशरनुन्नानि (भीष्म) ५२४८ गाण्डीवं धारयन् धीमान्(द्रोण)१०.२० गाडीवोत्थं दहेताजी (उद्योग)५२.१७ गान्धारराजरचितं (वन) ३१२.२३ गान्धारी प महाप्रज्ञा (माश्व) ५२.२८ गाङ्गयस्त्वववीत (भीष्म) १०६.४६ गाण्डीवं व्याक्षिप (द्रोण) १२६.३८ गात्रसंस्पर्शसंबद्धा (वन) ३८.१० गान्धारराज शकुनि (द्रोण) १९३.६ गान्धारी च महाभागा(बा) १५७.१५ गाङ्ग यो धन्विनां (उद्योग) १६०.७६ गाण्डीवं स क तथा (उद्योग) १४१.३१ गात्राणि गात्ररस्याहं (अनु) ४०.४७ गान्धारराजः शकुनि (सभा) ५८.१३ गान्धारी च महाभागा (आश्रम) ४.३ गाङ्गयो भगदत्तश्च (भीष्म) १६.३६ गाण्डीवमाश्रयं कृत्वा (वन) ३६.२६ गात्राणि वाससी व (विरा) १७.३ गान्धारराजः शकुनि (उद्योग) २६.४६ गान्धारी चंव कुन्ती (आश्चम) गाङ्ग यो रथीनां श्रेष्ठः (भीष्म) १०३.२ गाण्डाव मुक्ताश्च (वन) २६८.१८ गात्राभ्यन्तरगो भत्वा (द्रोण) २६.२४ गान्धारराजः शकुनि (उद्योग) ३०.२६ गान्धारी चंब धर्मज्ञा (आश्रम) ५.५ गाढविद्धावुभौ कृत्वा (द्रोण)१४६.६६ गाण्डीवमुक्ता विशिखा:(वन) १७२.२ गाथामप्यत्र गायन्ति (सभा) ४१.३६ गान्धारराजः शकुनिः(उद्योग) १६५.७ गान्धारीतु जलाधारी(आश्रम)३७१७ गाणपत्यमवाप्नोति (वन) ८३.१७८ माडीवमुक्तैः कुपितो (कर्ण) १७.२२ गाथाश्चाप्यत्र गायन्ति (अन) ८८.११ गान्धारराजः शकुनिः (स्त्री) २४.२३ गान्धारी त्वय शुश्राव(आ) ११०.१३ गाण्डीवघोषः स्तन (भीष्म) ५६.१०८ गाण्डीवमुक्त जगरिवो(कर्ण) ८६.५५ गाथाश्चाप्या बौद्धि (शांति)२६६.६८ गान्धारराजसहित (प्रा) १.१४८ गान्धारी वेव धर्मज्ञा (आश्रम) ३.७७ गाण्डीवधन्वा च (वन) २३६.२० गाण्डीवमुक्तस्तु सुवर्ण (कर्ण) ९४.२६ गादेनं कोऽद्य मा पाप(शल्य) ३३.५४ गान्धारराजस्तु (शल्य) २३.३० गान्धारी पुत्रशोकातो (स्त्री) १०." गांडीवधन्वा प्रसभं (कर्ण) ६४.१६ गाण्डीवमुद्यम्य भवां (द्रोण) १८०.१७ गाधिर्नाम महानासी (शल्य) ४०.१२ गान्धारश्च सुवासच (अनु)१७.११७ गान्धारी पुत्रशोकार्ता (आश्रम) Ek गांडीवप्रभवाः कर्ण (द्रोण) १३६.११३ गाण्डीवमुपसंगृह्य बभूव (आ)२२५-२० गाधेन चोत्प्लवन्तश्च (कर्ण) ४६.८५ गान्धारा सहस्त्रेण (कर्ण) ९५.६ गान्धारी मातरं (आश्व) ८४.२३ गाण्डीवप्रेषिताबाण (द्रोण) ७६.१२ गाण्डीवविस्फरितशम्द(उद्योग)२६.२५ गाधेदुहितरं प्राप्य (अनु) ५६.११ गान्धारान् काशिराज (मी) ६.१२ गान्धारी विगत क्रोधा (स्त्री) १५.३२ गाण्डीवं च धनुर्दिव्यं (द्रोण) ७६.२० गाण्डीवशब्दं तमथो (भीष्म)५६.११८ गाधोदके मत्स्य इव(शांति) १७५.१२ गान्धाराः शकुना: (द्रोण) २०.११ गान्धारी सर्वधर्मज्ञा (आश्रम) ३.१२ www.janelibrary.org 5 Rese
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy