SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुक्रमणो कार्यकारणकतं त्वे हेतु(भीष्म) ३७.२० कार्यार्थ मुपसम्प्राप्ता (स्त्री) ८.२३ कालः काले नयति (शांति) २२७.२९ कालं पश्यति (शांति) २२७.१०६ काल: सुप्तेषु जागति (आ) १.२५० कार्यते यच्च क्रियते (अनु) १६४.१ कार्यार्थ निर्गतं चापि (अनु) १२३.१३ कालकीतिरिति ख्यातः (आ) ६७.३७ कालप्राप्तमुपासीत (वन) २५६.१६ कालः सृजति भूतानि (आ) १२४८ कार्य कुन्नि वा (शांति) ७८.३७ कार्यावेतो हि धर्मण (मनु) १६४.८ कालकेयसहस्राणि (द्रोण) १२८.४६ कालं प्राप्तमुपादद्यान (शांति)१२०.३३ कालस्तु बसवान (शांति) २२७.७० कार्य च सुमहत्पार्यो (आ) २२५.५ कार्येण खल्वने नैव प्रषिता(वन) २६४.५ कालकेयै महाकायैः (वन) १०१.२ काल प्राप्य महाबाहो (शल्य) ६४.१०।। बालः स्म असते (द्रोण) ६५.२४ कार्य च हदि मे (उद्योग) १५.१० कार्येण महता युक्तं (उद्योग)१६०.२१ कालकोपं महात्मानं (द्रोण) ८०.४७ कालं सर्वेशमकरोत (शांति) १२२.३३ कालस्य च हि (उद्योग) ६८.१३ कार्य मे कांक्षितं (आ) १३२.६ ।। कार्यणात्यर्थ गूढन (कणे) ४४.९ कालचक्र प्रवृत्ति च (आश्वि) ४५.११ कालमत्यूवमानां ते (शांति) १६६१ कालस्य नयने युक्ता (सभा) ६.३२ कार्य यत्तेन शत्रूगां (आश्रम) ६.१५ कार्य यासक्तमनसः (शांति) २१६.७ कालचक्रं च साक्षाच्च (सभा) ८.३१ कालपामास तत्सन्यं (कर्ण) ७५.५० बालस्य परिणामेन (वन) १७२.३३ कार्य वा यदि वाकार्य (वन) १२७.१८ कावधिकृताः सम्यग(शांति) ८५.१७ कालचक्र जगच्चक (उद्याग) ६६.१२ फालयोगी महानादः (अन) १७.४६ कालस्य महतो राजं (आ) २२४.६ मन मिनि . कार्यन्वहं त्वया पुत्र (वन) २३१.५७ कालज्ञः समयज्ञश्च (शांति) ११३.१० कालरात्रिनिभा ह्यामी(द्रोण)१६६.२७ कालस्य मोश्च तथा (शांति) १९६.३ कामित्व मन्वाना (अन) ६०.१४ काष्ण बदामम सब स्वर्ग) ५.४१ कालज्ञानगतिश्चेव (शल्य) ३७.१५ कालराविमिवात्मा (कर्ण) ८१.२५ म४ि०.२१ कार्यमित्येव यत्कर्म (भीम) ४२.६ काणं वेदमित्रं विद्वान (स्वर्ग) ५६६ कालदण्ड यमो (बा) २२७.३२ कालवच्चरते वीर: (कर्ण) ७३.१०६ कालाव्यः पुरुषायाश्च (अन) १६.१७ कार्यमेतन्महबाह्मन् (उद्योग)१७८.१७ काविसतनुत्राणान्नरा (कर्ण) ८१.२७ कालदण्डोपमा घोरा (भीष्म) ४८.८१ कालवर्षी च पर्जन्यः (आ) ६८१० कालागरुप्रभृतिभिर्गन्धे (अनु)१६८१७ कार्यवन्तो गहानेत्य (सभा) २१.५४ पारिणश्चापि मुदा (भीम) १००.३० कालनेमिनिहा वीरः (अनु) १४६.८२ कालवर्षी च पर्जन्यः (शांति) २६.५३ कालागविमिश्रण तथा(आ)१२७२० कार्यस्य महतो भेदे (कर्ण) ३१.४० काल एव समादत्ते (मो) ६.३४ कालनेमिरिति ख्यातो (आ) ६७.६७ कालवर्षी च पर्जयो (शांति) ६१.१ कालानावाहित घोरे(शांति)२२७ ६३ कार्याकार्य न जानिषे (कर्ण) २६७ काल एव सर्वकाले (अनु) १६४.२ कालपक्वमिदं मन्ये (उद्योग) १२८.३२ कालशाकं तु विप्रेन्यो (अनु) ६४.२३ कालाग्निमिव बीभत्सुं (विरा) ५५.७ कार्याणां गुरुतां (शांति) १३८२१३ कालकण्ठः प्रभसश्च (शल्य) ४५.६६ कालपक्वमिदं सर्व (उद्योग) १३२.३ कालसंधान संख्यातं (शांति) २७६.२३ कालातिक्रमणादेते (सभा) ५.४६ कार्याभावे क्रिया न (अनु) १.४५ कालं कर्ता सत्व एव (मो) ६.२५ काल: पचति भूतानि (महा) १.३ कालसंचोदिता जीवा (शांति)२७६.१७ कासात्स भगवान् (शांति) २०६.१२ कार्या कधिरमांसाड्या (अन्) ९८.६१ काल: कत िविकर्ता (शांति) २२७.७३ कालः पचति भूतानि (शांति)२३६.२५ कालसनोदितो लोकः(शांति)६२.१० कालाध्यक्षः प्रजाध्यक्षो (वन) ३.२२ कर्यायं कृतसन्धी तौ (शांति) १३८.८८ कालः कर्षति भूतानि (स्त्री) २.८ कालः पचीत भूतानि (स्त्री) २.२४ काजः सम्पद्यते तत्र (शांति) १९८.६ कालानलाविषा घोरा (आ) ५७.२२ कार्यार्थ भोजनार्थेषु (शांति) १११.५५ कालः कर्षति भूतानि (स्त्री) ६.१४ कालः परतरो दानात् (आश्व)९०.६४ कालः सर्व समादत्ते (शांति) २२४.२५ कालानलसंमं पार्थ (द्रोण) १६७.३५ For Private Personel Use Only www.janelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy