SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ मीमन्महामारतम् :: लोकगनुस्मनी इदं ब्रह्मा पुरा कृत्वा (अनु) १७.२१ इदं यः शृणवाद्वृत्तं (वन) ४६.६२ इदं शृणु महाराज धर्मपुत्र (बनु) ३२.३ इदमंपिरसा पूर्व महषि(अनु)१०६.७० इदमम्मः कुबेरस्ते (वन) २८६.१० इदं भक्ताय दातव्यं (अनु) १७.१७ इदं यः शृणुयान्नित्यं (अनु) १०२.६३ इदं यः परमिति (शांति) ११.८ इदङ्गिरसे प्रादाईवे (द्रोण) १०३.१६ इदमभ्यधिक राजन् (वन) ३३.७६ इदं भार्याशतं ब्रह्म (वन) १२७.१३ इदं यश्चापिसण्या (धनु) २५.७१ इदं अयं इदं ब्रह्म (शांति) ३३५.३२ इयमत्वद्भुतं चात्र (वन) २७१.५३ इदसम्भो गृहीत्वा तु (वन) २८६.६ इदं भ्रात्रोमहायुद्ध (शल्य) ३४.१६ इदं रसातलं नाम (उद्योग) १०२.१ इदं श्रेयं इदं श्रेय (प्राश्व) ४६.१४ इदमत्यद्भुतं चान्या (आ) ५८.१ इदमस्ति गृहे मामिति(अनु) १७.२० इदं मदद्वचनात्मत्तः (आश्व) १२.४ इदं वः क्षत्रिया द्वार (भीष्म) १७.८ इद वेयः परमं मन्य (वा) १८६.२६ इदमत्य तं भीरू यतो(वन) ३०६.६ इदमस्तीत्यसंभ्रान्तो (द्रोण) ६६.५६ इदं महत्त्वय्युपपद्यते (द्रोण) १४८.५७ इदं वचः शसि (उद्योग) ४०.२० । इद सम्म धनुः कथा (आ) १८५.११ इदमच मया लम्वभिम(भीम)४०.१३ इदमस्त्र सुदयितं (उद्योग) १८३.११ इदं महर्वचनं (शांति) २४०.३६ इदं वचः शान्तन मस्य(माति) ७०.१४ इद सत्य द्विजातीना (वन) ८५.९८ इनमस्पतं राजन् (गल्य) ३८.३८ इदमाखोबिल भूमो (आ) २३०.१६ इदं महर्षेः ववनं (शांति) ३४०.११६ इदं वर्षसहन वै ब्रह्मचारी (अनु)२६.३ 3/ २ इदं समुत्थानस पागतं(वन) ३१४.२८ इदं सपत्यानसपागतातो ३१४.२८ इदमन्त रमित्येव तनः (शल्प) ४२.२८ इदमाख्यातवांश्चापि (अनु) ४३.१८ इदं महापानम (उद्योग) १२३.२३ इदं वः सुमहत्व (सभा) ३५.३ इस बलं हन्मोयेन शल्य) २५.४६ तमित्येव को (अन) १२.७ इदमाश्चमासीच्च (अनु) १६८.३ इद मामाह मिष्ठा (आ) ७८.३५ इदं वाक्यं महातेजा (द्रोण) ८०.१८ इदं सर्व रहस्यं ते बाव । ६०.१८ इदं सर्व रहस्यं ते (बाश्व) १६.५२ इदमन्तरमित्येव हत् (आ) ५.२१ इदमार्ष प्रमाणं च (वन) १८०३३ इदं मिथ्या परिस्कन्न (आ) ६३.५१ इदं वासिष्ठमाख्यान (आ) १७५.२ द इदं हर्षात्तु सुमह (सौप्तिक) ८.१५८ इबमास्तीकमाख्यान (आ) र्षात समः (सौप्ति १३.६ इदमाश्चर्यमपरं देशे (वन) १३०.१४ इदं मे तत्त्वतो राजन् (अनु) २४.१ इद विश्वं जगत् सर्वम (वन)२१०.१६ इदं हि नकुलोलकं (शांति) १३८.५४ इदमन्यच्च कोनेय (आश्व) ६६.१८ दयाह ततः सूतं (आश्रम) ३७.२३ इदं मेध्यमिदं पुण्यमिद (अनु) २५.६७ इदं विश्वं जगत सर्व(शांति) ३२६.४४ इदं हि स्पंप्रथम (विरा) १४.३२ इदमन्यच्च दवष रहस्यानु२८.२६ सन इवमन्यच्च देवर्षे रहस्य (अनु) ३८.२६ इदयाह महाराज (आश्व) ८६.१४ इदं मे महदाश्चयं (उद्योग) ७५.२१ इदं वृत्तं मनुष्येषु (शांति) १४.१२ इद हि वासो यदि (सभा) ७७.६ इदमन्यग्छ यतां (वन) १६५.१ इदमाह्निकमध्यग्रं (अनु) मासिक १५०.६ इदं मे वचनं श्रुत्वा (वन) २९३.३६ इदं वृत्तं हि राजर्षे (अनु) ३२.३६ इदं हि वेदैः समितं पवित्र (आ)६२.१६ । इदमन्यत् प्रवक्ष्यामि (उद्योग) ६४.१५ इदमिदमिति तृष्णया (शांति) १७६.२८ इदं मे वान्यमादध्वं (समा) ६.५१ इदं व देवनं पापं (सभा) ५६.१० हद हि वेदैः समितं पवित्र(आ)६२.४३ इदमन्यत्तु भगवन् (शांति) १.१८ .इदमिन्द्रः सदा दाव (आ) २२३.३६ इदं मे व्रतमहदत्स्व (आ) १००.८६ इदं वे सब तिग्मांशो (आ) २३२.१८ इदं हि सदिभः कवित(शांति) ११२.२१ इदमन्यत्तु वक्ष्यामि (अनु. ११५.५० इदमिन्द्र ण ते साक्षादु (द्रोण) १४३.६ इदं मे स्यादिदं नेति(शांति) ३२०.१२७ इदं शतसहस्र हि (आ) ६२.१४ इदं हि समनुप्राप्त (भीष्म) १५.३२ इदमन्यतृतीयं ते (शांति) ३२०.६५ इमरण भीम (योग) १६६.१७ इदं यः कथयेद्विद्वानहन्य (अनु) २.९६ इदं शरणमाग्नेयं (आ) १४७.१० इदं हि सुमहच्चित्र (वन) ४६.२१ इदमपरमुपस्थितं (कर्ण) ३७.४० इदमुनपधिवाक्य (ति) २१८.४६ इदं यदि द्वैतवनेऽप्यचक्षः(कर्ण) ६८.५ इदं शरीरं वसु यच्च(आश्व) १५.३३ इदं ह्या कुलं श्रेष्ठ (उद्योग) ६५.५ इदममरवरात्मजस्य (वन) ४६.६३ इदमेकं गदायुद्धं भवत्वा(शल्प) ३२.३० For P Pesona sely
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy