SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुनममी कालान्तक वपः शरः (क) ८.५७७ कालेन परिपक्वानि (उद्योग) १२६.७ कालो गिरति विज्ञानं (शांति)२३३.१६ कालो हि भगवान (कर्ण) ३४.४८ काश्मीराश्च कमाराच(सभा)५२.१४ कालानस्तु महाराज (भीम) ७.१५ कालेन महता खिन्ना (ग) २२३.२१ कालोटकं च गाता सि (शांति) १५२.१३ कालो हृदृश्यो नृप(कर्ण) १०.५१ काश्मीरेवेव नागस्य (वन) ८२.६० कालायाः प्रथिताः पुत्राः (आ) ६५.३४ कालेन महता गरस (शांति २६१.४५ कालोदकं नन्दिकृष्टं (अन) २५.६० काल्यमानं तु तत्सैन्य (द्रोण) १५६.२६ काश्यपश्च पलस्त्यश्च(शांति) ४७.१० कालिकाश्रममासाद्य विष(अनु)२५.२४ लेनमहता चयां (उद्योग) ७३.१७ कालोदकेन महता (शांति) २३५.१४ काल्यमानांस्तु पुत्रान् (द्रोण) १२९.७ कायश्च परमेष्वासः (भीष्म) २५.१७ कालिकासंगमे स्नात्या(वन) ०४.१५६ कालेन महता पश्चारकाल (आ ७५.५८ कालो दण्डमिवोद्यम्य (शल्य) ११.४२ काल्यमानेषु सैन्येषु (द्रोण) ११७१ काश्यस्याभिभवः पुत्रं (द्रोण) २३.२७ कालिका सुरभी देवी (सभा) ११.४० कालेन महता वेदाः (वन) १३५.२१ कालो दण्डमुद्यम्य शिरः (सभा)८१.११ काव्यस्य से बनाय(आ) १.७४ काश्ये न कामं गृहामि(उद्योग) १७८.२ कालिङ्गमभिदुद्राब(भीष्म) ५४.७२ कालेन शीनाः प्रबहन्ति (शांति) २५.८ कालो दुर्योधनं हन्तु (वन) ५२.२६ का शक्तिर्मम देवेश (शांति) ३४६.२१ काश्यो यः (उद्योग) २८.१३ कालियो मणिनागश्च (आ) ३५.६ कालेनाभ्याहताः सर्वे (शांति)२२७.५६ काल काशयश्चेदयश्चैव उद्योग) ५७.३३ काषायधारण मौण्ड्य (शांति) ३१६.४७ काली रवतास्य नयन(सौप्तिक) ८.६६ कालेनायं जनः सबों (अनु) १४६.३६ कालो नन महाराज (सौप्तिक) ६.२१ काशिकः सुकुमारपण (उद्योग) १७१.१५ काषायं मुलभ पश्च (सभा) १६.१७ कालीस्त्री पाण्डुरैरतैः(मो) ३.१ कालेनापेनाथ निष्टा (सभा) ५६.२० कालोपपन्नेन तदा (शांति) ३२५.३७ काशिभिश्चंदिपाश्चा (उद्योग) ७२.१४ काषायवसनाश्चान्ये (शांति) १६७.१७ काले कालेऽस्य संप्राप्ते (भाश्व)६०.२६ कालेमाह त्वामजयं (शांति) २२७.३५ काकोपहतचेतास्तु (भीष्म) ४८.८६ काशिराजं च विक्रान्त (उद्यग) ८०.१४ कापायरजिनश्चीर शाति) १६.३५ काले गाव: प्रसूयन्ते (आ) ४.२५ काले मदयों सवति ।व) २८.२४ कालो भूत्वा महातेजा: अनु) १४.३४९ काशिराजश्च शव्यश्च(भाम) ५०.५७ काष्ठः कटीमधो दन्ती(सभा) १०.३५ काले चतुर्थे मुजानो(शांति) १६५.६१ काले मृदयों भवति (शाति) १४०.६७ कालो महारत्वतीतो (आश्व) १५.२० काशिराज श्च शैब्यश्च (भीष्म)५१.२७ काष्ठतीत इवादित्यः (द्रोण) १०.१३ काले च शक्त्या (अनु) ७१.४८ कालेयं दारुणः प्राप्तो (वन) २६.५० कालोऽयं पुत्ररूपेण (भीष्म) ३.५४ काशिराजश्च शव्याच(विरा) ७२.१६ काष्ठभूतोऽऽश्रमपदे (शल्प) ५०.२१ वाले धुरि च युक्तानां (शांति) ७५.२६ कालेय इति विख्यातो (वन) १०३.७ कालो वा कारणं (उद्योग) १३२.१६ काशिगजः स विख्यात (आ) ६७.४० काष्ठ-लोह तृषाङ्गार-(शांति) ८६.१३ कालेन कृष्णाश्च (शांति) २५.६ कालेयभयसंत्रस्तो देवः (वन) १०१.६ कालो का कारणं (शांति) ६९.७६ काशिगज्य तदद्य ष (अनु) ३१६ काष्ठाकला मुहूर्ताश्च (शांति) १३७.२१ कालेन क्रियते कार्य (शांति) १३६,४६ कालेयाना तु ये (आ) ६७.४७ कालो वैनं विहरति(आ) १३१.६८ काशिष्वपि नपो राजन् (अनु) ३०.१० काष्ठानीवाद शुष्काणि(आश्व) २२.१७ कालेन नातिदीJण (वन) २५४.३३ कालेयास्तु यथा (वन) १०४.१६ कालोऽस्मि लोकक्षयकृत(भीष्म)३५ ३२ काशीश्वरस्य तीर्थेषु (वन) ८३.५७ काष्ठानि चाभिहार्याणि (शांति) ६६ ४६ कालेन निर्मितस्तात को(सभा) ४६.२३ काले हि शत्र न (कर्ण) ७०.३ कालो हरति संप्राप्तो(शांति)२२७.६६ काश्मीरमण्डल चैत (वन) १३०.१० काष्ठा निमेषा दश (शांति) २३१.१२ कालेन पादं लभते (उद्योग) ४४.१६ काले हि समनुप्राप्ते (उद्योग) ६०.७७ कालो हि कुरुते भावा (आ) १.२४६ काश्मीरमण्डले नद्यो याः (अनु) २५.८ काष्ठा चासाद्य (उद्योग) १०६.१६ Jain Education Internation For Private Personal use only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy