________________
केचिद्विसान्यखनंस्तत्र (अनु) ९४.८ केचिन्नागतप्राणा: (सौप्तिक) १.६७ केचिन्नीलोत्पलश्यामा (वन) १८८.७५ केचिन्नोभिव्यवस्थान्ति (वन) २८३.२६ केचिन्महेश्वर सूतं ( शस्य ) ४६.६६ केचिन् मोक्षं प्रशंसन्ति (शांति) ३५४.१० केचिन्मोक्षं प्रशंसन्ति ( आश्व) ४९.८ के तत्रन्ये कितवा (सभा) ५८. १२ केतनानां च जीर्णानाम (शांति) ५८.७ के तं यान्तमनुप्राप्ताः (भीष्म) १४.५ केतवोऽभिनिपात्यन्ते (कर्ण) ६०.६५ केतुः काञ्चनचित्रांगे (द्रोण) १०५. २५ केतु निपतितं दृष्ट्वा (भीष्म) ८४.७ केतुमानपि मातङ्ग (भीष्म) १७.३५ केतुमान्वसुमांश्चैव (सभा) ४.३२ केतुमाला च माध्या (वन) ८६.१५ केतुमेकेन चिच्छेद (द्रोण) १०६.४२ केतुराचार्य मुख्यस्य ( भीष्म) १७.२५ केतु मंण्यभिहते (आव) ७४.१६ केतुवर्मा तु तेजस्वी (आश्व) ७४.१४
Jain Education International
के त्वां युधि परकातं (द्रोण) ११६.२५ केदारश्च मतङ्गस्य (वन) ८७.२५ के देशा: के जनपदा (अनु) २६.१८ के देशा: के जनपदाः (अनु) २६.२५ के देशाः परिदृष्टास्ते ( आश्रम ) ३७.४ के दोषा मनसा (शांति) २१२.२५ के धर्माः सर्ववर्णानां (शांति) ६०.२ केन कालेन गाङ्गेय (उद्योग) १६३.५ केन क्षुधा परीता नाम (अनु) ६३.११४ केन चिन्न च वृत्तेन (शांति ) १०८. २८ केन जीवन्ति भूतानि (आश्व ) ३५.८ केन ज्ञानबलेनैव पुत्र (स्त्री) केन तद्वी सर्वस्वं (वन) केन तुष्यन्ति ते सद्यः (अनु) केन ते च भवेत्प्रीति (अनु) केन दुःखेन रुतप्ता (अनु) केन भद्र सुखार्थेन (शांति) केन भूतानि वर्धते (शांति) केन मृत्युगं हस्थेन धर्म (अनु) केन वा कर्मणा विप्रः (अनु) १४३.४
२६.१८
२.३
१४२.३३
६३.२
१२६.१
१२.३३
१२६.५
६८.६
श्रीमन्महाभारतम् श्लोकानुक्रमणी
८४.४०
केन वा कर्मणा (शांति) केन वा कर्मयोगेन (अनु) केन वा कि ततो हा (अनु) ४७.६ केन वाऽप्यपवादने (उद्योग) १२७.१० केन विज्ञानयोगेन (आश्व) २१.११ केन वृतेन कल्याणि (अनु) १२३.३ केन वृत्तेन भगवन (शांति) ३१६.५ केन वृत्तं नवृतज्ञ (शांति ) केन वृत्तेन वृत्तज्ञ (शांति ) केन वृत्तेन वृत्तश (शांति) केन वै वर्धते राष्ट्र (शांति) केन शम्बर वृत्तेन (अनु)
७०.१
२७६.३३ केनानुशप्तास्ते वीरा: (मौ) १. १४ केनायं सृज्यते जन्तु: (आश्व) २४.४ केनायमावृतो (शान्ति) २६६.३६ केनः युर्लभते दीर्घं (अनु) १४४.४२ केनावध्या महात्मानः (भीष्म) ६५.५ केनासि दूतः प्रहितोऽसि (अ) १२.६ केनाऽसि रक्षमे तस्मै (आ) ६.१० केनासि विजयो नाम (विरा) ४४.१० केनास्यर्थेन नृपते इमं (आ) ८१.१५ केनु तं रौद्रकर्माणं युद्ध (द्रोण ) ६.२३ केनेदृशी जातु परा (वन) १९७.११ के पन्थानः शिवाश्च (आश्व) ३५.९ के पुरस्तादवर्तन्त (द्रोण ) १५५.६ के पुरस्तादवर्तन्तं ( भीष्म) १४.३५ के पूज्याः के नमस्कार्या: (अनु) ८.१ के पूज्याः के नमस्कार्या: (अनु) १५१.१ के पूज्या वै त्रिलोकेऽस्मिन् (अनु) २१.१ के पूर्वमासन्पतयः (शांति) २०८.१ के पृष्ठतश्चाप्यभव (द्रोण) १६४.१४ के पूर्व प्राहरंस्तत्र युद्धे ( भीष्म) २४.२
१७६.१ २१८.१ ६०.३
३६.३
१४४.३
केन शीलेन वृत्तेन (अनु) केन संकल्पितं श्राद्ध (अनु)
६१.१
केन सार्धं कथयसि (वन) १२.१०२ केन स्म द्रौपदी कृष्णा (विरा) ३.१५ केन स्विच्छ्रोत्रियो (वन) M ३१३.४७ केन स्विदावृतो लोकः (वन) ३१३.८१ केन स्विद्वाह्मणो (शांति ) १३२.२ केन हिंसन्तिजीवान् वै (वन) २०८.३३
For Private & Personal Use Only
२०५
के भवन्तोऽवलम्बन्ते ( आ )
४५.६
के भोज्या ब्राह्मणस्येह (अनु) १३५.१ केयं वै बृहती श्यामा (आ) १५२.२४ केयूरैरङ्गदैहर ( भीष्म) ११४.१८ केऽरक्षन् दक्षि णं चक्र (कर्ण) २.६५ केऽरक्षन् दक्षिण चक्रं (कर्ण) ६.८६ केऽरक्षन्दक्षिणं (द्रोण) १५४.३ केरक्षन् दक्षिणं चक्र ( भीष्म) १४.३४ केऽरक्षन् पाण्डवानीके (भीष्म) १०९.२ केवलं पञ्चविंशं च (शांति) ३०८ है केवलं पुरुषस्तेन (शांति) ३३७.४० केवलात्पुनरादानात् (शांति) ८३.२९ केवलात्मा तथा चैव (शांति) ३०८.३० केवलानृष्यमा ( सौप्तिक ) १६.३४ केवलेन समागम्य (शांति) ३०८.१३ के वा तत्र तनूस्त्य (द्रोण ) १०.२६ केवा मुविचिकित्सते (शांति) ३३१.३३ के वारऽनुरक्ता राजानः (शांति) ९३.३६ के वैतानन्ववर्तन्त (वन) के वै भवन्तः कश्चासी (वन) ५५.२
१.४
www.jainelibrary.org