SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुक्रमणी १२६ उपगीयमाना भ्रमरै (वन) १५८.८३ उपतिष्ठति तिष्ठन्तं (शांति) १८१.६ उपनष्टं ततो गर्भ (वन) २३०.४० उपपन्नमिदं वाक्यं (शांति) ५२.१४ उपप्लव्ये निविष्टोऽपि(उद्योग) १४४.४ उपगृह च मां विप्र(अनु) १९८२ उपतिष्ठन्ति पुण्यानि (अनु) ६२.८६ उपनह्य परवर (उद्योग) १४६.१२ उपपन्नमिदं वाक्यं (उद्योग) ५.१ उपप्लुतं यथा सोमं (वन) २८७.६ उपगृह्य तु वैराणि (शांति) १३६.७३ उपतिष्ठस्व भर्तार (कर्ण) ६.६१ उपनिन्यस्तथा राजे (आ) ४३.२६ उपपन्नश्चिरस्याच (आ) १५२.८ उपप्लुतं यथा सोमं (द्रोण) ४६.१८ उपच्छन्नं प्रकाशं वा (अनु) ६१.१५ उपतिष्ठति स क्रूरः (उद्योग) १४.१६ उपन्यस्तमपन्यस्तं (शल्य) ५७.२० उपपन्नस्त्वमेतेन यथा(शांति) १०६.४ उपभोगैरपि व्यक्तं (शांति) २६७.३१ उपजाता व्यसनजा (सोप्तिक) ३.१७ उपदिष्टमिहेच्छामि (उद्योग) १७५.४४ उपन्यासान्तरणं (शांति) १००.१८ उपपन्नां गुणः सर्वः (आ) ६६.१६ उपमन्युरारुणिर्वदश्चेति (आ) ६.२२ उपजापश्च भृत्याना (शांति) ५८११ उपदिष्टो वधोपाय: (द्रोण) १८३.४३ आपपत्ति तु वक्ष्यामि ( आश्व) १७.४२ उपपन्ना त्वया भैमी (वन) ७६.३६ उपमानमिदं राजन्मोक्ष (स्त्री) ६.४ उपजीव्य गुरू द्रोणं (विरा) ४५.४० उपदेक्ष्याम्य पायं ते (द्रोण) १८१.३१ उपपत्त्या यतिस्तूष्णीं (आश्व) २८.२७ उपपन्नो गुणरेते (वन) ३१४.२५ १४.२५ उपमामत्र वक्ष्यामि(शांति) १३०.४० उपजीव्य रणे रुद्र (उद्योग) १५८.३२ उपदिष्टो हि मे पित्रा(द्रोण) ३५ १६ उपपत्त्या हि संपन्नो (शांति)२६२.५५ उपपन्नो गुणैः (उद्योग) १४५.१२ . उपयाजकृते तस्मिन्गवां(आ) १६७.१२ उपतस्थुः प्रकृतयः (विरा) ६८.४ उपदेशं तु मे विप्र (शांति) ३५५.१ उपपद्यति धर्मज (अनु) ११६.१० उपपन्नो ह्यसौ राजा (उद्योग) १४४.३ उपयाजवचः श्रुत्वा (आ) १६७.२१ उपतस्थुमहात्मानं (आ) ६३.१४ उपदेश महाप्राज्ञ (शांति) १७८.५ । उपपन्नं कुरुक्षेष्ठे (विरा) ७२.१० उपपृच्छामहे गत्वा (सोप्तिक) २.३३ उपयातानतिरथान् भीष्म(विरा)६८.८ उपतस्थुमहात्मानं (शल्य) ४५.११४ उपदेशेन युष्माकं (शांति) ३५८.१० उपपन्नं च तत्सर्व (आश्व) १६.२७ उपप्र क्षसि राधेय क्व ते (कर्ण)६१.१० उपयाता नरव्याघ्राः(शल्य) ८.४५ उपतस्थमहाराज (शांति) ३२४.२३ उपदेशेन वर्तामि(जाति) १७८.६ उपपन्नं च पाञ्चाली (सभा) ६६.१६ उक्षन्त पञ्चालाः (द्रोण) १७७.५ उपयाता नरव्याघ्राय (आश्व) ८६.२ उपतस्थुमहावीर्या (वन) १४७.२६ उपदेशो न कर्तव्यः (अनु) १०.७२ उपपन्नं महाप्राज्ञ (आ) २.२.२३ उपप्लवो महानस्मानु (वन) २०३.३० उपयातो नरव्याघ्र (शांति) १२६.६ उपतस्थबंधोद्यन्तमादित्यं (अनु) २६.१५ उपदेशो न कर्तव्यो (अनु) १०.४ उपपन्नं महाबाहो (सभा) २६.११ उपप्लव्यं गता सा तु(सौप्तिक) ११.५ उपयान्तं दुराधर्ष शङ्खच (वन) १८.२७ उपतस्थुः सुरा यत्र (शल्य) ४७.१५ उपदेशोऽनयोस्तुल्यो ( शाल्य) ५.३ उपपन्नं महाशस्त्र : (उद्योग)१७८.७५ उपप्लव्यं स गत्वा (उद्योग) ८.२५ उपयान्त्यर्चयित्वा तु त्वां (वन) ३.४२ उपतस्थे च तत्पार्थ (वन) ४०.२१ उपदेष्ट मम श्रेयो (मौ) ८.२५ उपपन्नं सतामेतद्य (आ) १६०.२ उपप्लव्यादयागम्य (उद्योग) ८४.१८ उपयास्यामि धर्मज्ञ (आश्व) ८१.२६ उपतिष्ठतु देवीमामेत (उद्योग) १२.८ उपद्रवांस्तथा रोगान् (शांति) २७४.८ उपपन्नं हि यत्प्राज्ञो (शांति।२३५.१६ उपप्लब्यादिह क्षत्त रुपा(उद्योग) ८६.१ । उपयुक्तं महाभाग तेन (आ) २२३.७३ उपतिष्ठति कौन्तेय (अनु) ६६४ उपद्रष्टाऽनुमन्ता च (भीष्म) ३७.२२ उपपन्नमिदं पार्थ (उद्योग) ७.८ उपप्लव्ये निविष्टेषु (शल्य) ३५.५ उपयुज्याब्रवीदेवामनेन (वन)२६३.२५ उपतिष्ठन्ति चाव्येनं (सभा) ११.१८ उपधार्य मततेषां (शांति) ३२१.१३ उपपन्नमिदं भद्र (उद्योग) १७७.६ उपप्लव्ये तु (उद्योग) १५१.६० उपयेमे महावीर्यो (सभा) १७.१७ उपतिष्ठन्ति धनदं (सभा) १०.१३ उपधि शंकमानास्ते (अनु) १३.५४ उपपन्नमिदं मातस्त्वया (आ) १६३.१ उपप्लव्ये निविष्टेषु (आ) २.२१८ उपयोक्तु तदिच्छामि(आश्व) ७१.१४ Jain Education Intersalon For Prve & Personal Use Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy