SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् :: श्लोकानुक्मणी उने तपसि दुष्पारे (वन) ३८.३०. उच्चकुशुश्च कौरव्या (वन) २४१.२२ उच्छिष्टं तु यवकीत(वन) १३६.१४ उडुपल्लवसंतारो यत्र (आ) ८४.२२ उत्कृत्य तु प्रदास्यामि(वन) ३१०.३० उग्र तपसि वर्तन्ते पितर(आ) ४६.१५ उच्च कुशस्ततः सर्वे (भीष्म) ४८८८ उच्छिष्टं नैव भुञ्जीयां (वन)६५.६८ उड्डीनमवहीनं च (कर्ण) ४१.२६ उत्कृत्य वक्षः पतितस्य (कर्ण) ८३.२८ उग्रो भीमरथो भीमो (भीष्म) ६४.२६ उच्चैराकाशमार्गेण (वन) २४८.५ उच्छिष्टाऽस्मीति मन्वाना (अनु)२.६१ उतथ्यपुत्रं गर्भस्थं (आ) १०४.२१ उत्कृत्यशिरसञ्चान्या (स्त्री १६.५४ उग्रो वंशकरो वंशो (अनु) १७.१०० उच्चगिरी रैवतको (भीष्म) ११.१८ उच्छिष्टो न स्पृशेच्छी (अनु) १०४.६८ उतथ्यस्य यवीयांस्तु (आ) १०४.१० उत्कृत्य स स्वयं मांस (वन) १३१.२६ उचितत्वं प्रियत्वं च (बा) २०४.६ उच्चवतः श्रियोहानि (शांति) १३३.५ उच्छिष्टो यः प्राद्रवति(अनु) १०४.७३ उतथ्येऽन्तहिते चैव (शांति) ३४१.५० उत्कृत्योत्कृस्य मांसानि(अनु) ३२.२४ उचितं नः कुले तात (आश्रम) ३.३८ उच्चश्चाभ्यवदन (शांति) २२८.५५ उच्छितान्नाशयेत्स्फी(शांति) १२०.१२ उत बालाय पण्डित्यं (उद्योग) ३१.२ उत्कृष्ट एवं ग्राहस्तु (आ) २१६.१२ उचितं हि सदा गन्तु (वन) २३८.२० उच्चः श्रवसमवाना (भीष्म) ३४२७ उच्छ्रितांस्तु भुजान (अश्व) २४.१६ उत यज्ञा उतायशा (शाति) २६३.३८ उत्क्रान्तं स्थितं वापि (भीष्म) ३६.१० उचितश्च व सबन्ध: (आ) २२१.६ उच्च: श्रवस्तुल्यबल (द्रोण) ११.३ उच्छित्य बाहू दुःखात: (वन) २६७६७, उत्त सन्तमसन्तं वा (उद्योग) ३१.१ उत्क्रामद्भिश्च यः (अनु) २६.७० उच्चकतं शिरस्युरो (द्रोण) ११६.४२ उच्चः श्रवाः सोऽश्व राजो (आ) ५४.६ उच्छ्वासमात्रमपि (आश्व) ४८.२ उताहो नाममात्र 4 (शांति) ३०.३ उत्कोशन्नर्जुनश्चय (द्रोण) १९२.६७ उच्च पर्वतमारुतो (उद्योग) १४३.३५ उच्चः श्रवा हयष्ठो (शल्य)४५.१६ उज्नानक उपस्पृश्य (अनु) २५.५५ उताबलस्य बलवानत (वन) १३४.३४ उत्क्षिप्त विवृत्ताक्ष: (वन) १४७.२१ उच्चावचनि रूगणि(द्रोण) १०८.२८ उच्च स्थाने घोररूपो(शांति)८७.११ उच्छन्ति सततं ये (अनु) १४१.६७ उताहो त्वं मन्यसे (उद्योग) २६.२१ उत्तङ्क एनमेवाश्वमधि (आ) ३.१५६ उच्चावचं बलं ज्ञात्वा (विरा) २६.१० उच्छं तदा शुक्लपक्ष (आश्व) ६०३० उच्यते यत्तु कान्तारं (स्त्री) ६.५ उताहो भाः स्विदकस्य (द्रोण) ५५.१० उत्तकः काष्ठभारं च (आश्व) ५६.८ उच्चावचानि वित्तानि (शांति) ६६.२३ उच्छ मूल फलं शाकं (आश्व) ६१.३२ उच्यमानस्तथा स्म (उद्योग) ९६.२४ । उताहोस्विद्भवेद्वजा (वन) ७१.९८ उच्चावचाम्मगान् (विरा) ७२.२८ उच्छिवः शरभो मङ्गो (आ) ५७.८ उच्यमानस्तु यः श्रेयो (स्त्री) १३.७ उत्कर्षन्तं सृजन्तं (द्रोण) १४६.५ उतङ्क देश कालेऽभ्यागतः(आ)३.१५६ उच्चावचाश्च बहवो (आ) ५२.१. उच्छिद्यते धर्मवृत्तम (शाति) ६०.८ उञ्छमप्राप्तवानेव (आश्व) १०.३१ उत्कला मेकला. पौण्डाः (द्रोण) ४.८ उत्तङ्कः प्राचालवन विन उच्छिद्यमानमात्मानं (शांति) ६६.१७ उछवृत्तिर्गहस्थो यः (शांति)१९१.१८ उत्कायिनी जलेला च (शल्य) ४६.१६ उर उत्तक परया प्रीत्या (आश्व) ५६.६ उच्चावचास्तथा (द्रोण) १०८.२६ उच्छिन्नकृषिगोरा(शांति) १४१.१६ उटजं वा तथा ह्यस्य (अनु) ४०.४ उस्कत्तवदन है (द्रोण) १४६.२४ उत्तकमेषा इत्युक्ता (आश्व) ५५.३७ उच्चावमुपादाय धर्म (सभा) ३३.१६ उच्छिन्न तु पुरा हव्ये (अनु) ६६.१५ उटजस्थस्तु तं विप्रः (अनृ) २.६४ उत्कृत्य कवचं यस्मा (द्रोण) १८०.१६ उत्तविप्रसहित: (वन) २०४.११ उच्चावचं पार्थिव (आ) १९४.१३ उच्छिष्टदर्पितः काको (कर्ण) ४१.१६ उटजात्तु ततस्तस्मान्नि (अनु) २.७७ उत्कृत्य कर्णो ददत्(आ) ६७.१४५ उसं कस्तु तथोक्ता (आश्व) ५७.१६ उच्चिक्षेप पुनर्दोभ्यां (वन) १४७.२० उच्छिष्टपितो हंस (कर्ण) ४१.६४ उत्थातुकामा तु सती (अनु) ४१.६ उत्कृत्य च शिरांस्युग्रान् (द्रोण) ८.१६ उत्तस्तु महाराज (वन) २०१.१२ For Private Personel Use Only www.alinelibrary.org Jain Education Intersalon
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy