SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् : : श्लोकानुक्रमणी ११२ इदमेवविध कस्माद्देवा (वन) १७२२७ इन्द्रजालं च मायां (उद्योग) १६०.५५ इन्द्रप्रस्थस्य चादूरात (उद्योग) ५५.४ इन्द्रसेनमुखाश्चेमे (विरा) ४.३ इन्द्राणी संप्रहृष्टात्मा (उद्योग) १४.२ इदानी च विजानामि (भीष्म) ६६८ इन्द्रजित कृतकर्मा च (वन) २८६.१५ इन्द्रप्रस्थ ददो गन्यं (मौ) ७.७२ इन्द्रसेन: सुषेणश्च (आ) १४.५५ इन्द्रादनबरः शकं सुरमन: (वन) ८६.७ इदानी कृतकृत्या:(सोप्तिक) ८.१६० इन्द्रतीर्थ ततो गत्वा (शल्य) ४६.१ इन्द्रप्रस्थे निवसतः समये (विरा) १८.२६ इन्द्रसेनस्य जननी (वन) ७२.३४ इन्द्रावनवरः संख्ये (द्रोण) २७.४ इदानों तु विशीर्णोऽयं (शल्य) ६२.१६ इन्द्र तीर्थेऽतिविख्यात (शल्य) ४८.१८ इन्द्रप्रस्थे महात्मानौ (आश्व) १५.५ इन्द्रसेनादयश्चैव (विरा) ४.५८ इन्द्रादीन्बीर्यसंपन्नान्वि (आ) ७५.११ इदानी त्वहमव्यग्रो (स्त्री) १३.१५ इन्द्रत्वं त्रिषु लोकेषु (उद्योग) १४.१५ इन्द्रप्रम्ये महाराज तब(शांति) १२४.५ इन्द्रसेनादयश्चंव रयस्तैः (विरा)७२.२३ इन्द्राद्विशिष्टो नहषो (उद्योग) १२.१३ इदानी पार्थ जानामि (कर्ण) ६६.१६ इन्द्रत्वमाही राजाऽयं तपस(आ) ६३.४ इन्द्रप्रस्थे वसन्तस्ते (आ) २२२.१ इन्द्रसेनादिमित्य रथ (वन) ६३.२८ इन्द्रद्विष्टेन यजता (अनु) १२.४० इदानीमेव तावत्त्व (विरा) ६०.१५ इन्द्रत्वे तु स्थितं वीर(वन) २२६.१६ इन्द्रप्राकृतया बुद्धया(शांति) २२७३६ इन्द्रसेनाद्वितीयस्तु (वन) २७१.१५ इन्द्रायुधपिनद्धाङ्गं (अनु) १४.३८३ इदानीमेव द्रष्टासि (कर्ण) ४१.८१ इन्द्रद्युम्नसरः प्राप्य (मा) ११६.५० इन्द्रप्रीत्या चेदिपतिश्च (आ) ६६२६ इन्द्रसेनेन सहित इन्द्र (सभा) १३.४२ इन्द्राय फसवणं तु (भीम) ७४.९ इध्मा दर्भाः सुमनसः (अन) ७१.५ इन्द्रद्युम्नो भीमजानु (सभा) ८.२१ इन्द्र तुष्टाव चेन्द्राणी (उद्योग) १४.१३ इन्द्रसोमा ग्निवरा (वन) २०१.१८ इन्द्रायुधमवर्णस्तु (द्रोण) २३.४६ इध्मा: परिधयश्चैव (भीष्म) १४१.४० इन्द्रद्युम्नो हतः कोपाथ (वन) १२.३२ इन्द्र दृष्ट्वा तु राजर्षि (अनु) १२.४१ इन्द्रस्तस्या वचः श्रुत्वा (वन) २२४.१० इन्द्रायुधसवर्णाभिः (भीम) ५०.४४ इध्मार्धं तु गते तस्मिन्नग्नि (अनु)२.४६ इन्द्रध्वज इवोत्सृष्टो (द्रोण) ६३.७० इन्द्रमद्भिः समं प्राप्ता(उद्योग) ९६.२ इन्द्रस्ता दुःखिता (मनु) १२.३६ इन्द्रायुधसर्वगामं धनु(अनु) १४ २५६ इध्मोदकप्रदातारं शून्य (अनु) १०२.६ इन्द्रध्वज इवोत्सृष्टः (भीष्म) ११६.६१ इन्द्रमेव प्रवृणुते यदाजान (शांति)६७.४ इन्द्रस्तु विस्मितो (अनु) १२.४५ इन्द्रयोऽयं समारम्भः । आ) ३१.२२ इन्दीवरश्यामतनुः (बाश्रम) २५.१४ इन्द्रध्वजाविबोत्सृष्टो (द्रोण) ४६.१२ इन्द्रलोकाभिगमन पर्व (अ) २.५१ इन्द्रस्य जाम्बूनदपर्वता(वन) १३६.१६ इन्द्राविष्णू महावीयो (शल्य) ४५.४ इन्दृव्रतसहस्र तु यश्चरे(अनु) २६.३६ इन्द्रप्रस्थगत पाथमम्यम(सभा) १३.४३ इन्द्रविष्णुसमावेतो (उद्योग) ५६.११ इन्द्रस्य भवने विप्रा यदि(आ) ५६.११ इन्द्राशनिरिवेन्द्रेण (द्रोण) १२८.५ इन्द्रकन्याभिरुवं च (अनु) १०७.२१ इन्द्रप्रस्थगत वीर (सभा) ३२.१९ इन्द्रवीर्योपमः कृष्णः(उद्योग) ५६.१६ इन्द्रस्य महिषी देवी(उद्योग) ११.१८ इन्द्राशनिसमप्रख्यं (द्रोण) १४६.१०१ इन्द्रकामुकतुल्याममिन्द्र (शल्य) ४.१६ इन्द्रप्रस्थगते यो तां (वन) २३७.५ इन्द्रवैश्चवणावेतां दिशं (वन) १६३.५ इन्द्रस्य लोका विरजा(अनु) १०२.३८ इन्द्राशानिसमस्पर्शन (शल्य) २५.२ इन्द्रकीलं समासाच ततो(वन) ३७.४२ इन्द्रप्रस्थं त्ययवासौ (उद्योग) ६५.५७ इन्द्रशनिसमस्पर्शः (शल्य) २७.५३ इन्द्रस्यासिनं राजन (विरा) ७०.६ इन्द्राशनिसमस्पर्शा (द्रोण) २३.५६ इन्द्रकृष्टवतंयन्ति (सभा) ५१.११ इन्द्रप्रस्थनिवास मे त्वं (आ)२१७.२७ इन्द्रः सतां संमतश्च (उद्योग) १०.२५ इन्द्रहस्ताच्चयुतो नागः (आ) ५५.२ इन्द्राशनिसमस्पर्श (विरा) ४८.१२ इन्द्रकेतुरिवोत्थाय (उद्योग) ५६.१५ इन्द्रप्रस्थमुपागम्य (सभा) २४४६ इन्द्रसनादयश्चैव मृत्याः (वन) १.११ इन्द्राच्छतगुणः शौर्य वीर्य (आ) ३१.१४ इन्द्राशनिसमस्पशा (उद्योग) १८४.५ इन्द्रमोपकचित्रं च (विरा) ४३.६ इन्द्रप्रस्थमुपागम्य भीमो(सभा)३०.३० इंद्र: साक्षात्सहसाऽभ्येतु(आश्व) १०.१८ इन्द्राणीमानयिष्यामो (उद्योग) १२.६ इन्द्रावनिसमस्पर्शवंगव (वन) १७०.२८ For Personal use only
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy