SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: श्लोकानुकमणी क्षत्रियास्ते महाराज (कर्ण) ५२.१ क्षन्तव्यं पुरुषेणेह (वन) २६.३२ क्षमा तितिक्षा दम (उद्योग)१४६.३४ क्षमावाननपत्यश्च सत्यवा(वन)२६३.७ क्षयरतः शोणितं (द्रोण) १४८.५० क्षत्रियेण धनुर्नाम्यं स (कर्ण) ५५.३४ क्षन्तव्य मेव सततं (वन) २६.४२ क्षमा सेजस्विनां तेजः (वन) २६.४० क्षमावान्निरमर्षश्च (उद्योग)१३३.३३ क्षरन्त इव जीमूता (भीष्म) १६.३१ क्षत्रियेण हि हन्तव्यः (उद्योग) ५२.१६ क्षन्तुमर्हसि मे ब्रह्मन् (आ) ११.७ क्षमा दमश्च सत्यं (उद्योग) ६.३५ क्षमावान् रुपसम्पन्नः (अनु) १०६.१५ भरन्त इव जीमूताः (उद्योग)१६६.३२ क्षत्रियेणाभिजातेन (आ) १७४.१४ क्षन्तुमर्हसि मे विद्वान (वन) २०६.२० क्षमा दमश्च सत्यं च (विरा) ५८.८ क्षमा वै साधुमायाति (शांति) १०२.२६ क्षरन्त इव नागेन्द्राः (विरा) २६.५ क्षत्रियेभ्यश्च ये जाता (आ) १३७.१४ क्षपयामास तं कालं (आश्व) १०.३२ क्षमा धर्मः क्षमा यज्ञः (वन) २६.३६ क्षमा सत्यार्जवं शौच (वन)-२०७.८४ क्षरन्ती सततं क्षीरं (उद्योग) १०२.२ क्षत्रियेषु न विश्वासः(शांति)१३६.१७ क्षपयामास तीव्रण तपसे (आ) ४०.४ क्षमा धृतिरहिंसा च (शांति) १६०.१५ क्षमा स्विछ यसी तात (वन) २८.३ क्षरन्तो रुधिरं देहे (शल्य) १७.६१ क्षत्रियेष्वाधितो धर्मः(अनु) १५२.१८ क्षपयित्वा तु तं कालं (शांति) २७६.१८ क्षमा धूतिरहिंसा च (आश्व) ३८.३ ।। क्षमिणं तादृशं तात (वन) २८.१३ क्षरन्निव महामेघो (द्रोण) ९२.११ क्षत्रिय सशयः कस्मा(शांति)१३०.२६ क्षपयिष्यति नः (उद्योग) १४३.३६ क्षमा धुतिरहिसा च (आश्व) ४८.७ क्षमिष्ये क्षिपमाणाना(शांति)१७७.४३ क्षरो भवत्येष यदा (शांति) ३०७.१९ क्षत्रिय संगत नास्ति (शांति) १३६.१६ क्षपयिष्यति नो राजन (उद्योग)५४.१४ क्षमा धतिरहिंसा च (उद्योग) ६३.१४ क्षमदशक्तः सवस्य (उद्योग) २६.६० क्षात्रधर्म पुरस्कृत्य (द्रोण) १८६.६२ क्षत्रियः सह योश्नीयाद् (अनु)१३६.२२ क्षपितं पाण्डपुत्रेण(द्रोण) १८५.२१ क्षमानुकम्पा कारुण्यं (शांति) १०.३ क्षयदयोऽयं सुमहान् (उद्योग) ६७.२२ क्षात्र धर्म महाराज (वन) ५२.१४ क्षत्रियो नास्ति तस्या (आ) १६७.२४ क्षमं च मन्यसे युद्धं (द्रोण) ९४.३२ क्षमा ब्रह्म क्षमा सत्यं (वन) २६.३७ क्षयं जगाम सा (शांति) १३८.११५ क्षात्रमिणमप्याजी (अनु) २३.२५ क्षत्रियोपनिवेशाश्व (भीष्म) ६.६७ क्षमं चेदिह वक्तव्यं (आश्व) ५८.१५ क्षमामि ते सर्वमेव (द्रोण) १६७.४२ क्षयं नीतं कुलं दीप्तं (आश्रम)२६.३३ क्षात्रधर्मेण निर्जित्य ततो (आ) २.८७ क्षत्रियो ब्राह्मणाचारो (वन) ११५.४१ क्षममाणं नृपं नित्यं (शांति) ५६.३६ क्षमारित्रां सत्यमयीं (शांति) ३२६.३६ क्षयं नीता हि पृतना(भीष्म)१०७.६५ क्षात्रधर्मो महारौद्रः (शांति) २२.५ क्षत्रियो यज्ञशिष्टाशी (शांति) २१.१४ क्षमयन्तं तु राजनां (विरा) ६८.६३ क्षमावतामयं लोकः (वन) २६.४३ क्षयं नीतोऽस्मि (भीष्म) ५०.१२ क्षात्र देववतं कीट (अनु) ११९.३ क्षत्रियो रक्षण धृति(अनु) ६०.३ क्षमया क्रोधमुद्दिन्द्यात् (शांति)२७४.२ क्षमावन्तं हि पापात्मा(द्रोण)१९८.२७ क्षयं नीतोऽस्मि (भीष्म) १०७.२१ क्षाणि वैश्यानि च (शांति) ६२.४ क्षत्रियो वा महाभागे (अनु) १४३.१३ क्षमया तिष्ठते राजन् (शांति)१६३.८ क्षमावन्तश्च धौराश्च (अनु) २३.८८ क्षयं मनुष्यदेहानां (भीष्म) ६२.७ क्षात्रावाद्विपुलादप्रमेया(शांति)६४.२० क्षत्रियो वृत्तिसंराधे (शांति) १३०.२० क्षम वा यदि ते श्रद्धा (सभा) ४५.२० क्षमावन्तो निराकारा:(उद्योग)३८.१५ क्षयं शोक प्रकुर्वाणो (शांति) ३६.१८ क्षात्राद् बलाद् ब्रह्मबल (आश्व)६.३७ क्षत्रियोऽहं न जानामि(शांति)१९९.४२ क्षमाशीला पुरा भूत्वा (स्त्री) १४.१२ क्षमावन्तोऽवहन संख्ये (द्रोण) २३.२६ क्षयाश्चैवास्य देवेश (शल्य) ३५.७१ क्षात्रेण च बलेनास्य (आ) १३८.७५ क्षन्तव्यं पुत्रधर्मो हि हतो(आ) ४१.२२ क्षमस्व न चिरादिन्द्र (शांति)२२७.६७ क्षमा वशीकृतिलोंके (उद्योग) ३३.५० क्षयाय धार्तराष्ट्राणां (विरा) ५०.१५ मात्रेण धर्मेण परा (शांति) १२.३८ क्षन्तुमर्हसि मे देव (उद्योग) १०५.२८ क्षमाकालांस्तु वक्ष्यामि (वन) २८.२५ क्षमावांश्चानहंवादी (अनु) १४७.१६ क्षये तस्मिन् महा (भीष्म) ११८.५ क्षान्तमेव मया राजन्गुरुमै (वन)६ २२ For Private Personel Use Only wwwjanelibrary.org Jain Education Intersalon
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy