SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ एतडिराडीरपिराडा भवति विधुरुचेः, मण्डलं विग्रुषस्ताः, अध्यात्म ताराः कैलासशैलादय इह दधते, वीचिविक्षोभलीलाम् ॥१०॥ सारः ___टी. यः 'उद्दामग्रन्थभावप्रथनभवयशासनयः सन्कवीनां झीरान्धिर्मध्यते सहृदयविबुधैरुणा २) वर्णनेन' ग्रन्थकर्तणां सत्कवीनां गूढार्थकग्रन्थभावप्रसारणजन्ययशःमञ्चयरूपक्षीरसागरः सज्जनजनरूप निर्जरः प्रशंसारूपमेरुदण्डेन, मध्यते-मन्थन क्रियाविषयीक्रियते, 'एतहिण्डीरपिण्डो भवति विधुरुचे मण्डलं विप्रपस्ताराः तस्मात क्षीराब्धिमथनात डिण्डीरपिण्ड:-फेनसमुदायः, उच्छलन् व्योमनि गत्वा चन्द्रज्योत्स्नामण्डलं भवति-उत्पद्यते. ताः पिता उत्क्षिप्ताः सत्यो विप्रषः-जलविन्दवः व्योम्नि तारा भवन्ति, 'कैलासशैलादय इह दधते वीचिबिचोभलीला' कैलासः-स्फटिकाचलशैल आदि र्येषां तेऽथवा कैलासशेलप्रभृतयः पर्वतासंथनकाले (इह) समुद्रतरङ्गविक्षोभानकारिणो भवन्तीति ।।१०। -विशिष्टामृतं सर्वपेयमिति ज्ञात्वाऽतितरां स्मितेन मोदते सज्जनः'काव्यं दृष्ट्वा कवीनां हृतममृतमिति, स्वःसदापानशङ्की, खेदं धत्ते तु मूर्ना मृदुतरहृदयः, सज्जनोऽव्याधुतेन । SARDAROO ॥५६३॥ Jain Education International Far Private & Personal use only T www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy