________________
श्रीमन्महाभारतम् । लोकानुकमची
२०६
कशपक्ष ग्रहं चैव (द्रोण) १३२.१५ केशवो भरतश्रेष्ठ (शांति) २०७५ के सदस्या बभूवश्च (आ) ५३.२ कैलास पर्वतं गत्वा वन) १०८.२६ कोटयवाप्रतिवीराणां (कर्ण) ३३.२४ कैशपक्ष परामर्श द्रोपद्या (स्त्री) १५.१८ केशाकशि समालग्ना (शल्य) २३.५२ केसरोत्करसंमित्रम(वन) १४६.८१ कैलास पर्वतश्रेष्ठं (वन) १०६.१७ कोटराग्नियथाऽशेष समूल (वन) २.३० केशपक्षे परामष्टा (आषम) १७.१३ केशाकेश्यमवयुद्धं (वन) २८४ ३७ के स्विदेनं वारयन्ति (उद्योग) ५०.३ कैलासं प्रस्थितां चैव (अनु) १५५.२३ कोटिकास्यवचः श्रुत्वा (वन) २६७.२ केशमांसा स्थिसंपूर्णा स (शांति)९५.४२ केशान जानाम्यहं कतुं' (विरा) ६.१८ कैकेयेन च विक्रम्य (कर्ण). ६.१९ कैसासं मन्दर हैम सर्वा(अन) १६.५४ कोटिकोटिकता प्रदाद् (आश्व)८६.२० के लोका युध्यमानानां (शांति) ९८.१ केशान्नियम्य यलेन (शल्प) ६४.५
कैकयो धृष्टकेतुश्च (भीष्म) १६.२१ कैलासशिखरप्रस्यैनं (आ) १८५.१६ कोटितीर्थमुपस्पृश्य (वन) ५३.१७ केश लोन् नखाम (शांति) २४४.२७ कशा स्थिकलिले भीमे (अनु) १४१.१४
कैकेयो घृष्टकेतुश्च (भीष्म) ४८.१०१ कैलास शिखरे दृष्ट्वा (शांति)१८२.६ कोटितीर्थ नरः स्नात्वा (वन) ८४.७७ केशयन्त्री टिर्वामा (शल्य) ४६.१७ के शूरा रथशार्दूल (भीष्म) १४.६
कैकेयोऽस्त्र समालोक्य (द्रोण)१२५.१३ कैलासशिखरे रम्ये (अनु) ८३.२६ कोटिः प्रदीयतां मूल्यं (अनु) ५१.१० केशवः परम तेजः (भीष्म) ६७.२१ केशेषु समसज्जन्त (दोण) १८६.२१
यो सात्यकि युद्धे (कर्ण) १३.११ कैलासशृङ्गबङ्गाशी (शल्य) ४५.३२ कोटीशतसहस्राणि (द्रोण) ७०.१४ केशव केशिहन्तार (सभा) २६.२ केशेष्वन्योन्यमक्षिप्य (कर्ण) २८.३७ कतव्य गत्वा में
कैतव्य गत्वा भरतान् (उद्योग) १६३.६ कैलासारोहणं प्रोक्तं (आ) २.१८२ कोटिशश्च करोत्येष (शान्ति) ३१४.३ केशवः सात्यकिश्चापि(शांति)४७.१०५ केमेष्वालस्य पाणिभ्यां सौप्तिक)८.१७ कैतव्यस्य तु तद्वाक्यं (उद्योग) १६३.५४ कैलासे हिमवत्पृष्ठे (उद्योग) ११.१२ कोटिशश्च सूवर्ण च (आ) १६८.१८ केशवस्य तु तद्वान्यं (उद्योग) १४३.१ केषां क खोऽसि वार्ष्णेय(दोण) ११९.२४ कैरातकीनामयुतं (सभा) ६२.११ कोकामुखमुपस्पृश्य (वन) २४.१५८ कोटिशएचव रत्नानि (मा) २११.१४ केशवस्य वच श्रुत्वा (उद्योग) ४६.३१ केषांचिवभवद्याता (मा) १२०.३ कैवल्यं निर्गुणं (आ) ६३.१०३ कोकामुखे विगाह्याय (अनु) २५.५२ ।।
कोटीशतवृतो वाऽपि (वन) २८३.३ केशवस्य वचः श्रुत्वा (द्रोण)१७३.५६ केषां जघन्यो सोमसूर्यो (भीष्म) २०.२ कैरात वेषमास्थाय (वन) ३६.२ कोकिलः शतपत्राश्च (भीष्म) २.२८ केशवस्याग्रजो वापि (वन) १८.१८ केषांचित पूत्रकामाना(शांति) ३३१.१६ कैरातं वेषमास्थाय (वन) ४६.५ कोकिलस्य वराहस्य (शांति) १४०.२१
कोटीशतसहस्र च (अनु) १०७.४३ केशवार्जुनयोपिन (कर्ण) १६.१८ केषाञ्चिदछिनपक्षा(सौप्तिक)१.४१ कैराता दरदा दर्वाः (सभा) ५२.१३ कोकिलाकुलसनादं (आ) ६३.४५
कोटीशतमहा च (अनु) १०७.५४ कशविक्रयिका राजन् (अनु) २३.७४ केषां प्रभवते राजा (शान्ति) ७७.१ कैलिङ्ग स्त्रीन गुणा (भीष्म) ३८.२१ कोकिल: कलबिद्यश्च (वन) १५८.५३ कोटीश्च काञ्चनस्या(अनु) १०३.१७ केशवेन कृतं कर्म (सभा) ४२.२ केषां प्रहृष्टास्तत्राग्ने (भीष्म) २४.१ कैलासकटप्रतिमं (सभा) ४६.१५ को जयं प्राप्तवा (शांति) ३४२.११८ कोटी : सहस्र निष्काणां(आश्व)८६.८ केशवेन हते संख्ये (द्रोण) २३.६६ केषां बलाबलं बुद्ध या(शांति)२१२.२६ कैलासगिरिवासी च (अनु) १७.१०६ को जातु परभावां (उद्योग) १७८.४५ कोऽतिथिः सर्वभूतानां (वन) ३१३.६५ केशवेनवमुक्तोऽथ (सौप्तिक) १४.४ केषां वैवस्वतो राजा(द्रोण) ११९.२६ कैलासः पर्वतो राजन् (वन) १३६.११ को जिजीविषुरासादे (उद्योग) ३.१७ कोऽथ वोत्सहते जेतु (भीष्म)१०७.६७ केश वोपि मुदा युक्तः (सभा) २.३३ केषु विश्वसितव्यं स्यात्(शान्ति)६०.५ कैलासपृष्ठादुत्पत्य (शांति) ३३२.१० को जीवितं रक्ष्यमाणो (कर्ण) ४२.२५ को धर्मः सर्वधर्माणां (अनु) १४६.३
Jain Education Intersalin
For Prve & Personal Use Only
www.alinelibrary.org