SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ माहामारसम् लोपाकाली उपरिष्टाच्च स्वोंको (वन) २६१.२ उपवासकृशो राजाभृशं (कर्ष) ६०.१७ उपविष्टेषु सर्वेषु (वन) ४६.२६ उपस्थास्यन्ति योधश्च (वन) १६०.६५ उपस्पृश्य सतस्तत्र (वन) २४.१०५ उपरिष्टात्ततोऽस्माकं (अनु) ८३.२२ उपवासतपः शीला (वन) २८०.४३ उपवेदान् खलीनांश्च (द्रोण) २०२.७५ उपस्थास्यति सा त्वां (वन) ३०३११ उपस्पृश्य तु तत्रापि (शल्य) ३७.५६ उपरिष्टोपरिष्टात्त. (शांति) १८२.२६ उपवासः परं पुण्य (अनु) १०६.४ उपवेश्य महात्मानं (शांति) ४०.१४ उपस्थास्यन्ति (वन) २६१.४६ उपस्पृश्य फलं किं स्या(बनु) २५.६ उपरुन्धन्ति राजानी (शांति) १७.४ उपवासपरिवान्तो (आश्व) १०.५४ उपशुष्कजलस्थाया (शांति) १४१.१८ उपस्थितकृतौ तौ च (शांति) २०.१८ उपस्पृशेषता (आश्व) ४६.२६ उपरोधो भवदेव (आश्रम) ३६.४१ उपवासं च दीक्षां च (अन) ५७.२४ उपधिताश्चेदिकरुष (उद्योग) २२.२५ उपस्थतरथ शार (उद्योग) १३१.३९ उपस्पृष्टं भवेत्तेन (वन) ८२.३३ उपर्याकाशगो भूत्वा (आ) २२८.३७ उपवासं च दीक्षायाम (अन) ७.१९ उपश्र तिरहं देवि (उद्योग) १४.३ उपस्थित महाभाग (वन) ८१.१८ उपहरे निवसतो (शांति) २६.६८ उपयुपरि राज्ञा हि तव(स्वग) ३२६ उपवासमेकरात्र (शांति) ३६.१७ उपसंहरतस्तस्य (शांति) २५.१५ उपस्थितं रथं दृष्ट्वा (सभा) ४५.६१ उपाख्यानमिदं (उद्योग) १८.१६ उपयुपरि लोकस्य (शांति) ३३१.३८ उपवासरति/मान् सदा (वन)२७५.१८ उपसंह रतस्तस्य तमग्नि (द्रोण) ५२.१७ उपस्थितं वृद्धमन्ध (सभा) ७३.१३ उपाख्यानविना तावद्(आ) १.१०३ उपयु परि लोकस्य (वन) २०६.२० । उपवासविधिरत्वेष (अनु) १०७१४२ उपसङ्गभ्य चर्वन (विरा) २२.४३ उपस्थितमिदं घोरं युद्ध (कर्ण) ८६.२० उपख्यानैः सह ज्ञेयमाद्यं (आ) १.१०२ उपयुपरि वेगेन सागर (कर्ण) ४१.४५ उपवासव्रतैर्दान्ता (अनु) १४२.३८ उपसंग्रहणं कृत्वा द्रोणाय(द्रोण)७४.२२ माटो उपस्थितविनाशेयं (उद्योग) १४३.४६ उपास्थित उपागम्य महातेजा (आश्व) ८८.७ उपयुपरि शैलस्य गृहा (वन) १५८.३४ उपवास: सदा धर्मा (अनु) १४१.३१ उपसदिबहुवा सूदतेश्च (कर्ण)४२.३३ उपास्वतश्च कालाध्यम(आश्व) ६१.८ उपाध्नाति च यो गन्धान्(वन)२३०.५० उपयु परि शैलस्य (वन) १५८.१५ उपवासानिमान् कृत्वा(अन) ०७.१४२ उपसयं च देवेशं (वन) १४२.५१ उपस्थितानां रत्ननां (सभा) ५०.२३ उपाचरित तत्र स्म (सभा) १०.२८ उपलक्षायितव्यं ते (आश्रम) ५.४२ उपवासान्न मे ग्लानि (वन) २६६.२१ । उपसृत्याच वं चार्यमभि (वन)२८२.६२ उपस्थिताश्च पशवः स्वयं (द्रोण)६७.४ उपाजगाम कोरव्य(उद्योग) १६.२२ उपलब्धमिदं (उद्योग) ११५.१६ उपवासे बलौ चापि (अनु) १२६.२२ उपसष्टं तु तं कृष्णौ (आ) २२२.३३ उपस्थिते विवाहे तु (अनु) १११.८१ उपाजह्न विशश्चैव (सभा) ५२.३८ उपलब्धा द्विजश्रेष्ठ (आश्व) १६.४१ उपवासश्च विविध (उद्योग) १२०.७ उपसृष्टेषु दान्तेषु (शांति) २८७.५५ उपस्थितैस्ततो युद्धे(द्रोण) १५६.११५ उपाजहस्तमास्थाय (द्रोण) १४७.८६ उपलभ्य ततः कर्णो विवृत्य(वन)७.१५ उपवासंस्तथेज्यामिवंत(शांति) ७.१४ उपस्करैरधिष्ठानरीषा (द्रोण) ४४.१६ उपस्थोदरयोगो मृत्यु (शांति) १५८.६ उपाजिघ्रद्याशास्त्रं सर्व (आश्व) ८६.५ उपलभ्य ततः प्राणान् (आश्रम) ३.७५ उपविश्य रथोपस्थे सूत(कर्ण) ६२.३१ उपस्तीर्णा सभा राजन्सर्वे (सभा) ५९.४ उपस्थोऽध्यात्ममित्या (शांति) २१३.३ उपातिष्ठत तद्वेश्म (वन) ४६.१८ उपलभ्य तत: संशा (वन) २६७.६८ उपविष्ट: कथा: शुभ्राः(शल्य) ५४.१७ उपस्थानगहे: (आ) १२८.४० उपस्पृश्येह विधिववस्या (वन) ११४.४ उपलभ्य तत: संज्ञाम (द्रोण) १८.११ उपविष्टं तु तं स्कन्दं (वन) २२६.१ उपस्थाने महेन्द्रस्य (बन) पस्थाने महेन्दस्य बिन) ४६.२३ २३ उपस्पश्य च तत्रापि (शल्य) उपस्पृश्य च तत्रापि (शल्य) Yes उपातिष्ठत धर्मशो (शल्य) ५०.१० १६.६ उपविष्टं महाराज (वन) उपलभ्य रणे क्रीडेद्यथा (द्रोण)१११.२५ १८६.९२ उपस्थाय स तं (उद्योग) ११८.२१ ४.५३ उपातिष्ठत् सा सूर्य (विरा) १५.१९ उपस्पृश्य च वै विद्या (वन) ८४.५३ पस्थाय स तं (उद्योग) ११.१ उपस्पश्य च विद्यां (वन) For Private Personel Use Only Jain Education Interion wwwejainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy