SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ उक्तं मया जातमात्रेऽपि (उद्योग) ३९.५ उक्तं मया छतकाले (उद्योग) ३७.२० उक्तं युधिष्ठिरेणैव (उद्योग) ७८.१ उक्तं संरंभिणोऽग्रेण (द्रोण) १३५.१७ उनतं हि बहुश: सिद्ध (शल्य) २४.४४ उक्तमात्रे तु वचने (वन) ६३.३९ उक्तमेतत्पुरा राजन्मया (आ) २०५.३० उक्तमेन्मया पूर्व (कर्ण) १०.४० उक्तमेतन्मया पूर्व (भीष्म) ८८.४० उक्तमेतन्मया पूर्वं न ( द्रोण) १७.३ उक्तवन्तो यथा वीम (आ) २२१.१ उक्तवत्यसि तीव्राणि (सौप्तिक ) १६.३० उक्तवांश्च महाबाहो (वन) १४.१८ उक्तवांस्त्वा तदेवाहं (स्त्री) १३.४ उक्त वाक्ये तु (शांति) ३२०.७७ उक्तवानर्थतत्वेन (शांति ) १३५.१८६ उक्तवानसि मा पूर्व (उद्योग) ११.२२ उक्तवानस्मि कल्याणि (सभा) ६६.१४ उक्तवानस्मि या क्रोधा (आ) १८०.१ उक्तवानस्मि यद्वाक्य (उद्योग) १५४.७ Jain Education International ३५.७ उक्तवानस्मि येन त्वां (आ) १७१५ उक्तवान् देवकीपुत्र (उद्योग) १५४.२४ उक्तवान्न गृहीतं वै (सभा) ८१.३९ उक्तवान्नृपतीनां त्वं (आश्रम ) २०.२७ उक्तवान्विदुरो यन्मां (आव) १.१२ उक्तवान्यचनं तथ्यं (शल्य) उक्तवान् ही भवान् (उद्योग) १४७.११ उक्तश्च त्रिपुरघ्नेन (वन) ८४.२० उवतश्च मानुषेण त्वां (शांति) ३२५.८ उक्तचाप्यपेयो (शांति) ३४२.६१ उक्तश्च संज्ञया राजन् (कर्ण) ३५.१८ उक्तस्तरस्मि गच्छ (अनु) १०३.४१ उक्तस्त्वया पृथक (अनु) १४१.६१ उक्तस्त्वया महाप्रज्ञा (भीष्म) ११.१३ उक्त स्येवं भाय वै (दन) १३२.१५ उक्तस्त्येवं विभुना देव (आ) १६७.२२ उक्तस्योक्तस्य नेहान्त ( सभा ) ४४.३६ उक्त धर्मा ये पुराणे (अनु) १५८.५ उक्तानि कर्माणि बहूनि (शांति) ६२.३ उक्तानि यानि चान्नानि (अनु) ६१.११ 'श्रीमन्महाभारतम् श्लोकानुनी उक्तानि वेदविदुषा (आ) २.२१७ उक्तानुवते कृते कार्ये (शांति) ३६४.४ उक्तान्येतानि कर्माणि (शांति ) ३४.१५ उक्तान्येतानि कर्माणि (शांति) ३४.३२ उक्ताः पितामहे नेह (अनु) ८६. १ उक्ता महर्षिणा तेन (अ) ११६.३ उक्ताश्च ते राज (शांति) १५७.१६ उक्ताश्च न वदिष्यन्ति (शांति ) २२६६ उक्तास्तु भवता भोज्याः (अनु) १३६.१ उक्ताः स्मो यद्भगवता (शांति) ३२८.२ उक्तास्यष्टादशाहानि (स्त्री) १४.८ उक्ता न पाचाली (स्त्री) १८.२१ उक्तेस्त्येवं तथा राजा (वन) १५५.१६ रक्तो द्वीपस्य संपो (भीम) ६१ उपतोऽसि बहुधा राजन् (कर्ण) ३१.३१ उक्तो बहुविधं राजा (आय) १५२२ उक्तो मन्त्रौ महाबाहो (शांति ) १३९.१ उक्तो मया वासुदेव: (उद्योग) १५७.२८ उक्त मार्गस्त्रयाणां (अनु) १६२.२१ उक्तोऽयमर्थ आचार्य (विरा) ४७.२ For Private & Personal Use Only उक्तो यश्वापि (शांति) १२१-५२ उक्तो युधिष्ठिरो राजा (आश्रम ) १३.२ उक्तो रात्री मृगैर स्मि (वन) २५८. ११ उक्तोऽसि बहुशो (भीष्म) १५.१६ उक्तोऽहं बहुशस्तात ( शल्य) २४.३९ उक्तो हि विदुरेणाहं (भीष्म) ७६.२४ उक्त्वा तथा त्वं पितुर (भीष्म) ८५२० उक्त्वा भीष्मवधा (उद्योग) १८७.१९ उक्त्वा सकृत्तथा (सभा) ६८. १८ उक्त्वा स पितरं (वन) १३५.६० उक्यो नाम महाभाग (वन) २१९.२५ उक्षाणं प्रवत्वा सह (वन) १६७१५ उक्षाण बेहतमनून (वन) १९७.१७ उग्रकर्मा महेष्वासो (कर्ण) उग्रतेजा महातेजा (अनु) १७५७ उम्र दण्डप्रधानाश्च (आश्रम ) ५.३० उग्रधन्वानमुग्नेषु (भीष्म) १४१२ उग्रधन्वा महेष्वासो दिव्यं (द्रोण ) ६.१० उग्रधन्वा महेष्वासो (द्रोण ) ४२८ उग्रभीमरथो वीरो (आ) ११७.१२ ५. ४२ ११९ उग्र तपश्चरसि वै (शल्य) ४८.१२ उग्रं तपः समारेभे (शांति) ३२४.२६ उग्रं तपः समास्थाय (वन) १३८.१८ उयं तपस्तप्यमानं (वन) १६१.५६ उग्रं तं च महानादं (दन) उग्रं तेथे तपः कृष्णा (शस्य) उयं दारुणमाक्रोश: (आश्व) उग्रं पर्यवरं तत्र ( आ ) १२२.३४ उग्र रूदं पशुपति (सभा) ४६. १४ उग्रं स्थाणु शिवं रुद्र (सौप्तिक ) ७२ उग्रव्रतचरो रुद्रो ( शानि ) ३४१.२१ उग्रसेन इति ख्यात उग्र ( आ ) ६७.१३ उग्रसेनसुतः कंसः (उद्योग) १२८.३८ उग्र स्वरा मन्युमन्तो (शांति) १०१.१८ उग्रा घोरा तनुर्यास्य (अनु) १६१.४ उग्रादितो भयाद्यस्माद् (अनु) ९३.५० उग्रान्नं गर्हितं देवि (अनु) १४३.१७ उग्रां नानाप्रहरणां (शल्य) ४६.४७ उग्रायुधो भीमशर ( अ ) उग्राश्च भीमकर्माणस्तु (कर्ण) ७३.१६ ६७.९९ २२७.५ ५.२० ३७.५ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy